श्री गुरु ग्रन्थ साहिबः

पुटः - 1315


ਸਭ ਆਸਾ ਮਨਸਾ ਵਿਸਰੀ ਮਨਿ ਚੂਕਾ ਆਲ ਜੰਜਾਲੁ ॥
सभ आसा मनसा विसरी मनि चूका आल जंजालु ॥

मम सर्वाणि आशाः इच्छाः च विस्मृताः; मम मनः लौकिकं उलझनेभ्यः मुक्तम् अस्ति।

ਗੁਰਿ ਤੁਠੈ ਨਾਮੁ ਦ੍ਰਿੜਾਇਆ ਹਮ ਕੀਏ ਸਬਦਿ ਨਿਹਾਲੁ ॥
गुरि तुठै नामु द्रिड़ाइआ हम कीए सबदि निहालु ॥

गुरुः दयायाः कृते मम अन्तः नाम रोपितवान्; अहं शब्दवचनेन मुग्धः अस्मि।

ਜਨ ਨਾਨਕਿ ਅਤੁਟੁ ਧਨੁ ਪਾਇਆ ਹਰਿ ਨਾਮਾ ਹਰਿ ਧਨੁ ਮਾਲੁ ॥੨॥
जन नानकि अतुटु धनु पाइआ हरि नामा हरि धनु मालु ॥२॥

सेवकः नानकः अक्षयं धनं प्राप्तवान्; भगवतः नाम तस्य धनं सम्पत्तिः च। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਹਰਿ ਤੁਮੑ ਵਡ ਵਡੇ ਵਡੇ ਵਡ ਊਚੇ ਸਭ ਊਪਰਿ ਵਡੇ ਵਡੌਨਾ ॥
हरि तुम वड वडे वडे वड ऊचे सभ ऊपरि वडे वडौना ॥

हे भगवन् महत्तमं महान्तमं महत्तमं सर्वोच्चं सर्वोन्नतं महात्मनाम् ।

ਜੋ ਧਿਆਵਹਿ ਹਰਿ ਅਪਰੰਪਰੁ ਹਰਿ ਹਰਿ ਹਰਿ ਧਿਆਇ ਹਰੇ ਤੇ ਹੋਨਾ ॥
जो धिआवहि हरि अपरंपरु हरि हरि हरि धिआइ हरे ते होना ॥

अनन्तेश्वरं ध्यायन्ति ये भगवन्तं हरं हरं हरं ध्यायन्ति ते कायाकल्पिताः भवन्ति।

ਜੋ ਗਾਵਹਿ ਸੁਣਹਿ ਤੇਰਾ ਜਸੁ ਸੁਆਮੀ ਤਿਨ ਕਾਟੇ ਪਾਪ ਕਟੋਨਾ ॥
जो गावहि सुणहि तेरा जसु सुआमी तिन काटे पाप कटोना ॥

ये गायन्ति शृण्वन्ति च तव स्तुतिं भगवन् गुरो, तेषां पापं कोटिशो नष्टम् ।

ਤੁਮ ਜੈਸੇ ਹਰਿ ਪੁਰਖ ਜਾਨੇ ਮਤਿ ਗੁਰਮਤਿ ਮੁਖਿ ਵਡ ਵਡ ਭਾਗ ਵਡੋਨਾ ॥
तुम जैसे हरि पुरख जाने मति गुरमति मुखि वड वड भाग वडोना ॥

अहं जानामि यत् ते दिव्याः गुरुशिक्षां अनुसरन्ति ते त्वत्सदृशाः भगवन्। ते महाभागाः महाभागाः।

ਸਭਿ ਧਿਆਵਹੁ ਆਦਿ ਸਤੇ ਜੁਗਾਦਿ ਸਤੇ ਪਰਤਖਿ ਸਤੇ ਸਦਾ ਸਦਾ ਸਤੇ ਜਨੁ ਨਾਨਕੁ ਦਾਸੁ ਦਸੋਨਾ ॥੫॥
सभि धिआवहु आदि सते जुगादि सते परतखि सते सदा सदा सते जनु नानकु दासु दसोना ॥५॥

आदिमादौ सत्यं युगपर्यन्तं सत्यं च भगवन्तं सर्वे ध्यायन्तु; स इह इदानीं च सत्यं प्रकाश्यते सदा सदा सत्यं भविष्यति। सेवकः नानकः तस्य दासानाम् दासः अस्ति। ||५||

ਸਲੋਕ ਮਃ ੪ ॥
सलोक मः ४ ॥

सलोक, चतुर्थ मेहल : १.

ਹਮਰੇ ਹਰਿ ਜਗਜੀਵਨਾ ਹਰਿ ਜਪਿਓ ਹਰਿ ਗੁਰ ਮੰਤ ॥
हमरे हरि जगजीवना हरि जपिओ हरि गुर मंत ॥

गुरुमन्त्रं जपन् मम प्रभुं जगतः जीवनं भगवन्तं ध्यायामि।

ਹਰਿ ਅਗਮੁ ਅਗੋਚਰੁ ਅਗਮੁ ਹਰਿ ਹਰਿ ਮਿਲਿਆ ਆਇ ਅਚਿੰਤ ॥
हरि अगमु अगोचरु अगमु हरि हरि मिलिआ आइ अचिंत ॥

भगवान् अगम्यः, दुर्गमः, अगाह्यः च अस्ति; भगवान् हरः हरः स्वतः एव मां मिलितुं आगतः।

ਹਰਿ ਆਪੇ ਘਟਿ ਘਟਿ ਵਰਤਦਾ ਹਰਿ ਆਪੇ ਆਪਿ ਬਿਅੰਤ ॥
हरि आपे घटि घटि वरतदा हरि आपे आपि बिअंत ॥

प्रभुः एव एकैकं हृदयं व्याप्तः अस्ति; भगवान् एव अनन्तः अस्ति।

ਹਰਿ ਆਪੇ ਸਭ ਰਸ ਭੋਗਦਾ ਹਰਿ ਆਪੇ ਕਵਲਾ ਕੰਤ ॥
हरि आपे सभ रस भोगदा हरि आपे कवला कंत ॥

भगवान् एव सर्वान् भोगान् भुङ्क्ते; भगवान् एव मायायाः पतिः अस्ति।

ਹਰਿ ਆਪੇ ਭਿਖਿਆ ਪਾਇਦਾ ਸਭ ਸਿਸਟਿ ਉਪਾਈ ਜੀਅ ਜੰਤ ॥
हरि आपे भिखिआ पाइदा सभ सिसटि उपाई जीअ जंत ॥

भगवान् स्वयं दानं करोति सर्वं जगत्, सर्वान् भूतान् प्राणान् च यत् सः निर्मितवान्।

ਹਰਿ ਦੇਵਹੁ ਦਾਨੁ ਦਇਆਲ ਪ੍ਰਭ ਹਰਿ ਮਾਂਗਹਿ ਹਰਿ ਜਨ ਸੰਤ ॥
हरि देवहु दानु दइआल प्रभ हरि मांगहि हरि जन संत ॥

हे दयालु भगवन् देव, भवतः उदारदानेन मां आशीर्वादं ददातु; भगवतः विनयशीलाः सन्ताः तान् याचन्ते।

ਜਨ ਨਾਨਕ ਕੇ ਪ੍ਰਭ ਆਇ ਮਿਲੁ ਹਮ ਗਾਵਹ ਹਰਿ ਗੁਣ ਛੰਤ ॥੧॥
जन नानक के प्रभ आइ मिलु हम गावह हरि गुण छंत ॥१॥

भृत्यनानक देव आगत्य मां मिलतु; भगवतः महिमा स्तुतिगीतानि गायामि। ||१||

ਮਃ ੪ ॥
मः ४ ॥

चतुर्थ मेहलः १.

ਹਰਿ ਪ੍ਰਭੁ ਸਜਣੁ ਨਾਮੁ ਹਰਿ ਮੈ ਮਨਿ ਤਨਿ ਨਾਮੁ ਸਰੀਰਿ ॥
हरि प्रभु सजणु नामु हरि मै मनि तनि नामु सरीरि ॥

भगवतः ईश्वरस्य नाम मम परममित्रम् अस्ति। मम मनः शरीरं च नाम सिक्तम्।

ਸਭਿ ਆਸਾ ਗੁਰਮੁਖਿ ਪੂਰੀਆ ਜਨ ਨਾਨਕ ਸੁਣਿ ਹਰਿ ਧੀਰ ॥੨॥
सभि आसा गुरमुखि पूरीआ जन नानक सुणि हरि धीर ॥२॥

गुरमुखस्य सर्वाणि आशाः पूर्णाः भवन्ति; सेवकः नानकः सान्त्वितः भवति, नाम श्रुत्वा भगवतः नाम। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਹਰਿ ਊਤਮੁ ਹਰਿਆ ਨਾਮੁ ਹੈ ਹਰਿ ਪੁਰਖੁ ਨਿਰੰਜਨੁ ਮਉਲਾ ॥
हरि ऊतमु हरिआ नामु है हरि पुरखु निरंजनु मउला ॥

भगवतः उदात्तं नाम ऊर्जाप्रदं कायाकल्पं च भवति। निर्मलः प्रभुः आदिभूतः प्रफुल्लितः भवति।

ਜੋ ਜਪਦੇ ਹਰਿ ਹਰਿ ਦਿਨਸੁ ਰਾਤਿ ਤਿਨ ਸੇਵੇ ਚਰਨ ਨਿਤ ਕਉਲਾ ॥
जो जपदे हरि हरि दिनसु राति तिन सेवे चरन नित कउला ॥

हर हर हर अहोरात्रं जपं ध्यायन्ति च पादयोः सेवते माया।

ਨਿਤ ਸਾਰਿ ਸਮੑਾਲੇ ਸਭ ਜੀਅ ਜੰਤ ਹਰਿ ਵਸੈ ਨਿਕਟਿ ਸਭ ਜਉਲਾ ॥
नित सारि समाले सभ जीअ जंत हरि वसै निकटि सभ जउला ॥

भगवान् स्वस्य सर्वान् भूतान् प्राणिन् च सर्वदा पश्यति, परिचर्या च करोति; सः सर्वैः सह अस्ति, समीपं दूरं च।

ਸੋ ਬੂਝੈ ਜਿਸੁ ਆਪਿ ਬੁਝਾਇਸੀ ਜਿਸੁ ਸਤਿਗੁਰੁ ਪੁਰਖੁ ਪ੍ਰਭੁ ਸਉਲਾ ॥
सो बूझै जिसु आपि बुझाइसी जिसु सतिगुरु पुरखु प्रभु सउला ॥

ये भगवता अवगन्तुं प्रेरयति, ते अवगच्छन्तु; सच्चो गुरुः देवः आदिभूतः तेषां प्रसन्नः भवति।

ਸਭਿ ਗਾਵਹੁ ਗੁਣ ਗੋਵਿੰਦ ਹਰੇ ਗੋਵਿੰਦ ਹਰੇ ਗੋਵਿੰਦ ਹਰੇ ਗੁਣ ਗਾਵਤ ਗੁਣੀ ਸਮਉਲਾ ॥੬॥
सभि गावहु गुण गोविंद हरे गोविंद हरे गोविंद हरे गुण गावत गुणी समउला ॥६॥

सर्वे विश्वेश्वरस्य, भगवतः, जगतः स्वामी, भगवतः, जगतः स्वामी इत्यस्य स्तुतिं गायन्तु; भगवतः स्तुतिं गायन् तस्य महिमा गुणेषु लीनः भवति। ||६||

ਸਲੋਕ ਮਃ ੪ ॥
सलोक मः ४ ॥

सलोक, चतुर्थ मेहल : १.

ਸੁਤਿਆ ਹਰਿ ਪ੍ਰਭੁ ਚੇਤਿ ਮਨਿ ਹਰਿ ਸਹਜਿ ਸਮਾਧਿ ਸਮਾਇ ॥
सुतिआ हरि प्रभु चेति मनि हरि सहजि समाधि समाइ ॥

हे मनः सुप्तावपि भगवन्तं स्मर; समाधि-आकाश-दशायां सहजतया लीनः भवतु।

ਜਨ ਨਾਨਕ ਹਰਿ ਹਰਿ ਚਾਉ ਮਨਿ ਗੁਰੁ ਤੁਠਾ ਮੇਲੇ ਮਾਇ ॥੧॥
जन नानक हरि हरि चाउ मनि गुरु तुठा मेले माइ ॥१॥

सेवक नानकस्य मनः भगवन्तं स्पृहति हरः हरः। यथेष्टं गुरुः भगवति लीनः मातः | ||१||

ਮਃ ੪ ॥
मः ४ ॥

चतुर्थ मेहलः १.

ਹਰਿ ਇਕਸੁ ਸੇਤੀ ਪਿਰਹੜੀ ਹਰਿ ਇਕੋ ਮੇਰੈ ਚਿਤਿ ॥
हरि इकसु सेती पिरहड़ी हरि इको मेरै चिति ॥

अहं एकैकस्य भगवतः प्रेम्णा अस्मि; एकः प्रभुः मम चैतन्यं पूरयति।

ਜਨ ਨਾਨਕ ਇਕੁ ਅਧਾਰੁ ਹਰਿ ਪ੍ਰਭ ਇਕਸ ਤੇ ਗਤਿ ਪਤਿ ॥੨॥
जन नानक इकु अधारु हरि प्रभ इकस ते गति पति ॥२॥

सेवकः नानकः एकस्य भगवतः ईश्वरस्य समर्थनं गृह्णाति; एकस्य माध्यमेन सः मानं मोक्षं च प्राप्नोति। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਪੰਚੇ ਸਬਦ ਵਜੇ ਮਤਿ ਗੁਰਮਤਿ ਵਡਭਾਗੀ ਅਨਹਦੁ ਵਜਿਆ ॥
पंचे सबद वजे मति गुरमति वडभागी अनहदु वजिआ ॥

पञ्च शब्दाः पञ्च आदिमध्वनयः गुरुशिक्षायाः प्रज्ञायाः सह स्पन्दन्ते; महता सौभाग्येन अप्रहृतः रागः प्रतिध्वनितुं प्रतिध्वनितुं च गच्छति।

ਆਨਦ ਮੂਲੁ ਰਾਮੁ ਸਭੁ ਦੇਖਿਆ ਗੁਰਸਬਦੀ ਗੋਵਿਦੁ ਗਜਿਆ ॥
आनद मूलु रामु सभु देखिआ गुरसबदी गोविदु गजिआ ॥

आनन्दस्रोतं भगवन्तं सर्वत्र पश्यामि; गुरुस्य शबादस्य वचनस्य माध्यमेन जगतः स्वामी प्रकाशितः भवति।

ਆਦਿ ਜੁਗਾਦਿ ਵੇਸੁ ਹਰਿ ਏਕੋ ਮਤਿ ਗੁਰਮਤਿ ਹਰਿ ਪ੍ਰਭੁ ਭਜਿਆ ॥
आदि जुगादि वेसु हरि एको मति गुरमति हरि प्रभु भजिआ ॥

आदिमादौ युगपर्यन्तं भगवतः एकं रूपम् अस्ति। गुरुशिक्षायाः प्रज्ञायाः माध्यमेन अहं भगवतः ईश्वरस्य स्पन्दनं ध्यानं च करोमि।

ਹਰਿ ਦੇਵਹੁ ਦਾਨੁ ਦਇਆਲ ਪ੍ਰਭ ਜਨ ਰਾਖਹੁ ਹਰਿ ਪ੍ਰਭ ਲਜਿਆ ॥
हरि देवहु दानु दइआल प्रभ जन राखहु हरि प्रभ लजिआ ॥

दयालु भगवन् देव, मम वरदानेन आशीर्वादं ददातु; विनयसेवकस्य गौरवं रक्ष रक्षन्तु भगवन् ।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430