सलोक, तृतीय मेहल : १.
महापुरुषाः शिक्षां व्यक्तिगतपरिस्थितिभिः सह सम्बद्ध्य वदन्ति, परन्तु समग्रं जगत् तेषु भागं लभते ।
गुरमुखः भूत्वा ईश्वरभयं जानाति, स्वात्मानं च साक्षात्करोति।
यदि गुरुप्रसादेन जीवितः मृतः तिष्ठति तर्हि मनः स्वयमेव सन्तुष्टः भवति।
येषां स्वमनसि श्रद्धा नास्ति तेषां नानक - कथं ते आध्यात्मिकं प्रज्ञां वदन्ति? ||१||
तृतीय मेहलः १.
ये भगवते गुरमुखत्वेन चैतन्यं न केन्द्रीकुर्वन्ति, ते अन्ते दुःखं शोकं च प्राप्नुवन्ति।
अन्धाः अन्तः बहिश्च न किञ्चिदबुध्यन्ति।
हे पण्डित, हे धर्मविद्, भगवतः नाम्ना अनुकूलानां कृते सर्वं जगत् पोषितं भवति।
ये गुरुशब्दस्य स्तुतिं कुर्वन्ति, ते भगवता सह मिश्रिताः तिष्ठन्ति।
हे पंडित, हे धर्मविद्, न कश्चित् तृप्तः, न च कश्चित् द्वैतप्रेमेण सत्यं धनं लभते।
ते शास्त्रपठनेन श्रान्ताः अभवन्, परन्तु तदपि, ते सन्तोषं न प्राप्नुवन्ति, ते च स्वजीवनं दह्यमानाः, रात्रौ दिवा च यापयन्ति।
तेषां क्रन्दनं शिकायतां च कदापि न समाप्तं भवति, तेषां अन्तः संशयः न निर्गच्छति ।
नानक, नाम विना भगवतः नाम, उत्तिष्ठन्ति प्रयान्ति च कृष्णमुखाः। ||२||
पौरी : १.
हे प्रिये मम सत्मित्रं मिलितुं मां नय; मिलित्वा तं प्रार्थयिष्यामि मार्गं दर्शयतु।
अहं तस्य मित्रस्य यज्ञः अस्मि, यः दर्शयति मम ।
तस्य गुणान् तेन सह भागं करोमि, भगवतः नाम ध्यायामि च।
अहं मम प्रियं भगवन्तं सदा सेवयामि; भगवतः सेवां कुर्वन् अहं शान्तिं प्राप्नोमि।
अहं यज्ञोऽस्मि सच्चिगुरवस्य, यया मे बोधोऽयं प्रदत्तः। ||१२||
सलोक, तृतीय मेहल : १.
पण्डित, हे धर्मविद्, ते मलिनता न मेटिता स्यात्, चतुर्युगं यावत् वेदं पठित्वा अपि।
त्रयः गुणाः मायायाः मूलं भवन्ति; अहंकारे नाम भगवतः नाम विस्मरति।
पण्डिताः मोहिताः द्वन्द्वसक्ताः मायामेव व्यवहारं कुर्वन्ति।
तृष्णाभिः क्षुधाभिः च पूरिताः भवन्ति; अज्ञानिनः मूर्खाः बुभुक्षिताः भवन्ति।
सच्चे गुरुसेवने शाबाद सच्चे वचन चिन्तन करते हुए शान्ति प्राप्त होती है।
मम अन्तः क्षुधा तृष्णा च गता; अहं सत्यनाम प्रेम्णा अस्मि।
हे नानक, ये नामेन ओतप्रोताः, ये भगवन्तं हृदये दृढतया संबद्धं कुर्वन्ति, ते स्वतः एव तृप्ताः भवन्ति। ||१||
तृतीय मेहलः १.
स्वेच्छा मनमुखः भगवतः नाम न सेवते, अतः सः घोरदुःखं प्राप्नोति।
अविद्यातमो पूरितः, न किञ्चिदवबुध्यते।
हठिचित्तत्वात् सः सहजशान्तिबीजानि न रोपयति; किं भुङ्क्ते लोके क्षुधातृप्त्यर्थम्?
नामनिधिं विस्मृतवान्; सः द्वैतप्रेमेण गृहीतः भवति।
हे नानक गुरमुखाः वैभवेन सम्मानिताः भवन्ति, यदा भगवता एव तान् स्वसंयोगे संयोजयति। ||२||
पौरी : १.
या जिह्वा भगवतः स्तुतिं गायति, सा एवम् अतीव सुन्दरी अस्ति।
मनसा देहवक्त्रेण भगवतः नाम भाषते सः भगवतः प्रीतिकरः भवति।
स गुरमुखः भगवतः उदात्तं रसं आस्वादयति, तृप्तः च भवति।
सा निरन्तरं स्वप्रियस्य गौरवपूर्णस्तुतिं गायति; तस्य गौरवं स्तुतिं गायन्ती सा उत्थापिता भवति।
भगवतः दयायाः धन्या सा च गुरुस्य सत्यगुरुस्य वचनं जपति। ||१३||
सलोक, तृतीय मेहल : १.
गजः लज्जाय शिरः अर्पयति, निहाई च मुद्गराय आत्मानं समर्पयति;
एवमेव, वयं स्वगुरुं मनः शरीरं च समर्पयामः; वयं तस्य पुरतः स्थित्वा तस्य सेवां कुर्मः।