श्री गुरु ग्रन्थ साहिबः

पुटः - 647


ਸਲੋਕੁ ਮਃ ੩ ॥
सलोकु मः ३ ॥

सलोक, तृतीय मेहल : १.

ਪਰਥਾਇ ਸਾਖੀ ਮਹਾ ਪੁਰਖ ਬੋਲਦੇ ਸਾਝੀ ਸਗਲ ਜਹਾਨੈ ॥
परथाइ साखी महा पुरख बोलदे साझी सगल जहानै ॥

महापुरुषाः शिक्षां व्यक्तिगतपरिस्थितिभिः सह सम्बद्ध्य वदन्ति, परन्तु समग्रं जगत् तेषु भागं लभते ।

ਗੁਰਮੁਖਿ ਹੋਇ ਸੁ ਭਉ ਕਰੇ ਆਪਣਾ ਆਪੁ ਪਛਾਣੈ ॥
गुरमुखि होइ सु भउ करे आपणा आपु पछाणै ॥

गुरमुखः भूत्वा ईश्वरभयं जानाति, स्वात्मानं च साक्षात्करोति।

ਗੁਰਪਰਸਾਦੀ ਜੀਵਤੁ ਮਰੈ ਤਾ ਮਨ ਹੀ ਤੇ ਮਨੁ ਮਾਨੈ ॥
गुरपरसादी जीवतु मरै ता मन ही ते मनु मानै ॥

यदि गुरुप्रसादेन जीवितः मृतः तिष्ठति तर्हि मनः स्वयमेव सन्तुष्टः भवति।

ਜਿਨ ਕਉ ਮਨ ਕੀ ਪਰਤੀਤਿ ਨਾਹੀ ਨਾਨਕ ਸੇ ਕਿਆ ਕਥਹਿ ਗਿਆਨੈ ॥੧॥
जिन कउ मन की परतीति नाही नानक से किआ कथहि गिआनै ॥१॥

येषां स्वमनसि श्रद्धा नास्ति तेषां नानक - कथं ते आध्यात्मिकं प्रज्ञां वदन्ति? ||१||

ਮਃ ੩ ॥
मः ३ ॥

तृतीय मेहलः १.

ਗੁਰਮੁਖਿ ਚਿਤੁ ਨ ਲਾਇਓ ਅੰਤਿ ਦੁਖੁ ਪਹੁਤਾ ਆਇ ॥
गुरमुखि चितु न लाइओ अंति दुखु पहुता आइ ॥

ये भगवते गुरमुखत्वेन चैतन्यं न केन्द्रीकुर्वन्ति, ते अन्ते दुःखं शोकं च प्राप्नुवन्ति।

ਅੰਦਰਹੁ ਬਾਹਰਹੁ ਅੰਧਿਆਂ ਸੁਧਿ ਨ ਕਾਈ ਪਾਇ ॥
अंदरहु बाहरहु अंधिआं सुधि न काई पाइ ॥

अन्धाः अन्तः बहिश्च न किञ्चिदबुध्यन्ति।

ਪੰਡਿਤ ਤਿਨ ਕੀ ਬਰਕਤੀ ਸਭੁ ਜਗਤੁ ਖਾਇ ਜੋ ਰਤੇ ਹਰਿ ਨਾਇ ॥
पंडित तिन की बरकती सभु जगतु खाइ जो रते हरि नाइ ॥

हे पण्डित, हे धर्मविद्, भगवतः नाम्ना अनुकूलानां कृते सर्वं जगत् पोषितं भवति।

ਜਿਨ ਗੁਰ ਕੈ ਸਬਦਿ ਸਲਾਹਿਆ ਹਰਿ ਸਿਉ ਰਹੇ ਸਮਾਇ ॥
जिन गुर कै सबदि सलाहिआ हरि सिउ रहे समाइ ॥

ये गुरुशब्दस्य स्तुतिं कुर्वन्ति, ते भगवता सह मिश्रिताः तिष्ठन्ति।

ਪੰਡਿਤ ਦੂਜੈ ਭਾਇ ਬਰਕਤਿ ਨ ਹੋਵਈ ਨਾ ਧਨੁ ਪਲੈ ਪਾਇ ॥
पंडित दूजै भाइ बरकति न होवई ना धनु पलै पाइ ॥

हे पंडित, हे धर्मविद्, न कश्चित् तृप्तः, न च कश्चित् द्वैतप्रेमेण सत्यं धनं लभते।

ਪੜਿ ਥਕੇ ਸੰਤੋਖੁ ਨ ਆਇਓ ਅਨਦਿਨੁ ਜਲਤ ਵਿਹਾਇ ॥
पड़ि थके संतोखु न आइओ अनदिनु जलत विहाइ ॥

ते शास्त्रपठनेन श्रान्ताः अभवन्, परन्तु तदपि, ते सन्तोषं न प्राप्नुवन्ति, ते च स्वजीवनं दह्यमानाः, रात्रौ दिवा च यापयन्ति।

ਕੂਕ ਪੂਕਾਰ ਨ ਚੁਕਈ ਨਾ ਸੰਸਾ ਵਿਚਹੁ ਜਾਇ ॥
कूक पूकार न चुकई ना संसा विचहु जाइ ॥

तेषां क्रन्दनं शिकायतां च कदापि न समाप्तं भवति, तेषां अन्तः संशयः न निर्गच्छति ।

ਨਾਨਕ ਨਾਮ ਵਿਹੂਣਿਆ ਮੁਹਿ ਕਾਲੈ ਉਠਿ ਜਾਇ ॥੨॥
नानक नाम विहूणिआ मुहि कालै उठि जाइ ॥२॥

नानक, नाम विना भगवतः नाम, उत्तिष्ठन्ति प्रयान्ति च कृष्णमुखाः। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਹਰਿ ਸਜਣ ਮੇਲਿ ਪਿਆਰੇ ਮਿਲਿ ਪੰਥੁ ਦਸਾਈ ॥
हरि सजण मेलि पिआरे मिलि पंथु दसाई ॥

हे प्रिये मम सत्मित्रं मिलितुं मां नय; मिलित्वा तं प्रार्थयिष्यामि मार्गं दर्शयतु।

ਜੋ ਹਰਿ ਦਸੇ ਮਿਤੁ ਤਿਸੁ ਹਉ ਬਲਿ ਜਾਈ ॥
जो हरि दसे मितु तिसु हउ बलि जाई ॥

अहं तस्य मित्रस्य यज्ञः अस्मि, यः दर्शयति मम ।

ਗੁਣ ਸਾਝੀ ਤਿਨ ਸਿਉ ਕਰੀ ਹਰਿ ਨਾਮੁ ਧਿਆਈ ॥
गुण साझी तिन सिउ करी हरि नामु धिआई ॥

तस्य गुणान् तेन सह भागं करोमि, भगवतः नाम ध्यायामि च।

ਹਰਿ ਸੇਵੀ ਪਿਆਰਾ ਨਿਤ ਸੇਵਿ ਹਰਿ ਸੁਖੁ ਪਾਈ ॥
हरि सेवी पिआरा नित सेवि हरि सुखु पाई ॥

अहं मम प्रियं भगवन्तं सदा सेवयामि; भगवतः सेवां कुर्वन् अहं शान्तिं प्राप्नोमि।

ਬਲਿਹਾਰੀ ਸਤਿਗੁਰ ਤਿਸੁ ਜਿਨਿ ਸੋਝੀ ਪਾਈ ॥੧੨॥
बलिहारी सतिगुर तिसु जिनि सोझी पाई ॥१२॥

अहं यज्ञोऽस्मि सच्चिगुरवस्य, यया मे बोधोऽयं प्रदत्तः। ||१२||

ਸਲੋਕੁ ਮਃ ੩ ॥
सलोकु मः ३ ॥

सलोक, तृतीय मेहल : १.

ਪੰਡਿਤ ਮੈਲੁ ਨ ਚੁਕਈ ਜੇ ਵੇਦ ਪੜੈ ਜੁਗ ਚਾਰਿ ॥
पंडित मैलु न चुकई जे वेद पड़ै जुग चारि ॥

पण्डित, हे धर्मविद्, ते मलिनता न मेटिता स्यात्, चतुर्युगं यावत् वेदं पठित्वा अपि।

ਤ੍ਰੈ ਗੁਣ ਮਾਇਆ ਮੂਲੁ ਹੈ ਵਿਚਿ ਹਉਮੈ ਨਾਮੁ ਵਿਸਾਰਿ ॥
त्रै गुण माइआ मूलु है विचि हउमै नामु विसारि ॥

त्रयः गुणाः मायायाः मूलं भवन्ति; अहंकारे नाम भगवतः नाम विस्मरति।

ਪੰਡਿਤ ਭੂਲੇ ਦੂਜੈ ਲਾਗੇ ਮਾਇਆ ਕੈ ਵਾਪਾਰਿ ॥
पंडित भूले दूजै लागे माइआ कै वापारि ॥

पण्डिताः मोहिताः द्वन्द्वसक्ताः मायामेव व्यवहारं कुर्वन्ति।

ਅੰਤਰਿ ਤ੍ਰਿਸਨਾ ਭੁਖ ਹੈ ਮੂਰਖ ਭੁਖਿਆ ਮੁਏ ਗਵਾਰ ॥
अंतरि त्रिसना भुख है मूरख भुखिआ मुए गवार ॥

तृष्णाभिः क्षुधाभिः च पूरिताः भवन्ति; अज्ञानिनः मूर्खाः बुभुक्षिताः भवन्ति।

ਸਤਿਗੁਰਿ ਸੇਵਿਐ ਸੁਖੁ ਪਾਇਆ ਸਚੈ ਸਬਦਿ ਵੀਚਾਰਿ ॥
सतिगुरि सेविऐ सुखु पाइआ सचै सबदि वीचारि ॥

सच्चे गुरुसेवने शाबाद सच्चे वचन चिन्तन करते हुए शान्ति प्राप्त होती है।

ਅੰਦਰਹੁ ਤ੍ਰਿਸਨਾ ਭੁਖ ਗਈ ਸਚੈ ਨਾਇ ਪਿਆਰਿ ॥
अंदरहु त्रिसना भुख गई सचै नाइ पिआरि ॥

मम अन्तः क्षुधा तृष्णा च गता; अहं सत्यनाम प्रेम्णा अस्मि।

ਨਾਨਕ ਨਾਮਿ ਰਤੇ ਸਹਜੇ ਰਜੇ ਜਿਨਾ ਹਰਿ ਰਖਿਆ ਉਰਿ ਧਾਰਿ ॥੧॥
नानक नामि रते सहजे रजे जिना हरि रखिआ उरि धारि ॥१॥

हे नानक, ये नामेन ओतप्रोताः, ये भगवन्तं हृदये दृढतया संबद्धं कुर्वन्ति, ते स्वतः एव तृप्ताः भवन्ति। ||१||

ਮਃ ੩ ॥
मः ३ ॥

तृतीय मेहलः १.

ਮਨਮੁਖ ਹਰਿ ਨਾਮੁ ਨ ਸੇਵਿਆ ਦੁਖੁ ਲਗਾ ਬਹੁਤਾ ਆਇ ॥
मनमुख हरि नामु न सेविआ दुखु लगा बहुता आइ ॥

स्वेच्छा मनमुखः भगवतः नाम न सेवते, अतः सः घोरदुःखं प्राप्नोति।

ਅੰਤਰਿ ਅਗਿਆਨੁ ਅੰਧੇਰੁ ਹੈ ਸੁਧਿ ਨ ਕਾਈ ਪਾਇ ॥
अंतरि अगिआनु अंधेरु है सुधि न काई पाइ ॥

अविद्यातमो पूरितः, न किञ्चिदवबुध्यते।

ਮਨਹਠਿ ਸਹਜਿ ਨ ਬੀਜਿਓ ਭੁਖਾ ਕਿ ਅਗੈ ਖਾਇ ॥
मनहठि सहजि न बीजिओ भुखा कि अगै खाइ ॥

हठिचित्तत्वात् सः सहजशान्तिबीजानि न रोपयति; किं भुङ्क्ते लोके क्षुधातृप्त्यर्थम्?

ਨਾਮੁ ਨਿਧਾਨੁ ਵਿਸਾਰਿਆ ਦੂਜੈ ਲਗਾ ਜਾਇ ॥
नामु निधानु विसारिआ दूजै लगा जाइ ॥

नामनिधिं विस्मृतवान्; सः द्वैतप्रेमेण गृहीतः भवति।

ਨਾਨਕ ਗੁਰਮੁਖਿ ਮਿਲਹਿ ਵਡਿਆਈਆ ਜੇ ਆਪੇ ਮੇਲਿ ਮਿਲਾਇ ॥੨॥
नानक गुरमुखि मिलहि वडिआईआ जे आपे मेलि मिलाइ ॥२॥

हे नानक गुरमुखाः वैभवेन सम्मानिताः भवन्ति, यदा भगवता एव तान् स्वसंयोगे संयोजयति। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਹਰਿ ਰਸਨਾ ਹਰਿ ਜਸੁ ਗਾਵੈ ਖਰੀ ਸੁਹਾਵਣੀ ॥
हरि रसना हरि जसु गावै खरी सुहावणी ॥

या जिह्वा भगवतः स्तुतिं गायति, सा एवम् अतीव सुन्दरी अस्ति।

ਜੋ ਮਨਿ ਤਨਿ ਮੁਖਿ ਹਰਿ ਬੋਲੈ ਸਾ ਹਰਿ ਭਾਵਣੀ ॥
जो मनि तनि मुखि हरि बोलै सा हरि भावणी ॥

मनसा देहवक्त्रेण भगवतः नाम भाषते सः भगवतः प्रीतिकरः भवति।

ਜੋ ਗੁਰਮੁਖਿ ਚਖੈ ਸਾਦੁ ਸਾ ਤ੍ਰਿਪਤਾਵਣੀ ॥
जो गुरमुखि चखै सादु सा त्रिपतावणी ॥

स गुरमुखः भगवतः उदात्तं रसं आस्वादयति, तृप्तः च भवति।

ਗੁਣ ਗਾਵੈ ਪਿਆਰੇ ਨਿਤ ਗੁਣ ਗਾਇ ਗੁਣੀ ਸਮਝਾਵਣੀ ॥
गुण गावै पिआरे नित गुण गाइ गुणी समझावणी ॥

सा निरन्तरं स्वप्रियस्य गौरवपूर्णस्तुतिं गायति; तस्य गौरवं स्तुतिं गायन्ती सा उत्थापिता भवति।

ਜਿਸੁ ਹੋਵੈ ਆਪਿ ਦਇਆਲੁ ਸਾ ਸਤਿਗੁਰੂ ਗੁਰੂ ਬੁਲਾਵਣੀ ॥੧੩॥
जिसु होवै आपि दइआलु सा सतिगुरू गुरू बुलावणी ॥१३॥

भगवतः दयायाः धन्या सा च गुरुस्य सत्यगुरुस्य वचनं जपति। ||१३||

ਸਲੋਕੁ ਮਃ ੩ ॥
सलोकु मः ३ ॥

सलोक, तृतीय मेहल : १.

ਹਸਤੀ ਸਿਰਿ ਜਿਉ ਅੰਕਸੁ ਹੈ ਅਹਰਣਿ ਜਿਉ ਸਿਰੁ ਦੇਇ ॥
हसती सिरि जिउ अंकसु है अहरणि जिउ सिरु देइ ॥

गजः लज्जाय शिरः अर्पयति, निहाई च मुद्गराय आत्मानं समर्पयति;

ਮਨੁ ਤਨੁ ਆਗੈ ਰਾਖਿ ਕੈ ਊਭੀ ਸੇਵ ਕਰੇਇ ॥
मनु तनु आगै राखि कै ऊभी सेव करेइ ॥

एवमेव, वयं स्वगुरुं मनः शरीरं च समर्पयामः; वयं तस्य पुरतः स्थित्वा तस्य सेवां कुर्मः।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430