श्री गुरु ग्रन्थ साहिबः

पुटः - 36


ਸਭੁ ਕਿਛੁ ਸੁਣਦਾ ਵੇਖਦਾ ਕਿਉ ਮੁਕਰਿ ਪਇਆ ਜਾਇ ॥
सभु किछु सुणदा वेखदा किउ मुकरि पइआ जाइ ॥

सर्वं शृणोति पश्यति च। कथं कश्चित् तं निराकर्तुं शक्नोति ?

ਪਾਪੋ ਪਾਪੁ ਕਮਾਵਦੇ ਪਾਪੇ ਪਚਹਿ ਪਚਾਇ ॥
पापो पापु कमावदे पापे पचहि पचाइ ॥

ये पापं कुर्वन्ति पुनः पुनः, पापे जडन्ति म्रियन्ते च।

ਸੋ ਪ੍ਰਭੁ ਨਦਰਿ ਨ ਆਵਈ ਮਨਮੁਖਿ ਬੂਝ ਨ ਪਾਇ ॥
सो प्रभु नदरि न आवई मनमुखि बूझ न पाइ ॥

ईश्वरस्य अनुग्रहस्य दृष्टिः तेषां समीपं न आगच्छति; ते स्वेच्छा मनमुखाः अवगमनं न प्राप्नुवन्ति।

ਜਿਸੁ ਵੇਖਾਲੇ ਸੋਈ ਵੇਖੈ ਨਾਨਕ ਗੁਰਮੁਖਿ ਪਾਇ ॥੪॥੨੩॥੫੬॥
जिसु वेखाले सोई वेखै नानक गुरमुखि पाइ ॥४॥२३॥५६॥

ते एव भगवन्तं पश्यन्ति यस्मै सः आत्मानं प्रकाशयति। हे नानक गुरमुखाः तं विन्दन्ति। ||४||२३||५६||

ਸ੍ਰੀਰਾਗੁ ਮਹਲਾ ੩ ॥
स्रीरागु महला ३ ॥

सिरी राग, तृतीय मेहल : १.

ਬਿਨੁ ਗੁਰ ਰੋਗੁ ਨ ਤੁਟਈ ਹਉਮੈ ਪੀੜ ਨ ਜਾਇ ॥
बिनु गुर रोगु न तुटई हउमै पीड़ न जाइ ॥

गुरुं विना रोगो न चिकित्स्यते, अहङ्कारदुःखं च न निवर्तते।

ਗੁਰਪਰਸਾਦੀ ਮਨਿ ਵਸੈ ਨਾਮੇ ਰਹੈ ਸਮਾਇ ॥
गुरपरसादी मनि वसै नामे रहै समाइ ॥

गुरुप्रसादेन मनसि निवसति, तस्य नाम्नि निमग्नः तिष्ठति।

ਗੁਰਸਬਦੀ ਹਰਿ ਪਾਈਐ ਬਿਨੁ ਸਬਦੈ ਭਰਮਿ ਭੁਲਾਇ ॥੧॥
गुरसबदी हरि पाईऐ बिनु सबदै भरमि भुलाइ ॥१॥

गुरुस्य शबदस्य वचनस्य माध्यमेन भगवान् लभ्यते; शाबादं विना जनाः भ्रमन्ति संशयवञ्चिताः | ||१||

ਮਨ ਰੇ ਨਿਜ ਘਰਿ ਵਾਸਾ ਹੋਇ ॥
मन रे निज घरि वासा होइ ॥

स्वाभ्यन्तरस्य सन्तुलितावस्थायां मनसि निवससि।

ਰਾਮ ਨਾਮੁ ਸਾਲਾਹਿ ਤੂ ਫਿਰਿ ਆਵਣ ਜਾਣੁ ਨ ਹੋਇ ॥੧॥ ਰਹਾਉ ॥
राम नामु सालाहि तू फिरि आवण जाणु न होइ ॥१॥ रहाउ ॥

भगवतः नाम स्तुवन्तु, पुनर्जन्मेन न पुनः आगमिष्यथ गमिष्यन्ति च। ||१||विराम||

ਹਰਿ ਇਕੋ ਦਾਤਾ ਵਰਤਦਾ ਦੂਜਾ ਅਵਰੁ ਨ ਕੋਇ ॥
हरि इको दाता वरतदा दूजा अवरु न कोइ ॥

एकेश्वर एव दाता सर्वत्र व्याप्तः। अन्यः सर्वथा नास्ति।

ਸਬਦਿ ਸਾਲਾਹੀ ਮਨਿ ਵਸੈ ਸਹਜੇ ਹੀ ਸੁਖੁ ਹੋਇ ॥
सबदि सालाही मनि वसै सहजे ही सुखु होइ ॥

शबदस्य वचनं स्तुवन्तु, सः भवतः मनसि निवसितुं आगमिष्यति; त्वं सहजशान्तिं शान्तिं च धन्यः भविष्यसि।

ਸਭ ਨਦਰੀ ਅੰਦਰਿ ਵੇਖਦਾ ਜੈ ਭਾਵੈ ਤੈ ਦੇਇ ॥੨॥
सभ नदरी अंदरि वेखदा जै भावै तै देइ ॥२॥

सर्वं भगवतः अनुग्रहदृष्टेः अन्तः अस्ति। यथा इच्छति, ददाति। ||२||

ਹਉਮੈ ਸਭਾ ਗਣਤ ਹੈ ਗਣਤੈ ਨਉ ਸੁਖੁ ਨਾਹਿ ॥
हउमै सभा गणत है गणतै नउ सुखु नाहि ॥

अहङ्कारे सर्वेषां स्वकर्मणां लेखानुरूपं दातव्यम्। अस्मिन् लेखाशास्त्रे शान्तिः नास्ति ।

ਬਿਖੁ ਕੀ ਕਾਰ ਕਮਾਵਣੀ ਬਿਖੁ ਹੀ ਮਾਹਿ ਸਮਾਹਿ ॥
बिखु की कार कमावणी बिखु ही माहि समाहि ॥

दुष्टे भ्रष्टाचारे च कार्यं कुर्वन्तः जनाः भ्रष्टाचारे निमग्नाः भवन्ति।

ਬਿਨੁ ਨਾਵੈ ਠਉਰੁ ਨ ਪਾਇਨੀ ਜਮਪੁਰਿ ਦੂਖ ਸਹਾਹਿ ॥੩॥
बिनु नावै ठउरु न पाइनी जमपुरि दूख सहाहि ॥३॥

नाम विना ते विश्रामस्थानं न विन्दन्ति। मृत्युनगरे ते पीडां प्राप्नुवन्ति । ||३||

ਜੀਉ ਪਿੰਡੁ ਸਭੁ ਤਿਸ ਦਾ ਤਿਸੈ ਦਾ ਆਧਾਰੁ ॥
जीउ पिंडु सभु तिस दा तिसै दा आधारु ॥

शरीरं आत्मा च सर्वं तस्य एव; सः सर्वेषां समर्थनम् अस्ति।

ਗੁਰਪਰਸਾਦੀ ਬੁਝੀਐ ਤਾ ਪਾਏ ਮੋਖ ਦੁਆਰੁ ॥
गुरपरसादी बुझीऐ ता पाए मोख दुआरु ॥

गुरुप्रसादेन बोधः आगच्छति, ततः मुक्तिद्वारं लभ्यते।

ਨਾਨਕ ਨਾਮੁ ਸਲਾਹਿ ਤੂੰ ਅੰਤੁ ਨ ਪਾਰਾਵਾਰੁ ॥੪॥੨੪॥੫੭॥
नानक नामु सलाहि तूं अंतु न पारावारु ॥४॥२४॥५७॥

हे नानक स्तुतिं गाय नाम भगवतः नाम; तस्य अन्त्यः सीमा वा नास्ति। ||४||२४||५७||

ਸਿਰੀਰਾਗੁ ਮਹਲਾ ੩ ॥
सिरीरागु महला ३ ॥

सिरी राग, तृतीय मेहल : १.

ਤਿਨਾ ਅਨੰਦੁ ਸਦਾ ਸੁਖੁ ਹੈ ਜਿਨਾ ਸਚੁ ਨਾਮੁ ਆਧਾਰੁ ॥
तिना अनंदु सदा सुखु है जिना सचु नामु आधारु ॥

येषां सत्नामसमर्थनं वर्तते ते आनन्दे शान्तिं च शाश्वतं भवन्ति।

ਗੁਰਸਬਦੀ ਸਚੁ ਪਾਇਆ ਦੂਖ ਨਿਵਾਰਣਹਾਰੁ ॥
गुरसबदी सचु पाइआ दूख निवारणहारु ॥

गुरुशब्दवचनद्वारा ते सत्यं दुःखनाशकं प्राप्नुवन्ति।

ਸਦਾ ਸਦਾ ਸਾਚੇ ਗੁਣ ਗਾਵਹਿ ਸਾਚੈ ਨਾਇ ਪਿਆਰੁ ॥
सदा सदा साचे गुण गावहि साचै नाइ पिआरु ॥

सदा नित्यं सत्यस्य गौरवपूर्णस्तुतिं गायन्ति; ते सत्यं नाम प्रेम्णा भवन्ति।

ਕਿਰਪਾ ਕਰਿ ਕੈ ਆਪਣੀ ਦਿਤੋਨੁ ਭਗਤਿ ਭੰਡਾਰੁ ॥੧॥
किरपा करि कै आपणी दितोनु भगति भंडारु ॥१॥

यदा स्वयं प्रसादं ददाति तदा भक्तिनिधिं प्रयच्छति । ||१||

ਮਨ ਰੇ ਸਦਾ ਅਨੰਦੁ ਗੁਣ ਗਾਇ ॥
मन रे सदा अनंदु गुण गाइ ॥

तस्य महिमा स्तुतिं गाय, आनन्देन भव सदा।

ਸਚੀ ਬਾਣੀ ਹਰਿ ਪਾਈਐ ਹਰਿ ਸਿਉ ਰਹੈ ਸਮਾਇ ॥੧॥ ਰਹਾਉ ॥
सची बाणी हरि पाईऐ हरि सिउ रहै समाइ ॥१॥ रहाउ ॥

तस्य बनिसत्यवचनेन भगवान् लभ्यते, भगवतामग्नः तिष्ठति । ||१||विराम||

ਸਚੀ ਭਗਤੀ ਮਨੁ ਲਾਲੁ ਥੀਆ ਰਤਾ ਸਹਜਿ ਸੁਭਾਇ ॥
सची भगती मनु लालु थीआ रता सहजि सुभाइ ॥

सच्चिदानन्दभक्तौ मनः भगवतः प्रेमस्य गहने किरमिजीवर्णे रञ्जितं भवति, सहजशान्तिः, शान्तिः च।

ਗੁਰਸਬਦੀ ਮਨੁ ਮੋਹਿਆ ਕਹਣਾ ਕਛੂ ਨ ਜਾਇ ॥
गुरसबदी मनु मोहिआ कहणा कछू न जाइ ॥

गुरुशब्दवचनेन मनः मुग्धं भवति, यस्य वर्णनं कर्तुं न शक्यते।

ਜਿਹਵਾ ਰਤੀ ਸਬਦਿ ਸਚੈ ਅੰਮ੍ਰਿਤੁ ਪੀਵੈ ਰਸਿ ਗੁਣ ਗਾਇ ॥
जिहवा रती सबदि सचै अंम्रितु पीवै रसि गुण गाइ ॥

शब्दस्य सत्यवचनेन ओतप्रोता जिह्वा तस्य गौरवं स्तुतिं गायन्ती आनन्देन अमृते पिबति।

ਗੁਰਮੁਖਿ ਏਹੁ ਰੰਗੁ ਪਾਈਐ ਜਿਸ ਨੋ ਕਿਰਪਾ ਕਰੇ ਰਜਾਇ ॥੨॥
गुरमुखि एहु रंगु पाईऐ जिस नो किरपा करे रजाइ ॥२॥

गुरमुखः इदं प्रेमं प्राप्नोति, यदा भगवान् स्वेच्छया स्वस्य अनुग्रहं प्रयच्छति। ||२||

ਸੰਸਾ ਇਹੁ ਸੰਸਾਰੁ ਹੈ ਸੁਤਿਆ ਰੈਣਿ ਵਿਹਾਇ ॥
संसा इहु संसारु है सुतिआ रैणि विहाइ ॥

अयं संसारः भ्रमः एव; जनाः सुप्ताः स्वजीवनरात्रयः यापयन्ति।

ਇਕਿ ਆਪਣੈ ਭਾਣੈ ਕਢਿ ਲਇਅਨੁ ਆਪੇ ਲਇਓਨੁ ਮਿਲਾਇ ॥
इकि आपणै भाणै कढि लइअनु आपे लइओनु मिलाइ ॥

स्वेच्छाप्रीत्या केचन बहिः उत्थापयति, स्वेन सह संयोजयति च।

ਆਪੇ ਹੀ ਆਪਿ ਮਨਿ ਵਸਿਆ ਮਾਇਆ ਮੋਹੁ ਚੁਕਾਇ ॥
आपे ही आपि मनि वसिआ माइआ मोहु चुकाइ ॥

स्वयं मनसि स्थितः, मायासङ्गं च निष्कासयति।

ਆਪਿ ਵਡਾਈ ਦਿਤੀਅਨੁ ਗੁਰਮੁਖਿ ਦੇਇ ਬੁਝਾਇ ॥੩॥
आपि वडाई दितीअनु गुरमुखि देइ बुझाइ ॥३॥

सः एव गौरवपूर्णं महत्त्वं ददाति; सः गुरमुखं अवगन्तुं प्रेरयति। ||३||

ਸਭਨਾ ਕਾ ਦਾਤਾ ਏਕੁ ਹੈ ਭੁਲਿਆ ਲਏ ਸਮਝਾਇ ॥
सभना का दाता एकु है भुलिआ लए समझाइ ॥

एकः प्रभुः सर्वेषां दाता अस्ति। त्रुटिं कुर्वन्तं संशोधयति।

ਇਕਿ ਆਪੇ ਆਪਿ ਖੁਆਇਅਨੁ ਦੂਜੈ ਛਡਿਅਨੁ ਲਾਇ ॥
इकि आपे आपि खुआइअनु दूजै छडिअनु लाइ ॥

स्वयम् केचिद् वञ्चयित्वा द्वन्द्वं प्रसक्तम्।

ਗੁਰਮਤੀ ਹਰਿ ਪਾਈਐ ਜੋਤੀ ਜੋਤਿ ਮਿਲਾਇ ॥
गुरमती हरि पाईऐ जोती जोति मिलाइ ॥

गुरुशिक्षाद्वारा भगवान् लभ्यते, कस्यचित् प्रकाशः प्रकाशे विलीयते।

ਅਨਦਿਨੁ ਨਾਮੇ ਰਤਿਆ ਨਾਨਕ ਨਾਮਿ ਸਮਾਇ ॥੪॥੨੫॥੫੮॥
अनदिनु नामे रतिआ नानक नामि समाइ ॥४॥२५॥५८॥

भगवन्नामनुरूपः रात्रौ दिवा नानक, नाम्नि लीनः भविष्यसि। ||४||२५||५८||

ਸਿਰੀਰਾਗੁ ਮਹਲਾ ੩ ॥
सिरीरागु महला ३ ॥

सिरी राग, तृतीय मेहल : १.

ਗੁਣਵੰਤੀ ਸਚੁ ਪਾਇਆ ਤ੍ਰਿਸਨਾ ਤਜਿ ਵਿਕਾਰ ॥
गुणवंती सचु पाइआ त्रिसना तजि विकार ॥

सतां सत्यं लभन्ते; दुष्टस्य भ्रष्टतायाः च इच्छां त्यजन्ति।

ਗੁਰਸਬਦੀ ਮਨੁ ਰੰਗਿਆ ਰਸਨਾ ਪ੍ਰੇਮ ਪਿਆਰਿ ॥
गुरसबदी मनु रंगिआ रसना प्रेम पिआरि ॥

तेषां मनः गुरुशब्दवचनेन ओतप्रोतं भवति; तेषां प्रियस्य प्रेम तेषां जिह्वासु अस्ति।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430