श्री गुरु ग्रन्थ साहिबः

पुटः - 625


ਹੋਇ ਦਇਆਲੁ ਕਿਰਪਾਲੁ ਪ੍ਰਭੁ ਠਾਕੁਰੁ ਆਪੇ ਸੁਣੈ ਬੇਨੰਤੀ ॥
होइ दइआलु किरपालु प्रभु ठाकुरु आपे सुणै बेनंती ॥

दयालुः दयालुः च भूत्वा स्वयं परमेश्वरः प्रभुः च मम प्रार्थनां शृणोति।

ਪੂਰਾ ਸਤਗੁਰੁ ਮੇਲਿ ਮਿਲਾਵੈ ਸਭ ਚੂਕੈ ਮਨ ਕੀ ਚਿੰਤੀ ॥
पूरा सतगुरु मेलि मिलावै सभ चूकै मन की चिंती ॥

सः मां सिद्धसत्यगुरुना सह संयोगं करोति, मम मनसः सर्वाणि चिन्ताः चिन्ताश्च निवर्तन्ते।

ਹਰਿ ਹਰਿ ਨਾਮੁ ਅਵਖਦੁ ਮੁਖਿ ਪਾਇਆ ਜਨ ਨਾਨਕ ਸੁਖਿ ਵਸੰਤੀ ॥੪॥੧੨॥੬੨॥
हरि हरि नामु अवखदु मुखि पाइआ जन नानक सुखि वसंती ॥४॥१२॥६२॥

भगवता हर, हर, नाम औषधं मम मुखे स्थापितं; सेवकः नानकः शान्तिं तिष्ठति। ||४||१२||६२||

ਸੋਰਠਿ ਮਹਲਾ ੫ ॥
सोरठि महला ५ ॥

सोरत्'ह, पञ्चम मेहल: १.

ਸਿਮਰਿ ਸਿਮਰਿ ਪ੍ਰਭ ਭਏ ਅਨੰਦਾ ਦੁਖ ਕਲੇਸ ਸਭਿ ਨਾਠੇ ॥
सिमरि सिमरि प्रभ भए अनंदा दुख कलेस सभि नाठे ॥

स्मृत्वा ध्याने ईश्वरं स्मरन् आनन्दः भवति, सर्वदुःखदुःखैः मुक्तः भवति।

ਗੁਨ ਗਾਵਤ ਧਿਆਵਤ ਪ੍ਰਭੁ ਅਪਨਾ ਕਾਰਜ ਸਗਲੇ ਸਾਂਠੇ ॥੧॥
गुन गावत धिआवत प्रभु अपना कारज सगले सांठे ॥१॥

ईश्वरस्य गौरवपूर्णस्तुतिं गायन्, तस्य ध्यानं च कृत्वा मम सर्वे कार्याणि सामञ्जस्यं कुर्वन्ति। ||१||

ਜਗਜੀਵਨ ਨਾਮੁ ਤੁਮਾਰਾ ॥
जगजीवन नामु तुमारा ॥

तव नाम जगतः जीवनम् अस्ति।

ਗੁਰ ਪੂਰੇ ਦੀਓ ਉਪਦੇਸਾ ਜਪਿ ਭਉਜਲੁ ਪਾਰਿ ਉਤਾਰਾ ॥ ਰਹਾਉ ॥
गुर पूरे दीओ उपदेसा जपि भउजलु पारि उतारा ॥ रहाउ ॥

सिद्धगुरुः मां उपदिष्टवान्, यत् ध्यानेन अहं भयानकं जगत्-समुद्रं लङ्घयामि। ||विरामः||

ਤੂਹੈ ਮੰਤ੍ਰੀ ਸੁਨਹਿ ਪ੍ਰਭ ਤੂਹੈ ਸਭੁ ਕਿਛੁ ਕਰਣੈਹਾਰਾ ॥
तूहै मंत्री सुनहि प्रभ तूहै सभु किछु करणैहारा ॥

त्वं स्वस्य सल्लाहकारः असि; त्वं सर्वं शृणोषि देव, त्वं च सर्वं करोषि ।

ਤੂ ਆਪੇ ਦਾਤਾ ਆਪੇ ਭੁਗਤਾ ਕਿਆ ਇਹੁ ਜੰਤੁ ਵਿਚਾਰਾ ॥੨॥
तू आपे दाता आपे भुगता किआ इहु जंतु विचारा ॥२॥

त्वमेव दाता त्वमेव भोक्ता । अयं दरिद्रः प्राणी किं कर्तुं शक्नोति ? ||२||

ਕਿਆ ਗੁਣ ਤੇਰੇ ਆਖਿ ਵਖਾਣੀ ਕੀਮਤਿ ਕਹਣੁ ਨ ਜਾਈ ॥
किआ गुण तेरे आखि वखाणी कीमति कहणु न जाई ॥

तव कतमं गुणं प्रकीर्तव्यं वक्तव्यं च । भवतः मूल्यं वर्णयितुं न शक्यते।

ਪੇਖਿ ਪੇਖਿ ਜੀਵੈ ਪ੍ਰਭੁ ਅਪਨਾ ਅਚਰਜੁ ਤੁਮਹਿ ਵਡਾਈ ॥੩॥
पेखि पेखि जीवै प्रभु अपना अचरजु तुमहि वडाई ॥३॥

अहं पश्यन् जीवामि, पश्यन् त्वां देव। भवतः गौरवपूर्णं महत्त्वं अद्भुतं आश्चर्यजनकं च अस्ति! ||३||

ਧਾਰਿ ਅਨੁਗ੍ਰਹੁ ਆਪਿ ਪ੍ਰਭ ਸ੍ਵਾਮੀ ਪਤਿ ਮਤਿ ਕੀਨੀ ਪੂਰੀ ॥
धारि अनुग्रहु आपि प्रभ स्वामी पति मति कीनी पूरी ॥

अनुग्रहं दत्त्वा ईश्वरः मम प्रभुः, गुरुः च स्वयमेव मम गौरवं रक्षितवान्, मम बुद्धिः च सिद्धा अभवत्।

ਸਦਾ ਸਦਾ ਨਾਨਕ ਬਲਿਹਾਰੀ ਬਾਛਉ ਸੰਤਾ ਧੂਰੀ ॥੪॥੧੩॥੬੩॥
सदा सदा नानक बलिहारी बाछउ संता धूरी ॥४॥१३॥६३॥

सदा नित्यं नानकः यज्ञः, सन्तपादरजः स्पृहन्। ||४||१३||६३||

ਸੋਰਠਿ ਮਃ ੫ ॥
सोरठि मः ५ ॥

सोरत्'ह, पञ्चम मेहल: १.

ਗੁਰੁ ਪੂਰਾ ਨਮਸਕਾਰੇ ॥
गुरु पूरा नमसकारे ॥

सिद्धगुरुं सादरं नमामि।

ਪ੍ਰਭਿ ਸਭੇ ਕਾਜ ਸਵਾਰੇ ॥
प्रभि सभे काज सवारे ॥

ईश्वरः मम सर्वाणि कार्याणि समाधातवान्।

ਹਰਿ ਅਪਣੀ ਕਿਰਪਾ ਧਾਰੀ ॥
हरि अपणी किरपा धारी ॥

भगवता मम कृपावृष्टिः कृता अस्ति।

ਪ੍ਰਭ ਪੂਰਨ ਪੈਜ ਸਵਾਰੀ ॥੧॥
प्रभ पूरन पैज सवारी ॥१॥

ईश्वरः मम गौरवं सम्यक् रक्षितवान्। ||१||

ਅਪਨੇ ਦਾਸ ਕੋ ਭਇਓ ਸਹਾਈ ॥
अपने दास को भइओ सहाई ॥

सः स्वस्य दासस्य साहाय्यः, आश्रयः च अभवत् ।

ਸਗਲ ਮਨੋਰਥ ਕੀਨੇ ਕਰਤੈ ਊਣੀ ਬਾਤ ਨ ਕਾਈ ॥ ਰਹਾਉ ॥
सगल मनोरथ कीने करतै ऊणी बात न काई ॥ रहाउ ॥

प्रजापतिना मम सर्वाणि लक्ष्याणि प्राप्तानि, अधुना, किमपि अभावः नास्ति । ||विरामः||

ਕਰਤੈ ਪੁਰਖਿ ਤਾਲੁ ਦਿਵਾਇਆ ॥
करतै पुरखि तालु दिवाइआ ॥

प्रजापतिना अमृतकुण्डस्य निर्माणं कृतम् ।

ਪਿਛੈ ਲਗਿ ਚਲੀ ਮਾਇਆ ॥
पिछै लगि चली माइआ ॥

मम पदं अनुवर्तते मायाधनम्, .

ਤੋਟਿ ਨ ਕਤਹੂ ਆਵੈ ॥
तोटि न कतहू आवै ॥

अधुना च, किमपि सर्वथा अभावः नास्ति।

ਮੇਰੇ ਪੂਰੇ ਸਤਗੁਰ ਭਾਵੈ ॥੨॥
मेरे पूरे सतगुर भावै ॥२॥

एतत् मम सिद्धसत्यगुरुं प्रियम् अस्ति। ||२||

ਸਿਮਰਿ ਸਿਮਰਿ ਦਇਆਲਾ ॥
सिमरि सिमरि दइआला ॥

स्मृत्वा ध्याने दयालुं भगवन्तं स्मरन् ।

ਸਭਿ ਜੀਅ ਭਏ ਕਿਰਪਾਲਾ ॥
सभि जीअ भए किरपाला ॥

सर्वाणि भूतानि मयि दयालुः करुणानि च अभवन्।

ਜੈ ਜੈ ਕਾਰੁ ਗੁਸਾਈ ॥
जै जै कारु गुसाई ॥

सभागृह! विश्वेश्वराय नमस्कारः, २.

ਜਿਨਿ ਪੂਰੀ ਬਣਤ ਬਣਾਈ ॥੩॥
जिनि पूरी बणत बणाई ॥३॥

येन सिद्धसृष्टिः सृष्टा। ||३||

ਤੂ ਭਾਰੋ ਸੁਆਮੀ ਮੋਰਾ ॥
तू भारो सुआमी मोरा ॥

त्वं मम महान् प्रभुः स्वामी च असि।

ਇਹੁ ਪੁੰਨੁ ਪਦਾਰਥੁ ਤੇਰਾ ॥
इहु पुंनु पदारथु तेरा ॥

एते आशीर्वादा धनं च तव।

ਜਨ ਨਾਨਕ ਏਕੁ ਧਿਆਇਆ ॥
जन नानक एकु धिआइआ ॥

सेवकः नानकः एकेश्वरं ध्यायति;

ਸਰਬ ਫਲਾ ਪੁੰਨੁ ਪਾਇਆ ॥੪॥੧੪॥੬੪॥
सरब फला पुंनु पाइआ ॥४॥१४॥६४॥

सर्वसत्कर्मणां फलप्रदं फलं लब्धम्। ||४||१४||६४||

ਸੋਰਠਿ ਮਹਲਾ ੫ ਘਰੁ ੩ ਦੁਪਦੇ ॥
सोरठि महला ५ घरु ३ दुपदे ॥

सोरत्'ह, पंचम मेहल, तृतीय सदन, धो-पाधाय: १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਰਾਮਦਾਸ ਸਰੋਵਰਿ ਨਾਤੇ ॥
रामदास सरोवरि नाते ॥

रामदासस्य अमृतकुण्डे स्नानम्, २.

ਸਭਿ ਉਤਰੇ ਪਾਪ ਕਮਾਤੇ ॥
सभि उतरे पाप कमाते ॥

सर्वाणि पापानि मेट्यन्ते।

ਨਿਰਮਲ ਹੋਏ ਕਰਿ ਇਸਨਾਨਾ ॥
निरमल होए करि इसनाना ॥

निर्मलः शुद्धः भवति, एतत् शुद्धिस्नानं कृत्वा।

ਗੁਰਿ ਪੂਰੈ ਕੀਨੇ ਦਾਨਾ ॥੧॥
गुरि पूरै कीने दाना ॥१॥

सिद्धगुरुः एतत् दानं दत्तवान् अस्ति। ||१||

ਸਭਿ ਕੁਸਲ ਖੇਮ ਪ੍ਰਭਿ ਧਾਰੇ ॥
सभि कुसल खेम प्रभि धारे ॥

ईश्वरः सर्वेभ्यः शान्तिं सुखेन च आशीर्वादं दत्तवान्।

ਸਹੀ ਸਲਾਮਤਿ ਸਭਿ ਥੋਕ ਉਬਾਰੇ ਗੁਰ ਕਾ ਸਬਦੁ ਵੀਚਾਰੇ ॥ ਰਹਾਉ ॥
सही सलामति सभि थोक उबारे गुर का सबदु वीचारे ॥ रहाउ ॥

सर्वं सुरक्षितं सुस्थं च, यथा वयं गुरुस्य शबदस्य वचनस्य चिन्तनं कुर्मः। ||विरामः||

ਸਾਧਸੰਗਿ ਮਲੁ ਲਾਥੀ ॥
साधसंगि मलु लाथी ॥

साधसंगतस्य पवित्रस्य कम्पनीयां मलिनता प्रक्षाल्यते।

ਪਾਰਬ੍ਰਹਮੁ ਭਇਓ ਸਾਥੀ ॥
पारब्रहमु भइओ साथी ॥

परमेश्वरः अस्माकं मित्रं सहायकं च अभवत्।

ਨਾਨਕ ਨਾਮੁ ਧਿਆਇਆ ॥
नानक नामु धिआइआ ॥

नानकः नाम भगवतः नाम ध्यायति।

ਆਦਿ ਪੁਰਖ ਪ੍ਰਭੁ ਪਾਇਆ ॥੨॥੧॥੬੫॥
आदि पुरख प्रभु पाइआ ॥२॥१॥६५॥

सः ईश्वरं, आदिमं जीवं प्राप्तवान्। ||२||१||६५||

ਸੋਰਠਿ ਮਹਲਾ ੫ ॥
सोरठि महला ५ ॥

सोरत्'ह, पञ्चम मेहल: १.

ਜਿਤੁ ਪਾਰਬ੍ਰਹਮੁ ਚਿਤਿ ਆਇਆ ॥
जितु पारब्रहमु चिति आइआ ॥

तत्गृहं परमेश्वरेण स्थापितं, .

ਸੋ ਘਰੁ ਦਯਿ ਵਸਾਇਆ ॥
सो घरु दयि वसाइआ ॥

यस्मिन् सः मनसि आगच्छति।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430