दयालुः दयालुः च भूत्वा स्वयं परमेश्वरः प्रभुः च मम प्रार्थनां शृणोति।
सः मां सिद्धसत्यगुरुना सह संयोगं करोति, मम मनसः सर्वाणि चिन्ताः चिन्ताश्च निवर्तन्ते।
भगवता हर, हर, नाम औषधं मम मुखे स्थापितं; सेवकः नानकः शान्तिं तिष्ठति। ||४||१२||६२||
सोरत्'ह, पञ्चम मेहल: १.
स्मृत्वा ध्याने ईश्वरं स्मरन् आनन्दः भवति, सर्वदुःखदुःखैः मुक्तः भवति।
ईश्वरस्य गौरवपूर्णस्तुतिं गायन्, तस्य ध्यानं च कृत्वा मम सर्वे कार्याणि सामञ्जस्यं कुर्वन्ति। ||१||
तव नाम जगतः जीवनम् अस्ति।
सिद्धगुरुः मां उपदिष्टवान्, यत् ध्यानेन अहं भयानकं जगत्-समुद्रं लङ्घयामि। ||विरामः||
त्वं स्वस्य सल्लाहकारः असि; त्वं सर्वं शृणोषि देव, त्वं च सर्वं करोषि ।
त्वमेव दाता त्वमेव भोक्ता । अयं दरिद्रः प्राणी किं कर्तुं शक्नोति ? ||२||
तव कतमं गुणं प्रकीर्तव्यं वक्तव्यं च । भवतः मूल्यं वर्णयितुं न शक्यते।
अहं पश्यन् जीवामि, पश्यन् त्वां देव। भवतः गौरवपूर्णं महत्त्वं अद्भुतं आश्चर्यजनकं च अस्ति! ||३||
अनुग्रहं दत्त्वा ईश्वरः मम प्रभुः, गुरुः च स्वयमेव मम गौरवं रक्षितवान्, मम बुद्धिः च सिद्धा अभवत्।
सदा नित्यं नानकः यज्ञः, सन्तपादरजः स्पृहन्। ||४||१३||६३||
सोरत्'ह, पञ्चम मेहल: १.
सिद्धगुरुं सादरं नमामि।
ईश्वरः मम सर्वाणि कार्याणि समाधातवान्।
भगवता मम कृपावृष्टिः कृता अस्ति।
ईश्वरः मम गौरवं सम्यक् रक्षितवान्। ||१||
सः स्वस्य दासस्य साहाय्यः, आश्रयः च अभवत् ।
प्रजापतिना मम सर्वाणि लक्ष्याणि प्राप्तानि, अधुना, किमपि अभावः नास्ति । ||विरामः||
प्रजापतिना अमृतकुण्डस्य निर्माणं कृतम् ।
मम पदं अनुवर्तते मायाधनम्, .
अधुना च, किमपि सर्वथा अभावः नास्ति।
एतत् मम सिद्धसत्यगुरुं प्रियम् अस्ति। ||२||
स्मृत्वा ध्याने दयालुं भगवन्तं स्मरन् ।
सर्वाणि भूतानि मयि दयालुः करुणानि च अभवन्।
सभागृह! विश्वेश्वराय नमस्कारः, २.
येन सिद्धसृष्टिः सृष्टा। ||३||
त्वं मम महान् प्रभुः स्वामी च असि।
एते आशीर्वादा धनं च तव।
सेवकः नानकः एकेश्वरं ध्यायति;
सर्वसत्कर्मणां फलप्रदं फलं लब्धम्। ||४||१४||६४||
सोरत्'ह, पंचम मेहल, तृतीय सदन, धो-पाधाय: १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
रामदासस्य अमृतकुण्डे स्नानम्, २.
सर्वाणि पापानि मेट्यन्ते।
निर्मलः शुद्धः भवति, एतत् शुद्धिस्नानं कृत्वा।
सिद्धगुरुः एतत् दानं दत्तवान् अस्ति। ||१||
ईश्वरः सर्वेभ्यः शान्तिं सुखेन च आशीर्वादं दत्तवान्।
सर्वं सुरक्षितं सुस्थं च, यथा वयं गुरुस्य शबदस्य वचनस्य चिन्तनं कुर्मः। ||विरामः||
साधसंगतस्य पवित्रस्य कम्पनीयां मलिनता प्रक्षाल्यते।
परमेश्वरः अस्माकं मित्रं सहायकं च अभवत्।
नानकः नाम भगवतः नाम ध्यायति।
सः ईश्वरं, आदिमं जीवं प्राप्तवान्। ||२||१||६५||
सोरत्'ह, पञ्चम मेहल: १.
तत्गृहं परमेश्वरेण स्थापितं, .
यस्मिन् सः मनसि आगच्छति।