सर्वं शृणोति पश्यति च। कथं कश्चित् तं निराकर्तुं शक्नोति ?
ये पापं कुर्वन्ति पुनः पुनः, पापे जडन्ति म्रियन्ते च।
ईश्वरस्य अनुग्रहस्य दृष्टिः तेषां समीपं न आगच्छति; ते स्वेच्छा मनमुखाः अवगमनं न प्राप्नुवन्ति।
ते एव भगवन्तं पश्यन्ति यस्मै सः आत्मानं प्रकाशयति। हे नानक गुरमुखाः तं विन्दन्ति। ||४||२३||५६||
सिरी राग, तृतीय मेहल : १.
गुरुं विना रोगो न चिकित्स्यते, अहङ्कारदुःखं च न निवर्तते।
गुरुप्रसादेन मनसि निवसति, तस्य नाम्नि निमग्नः तिष्ठति।
गुरुस्य शबदस्य वचनस्य माध्यमेन भगवान् लभ्यते; शाबादं विना जनाः भ्रमन्ति संशयवञ्चिताः | ||१||
स्वाभ्यन्तरस्य सन्तुलितावस्थायां मनसि निवससि।
भगवतः नाम स्तुवन्तु, पुनर्जन्मेन न पुनः आगमिष्यथ गमिष्यन्ति च। ||१||विराम||
एकेश्वर एव दाता सर्वत्र व्याप्तः। अन्यः सर्वथा नास्ति।
शबदस्य वचनं स्तुवन्तु, सः भवतः मनसि निवसितुं आगमिष्यति; त्वं सहजशान्तिं शान्तिं च धन्यः भविष्यसि।
सर्वं भगवतः अनुग्रहदृष्टेः अन्तः अस्ति। यथा इच्छति, ददाति। ||२||
अहङ्कारे सर्वेषां स्वकर्मणां लेखानुरूपं दातव्यम्। अस्मिन् लेखाशास्त्रे शान्तिः नास्ति ।
दुष्टे भ्रष्टाचारे च कार्यं कुर्वन्तः जनाः भ्रष्टाचारे निमग्नाः भवन्ति।
नाम विना ते विश्रामस्थानं न विन्दन्ति। मृत्युनगरे ते पीडां प्राप्नुवन्ति । ||३||
शरीरं आत्मा च सर्वं तस्य एव; सः सर्वेषां समर्थनम् अस्ति।
गुरुप्रसादेन बोधः आगच्छति, ततः मुक्तिद्वारं लभ्यते।
हे नानक स्तुतिं गाय नाम भगवतः नाम; तस्य अन्त्यः सीमा वा नास्ति। ||४||२४||५७||
सिरी राग, तृतीय मेहल : १.
येषां सत्नामसमर्थनं वर्तते ते आनन्दे शान्तिं च शाश्वतं भवन्ति।
गुरुशब्दवचनद्वारा ते सत्यं दुःखनाशकं प्राप्नुवन्ति।
सदा नित्यं सत्यस्य गौरवपूर्णस्तुतिं गायन्ति; ते सत्यं नाम प्रेम्णा भवन्ति।
यदा स्वयं प्रसादं ददाति तदा भक्तिनिधिं प्रयच्छति । ||१||
तस्य महिमा स्तुतिं गाय, आनन्देन भव सदा।
तस्य बनिसत्यवचनेन भगवान् लभ्यते, भगवतामग्नः तिष्ठति । ||१||विराम||
सच्चिदानन्दभक्तौ मनः भगवतः प्रेमस्य गहने किरमिजीवर्णे रञ्जितं भवति, सहजशान्तिः, शान्तिः च।
गुरुशब्दवचनेन मनः मुग्धं भवति, यस्य वर्णनं कर्तुं न शक्यते।
शब्दस्य सत्यवचनेन ओतप्रोता जिह्वा तस्य गौरवं स्तुतिं गायन्ती आनन्देन अमृते पिबति।
गुरमुखः इदं प्रेमं प्राप्नोति, यदा भगवान् स्वेच्छया स्वस्य अनुग्रहं प्रयच्छति। ||२||
अयं संसारः भ्रमः एव; जनाः सुप्ताः स्वजीवनरात्रयः यापयन्ति।
स्वेच्छाप्रीत्या केचन बहिः उत्थापयति, स्वेन सह संयोजयति च।
स्वयं मनसि स्थितः, मायासङ्गं च निष्कासयति।
सः एव गौरवपूर्णं महत्त्वं ददाति; सः गुरमुखं अवगन्तुं प्रेरयति। ||३||
एकः प्रभुः सर्वेषां दाता अस्ति। त्रुटिं कुर्वन्तं संशोधयति।
स्वयम् केचिद् वञ्चयित्वा द्वन्द्वं प्रसक्तम्।
गुरुशिक्षाद्वारा भगवान् लभ्यते, कस्यचित् प्रकाशः प्रकाशे विलीयते।
भगवन्नामनुरूपः रात्रौ दिवा नानक, नाम्नि लीनः भविष्यसि। ||४||२५||५८||
सिरी राग, तृतीय मेहल : १.
सतां सत्यं लभन्ते; दुष्टस्य भ्रष्टतायाः च इच्छां त्यजन्ति।
तेषां मनः गुरुशब्दवचनेन ओतप्रोतं भवति; तेषां प्रियस्य प्रेम तेषां जिह्वासु अस्ति।