मम सर्वाणि आशाः इच्छाः च विस्मृताः; मम मनः लौकिकं उलझनेभ्यः मुक्तम् अस्ति।
गुरुः दयायाः कृते मम अन्तः नाम रोपितवान्; अहं शब्दवचनेन मुग्धः अस्मि।
सेवकः नानकः अक्षयं धनं प्राप्तवान्; भगवतः नाम तस्य धनं सम्पत्तिः च। ||२||
पौरी : १.
हे भगवन् महत्तमं महान्तमं महत्तमं सर्वोच्चं सर्वोन्नतं महात्मनाम् ।
अनन्तेश्वरं ध्यायन्ति ये भगवन्तं हरं हरं हरं ध्यायन्ति ते कायाकल्पिताः भवन्ति।
ये गायन्ति शृण्वन्ति च तव स्तुतिं भगवन् गुरो, तेषां पापं कोटिशो नष्टम् ।
अहं जानामि यत् ते दिव्याः गुरुशिक्षां अनुसरन्ति ते त्वत्सदृशाः भगवन्। ते महाभागाः महाभागाः।
आदिमादौ सत्यं युगपर्यन्तं सत्यं च भगवन्तं सर्वे ध्यायन्तु; स इह इदानीं च सत्यं प्रकाश्यते सदा सदा सत्यं भविष्यति। सेवकः नानकः तस्य दासानाम् दासः अस्ति। ||५||
सलोक, चतुर्थ मेहल : १.
गुरुमन्त्रं जपन् मम प्रभुं जगतः जीवनं भगवन्तं ध्यायामि।
भगवान् अगम्यः, दुर्गमः, अगाह्यः च अस्ति; भगवान् हरः हरः स्वतः एव मां मिलितुं आगतः।
प्रभुः एव एकैकं हृदयं व्याप्तः अस्ति; भगवान् एव अनन्तः अस्ति।
भगवान् एव सर्वान् भोगान् भुङ्क्ते; भगवान् एव मायायाः पतिः अस्ति।
भगवान् स्वयं दानं करोति सर्वं जगत्, सर्वान् भूतान् प्राणान् च यत् सः निर्मितवान्।
हे दयालु भगवन् देव, भवतः उदारदानेन मां आशीर्वादं ददातु; भगवतः विनयशीलाः सन्ताः तान् याचन्ते।
भृत्यनानक देव आगत्य मां मिलतु; भगवतः महिमा स्तुतिगीतानि गायामि। ||१||
चतुर्थ मेहलः १.
भगवतः ईश्वरस्य नाम मम परममित्रम् अस्ति। मम मनः शरीरं च नाम सिक्तम्।
गुरमुखस्य सर्वाणि आशाः पूर्णाः भवन्ति; सेवकः नानकः सान्त्वितः भवति, नाम श्रुत्वा भगवतः नाम। ||२||
पौरी : १.
भगवतः उदात्तं नाम ऊर्जाप्रदं कायाकल्पं च भवति। निर्मलः प्रभुः आदिभूतः प्रफुल्लितः भवति।
हर हर हर अहोरात्रं जपं ध्यायन्ति च पादयोः सेवते माया।
भगवान् स्वस्य सर्वान् भूतान् प्राणिन् च सर्वदा पश्यति, परिचर्या च करोति; सः सर्वैः सह अस्ति, समीपं दूरं च।
ये भगवता अवगन्तुं प्रेरयति, ते अवगच्छन्तु; सच्चो गुरुः देवः आदिभूतः तेषां प्रसन्नः भवति।
सर्वे विश्वेश्वरस्य, भगवतः, जगतः स्वामी, भगवतः, जगतः स्वामी इत्यस्य स्तुतिं गायन्तु; भगवतः स्तुतिं गायन् तस्य महिमा गुणेषु लीनः भवति। ||६||
सलोक, चतुर्थ मेहल : १.
हे मनः सुप्तावपि भगवन्तं स्मर; समाधि-आकाश-दशायां सहजतया लीनः भवतु।
सेवक नानकस्य मनः भगवन्तं स्पृहति हरः हरः। यथेष्टं गुरुः भगवति लीनः मातः | ||१||
चतुर्थ मेहलः १.
अहं एकैकस्य भगवतः प्रेम्णा अस्मि; एकः प्रभुः मम चैतन्यं पूरयति।
सेवकः नानकः एकस्य भगवतः ईश्वरस्य समर्थनं गृह्णाति; एकस्य माध्यमेन सः मानं मोक्षं च प्राप्नोति। ||२||
पौरी : १.
पञ्च शब्दाः पञ्च आदिमध्वनयः गुरुशिक्षायाः प्रज्ञायाः सह स्पन्दन्ते; महता सौभाग्येन अप्रहृतः रागः प्रतिध्वनितुं प्रतिध्वनितुं च गच्छति।
आनन्दस्रोतं भगवन्तं सर्वत्र पश्यामि; गुरुस्य शबादस्य वचनस्य माध्यमेन जगतः स्वामी प्रकाशितः भवति।
आदिमादौ युगपर्यन्तं भगवतः एकं रूपम् अस्ति। गुरुशिक्षायाः प्रज्ञायाः माध्यमेन अहं भगवतः ईश्वरस्य स्पन्दनं ध्यानं च करोमि।
दयालु भगवन् देव, मम वरदानेन आशीर्वादं ददातु; विनयसेवकस्य गौरवं रक्ष रक्षन्तु भगवन् ।