श्री गुरु ग्रन्थ साहिबः

पुटः - 1071


ਵਿਚਿ ਹਉਮੈ ਸੇਵਾ ਥਾਇ ਨ ਪਾਏ ॥
विचि हउमै सेवा थाइ न पाए ॥

अहंकारे सेवते न स्वीक्रियते न अनुमोदितः ।

ਜਨਮਿ ਮਰੈ ਫਿਰਿ ਆਵੈ ਜਾਏ ॥
जनमि मरै फिरि आवै जाए ॥

तादृशः जायते, केवलं पुनः मृत्यवे, पुनर्जन्मनि आगन्तुं गन्तुं च।

ਸੋ ਤਪੁ ਪੂਰਾ ਸਾਈ ਸੇਵਾ ਜੋ ਹਰਿ ਮੇਰੇ ਮਨਿ ਭਾਣੀ ਹੇ ॥੧੧॥
सो तपु पूरा साई सेवा जो हरि मेरे मनि भाणी हे ॥११॥

सिद्धा सा तपः सा च सेवा मम भगवतः मनसः प्रियम्। ||११||

ਹਉ ਕਿਆ ਗੁਣ ਤੇਰੇ ਆਖਾ ਸੁਆਮੀ ॥
हउ किआ गुण तेरे आखा सुआमी ॥

तव कीदृशान् गुणान् महिमानान् जपेन् भगवन् गुरो च ।।

ਤੂ ਸਰਬ ਜੀਆ ਕਾ ਅੰਤਰਜਾਮੀ ॥
तू सरब जीआ का अंतरजामी ॥

त्वमेव अन्तःज्ञः सर्वात्मनः अन्वेषकः ।

ਹਉ ਮਾਗਉ ਦਾਨੁ ਤੁਝੈ ਪਹਿ ਕਰਤੇ ਹਰਿ ਅਨਦਿਨੁ ਨਾਮੁ ਵਖਾਣੀ ਹੇ ॥੧੨॥
हउ मागउ दानु तुझै पहि करते हरि अनदिनु नामु वखाणी हे ॥१२॥

आशीर्वादं याचयामि ते प्रजापति भगवन्; अहं तव नाम रात्रिदिनं पुनः पुनः वदामि। ||१२||

ਕਿਸ ਹੀ ਜੋਰੁ ਅਹੰਕਾਰ ਬੋਲਣ ਕਾ ॥
किस ही जोरु अहंकार बोलण का ॥

केचन अहङ्कारशक्त्या वदन्ति।

ਕਿਸ ਹੀ ਜੋਰੁ ਦੀਬਾਨ ਮਾਇਆ ਕਾ ॥
किस ही जोरु दीबान माइआ का ॥

केषाञ्चन अधिकारशक्तिः माया च।

ਮੈ ਹਰਿ ਬਿਨੁ ਟੇਕ ਧਰ ਅਵਰ ਨ ਕਾਈ ਤੂ ਕਰਤੇ ਰਾਖੁ ਮੈ ਨਿਮਾਣੀ ਹੇ ॥੧੩॥
मै हरि बिनु टेक धर अवर न काई तू करते राखु मै निमाणी हे ॥१३॥

मम अन्यः समर्थनः सर्वथा नास्ति, भगवन्तं विना। प्रजापति भगवन् त्राहि मां नम्रम् अपमानितम् । ||१३||

ਨਿਮਾਣੇ ਮਾਣੁ ਕਰਹਿ ਤੁਧੁ ਭਾਵੈ ॥
निमाणे माणु करहि तुधु भावै ॥

आशीषयसि नम्रान् अनादरान् यथाप्रियं भगवन् ।

ਹੋਰ ਕੇਤੀ ਝਖਿ ਝਖਿ ਆਵੈ ਜਾਵੈ ॥
होर केती झखि झखि आवै जावै ॥

अन्ये बहवः विग्रहे, पुनर्जन्मनि आगच्छन्तः गच्छन्ति च विवादं कुर्वन्ति।

ਜਿਨ ਕਾ ਪਖੁ ਕਰਹਿ ਤੂ ਸੁਆਮੀ ਤਿਨ ਕੀ ਊਪਰਿ ਗਲ ਤੁਧੁ ਆਣੀ ਹੇ ॥੧੪॥
जिन का पखु करहि तू सुआमी तिन की ऊपरि गल तुधु आणी हे ॥१४॥

येषां पक्षं गृह्णासि भगवन् प्रभो ते जनाः सफलाः । ||१४||

ਹਰਿ ਹਰਿ ਨਾਮੁ ਜਿਨੀ ਸਦਾ ਧਿਆਇਆ ॥
हरि हरि नामु जिनी सदा धिआइआ ॥

ये ध्यायन्ति सदा भगवतः नाम हरः हरः ।

ਤਿਨੀ ਗੁਰਪਰਸਾਦਿ ਪਰਮ ਪਦੁ ਪਾਇਆ ॥
तिनी गुरपरसादि परम पदु पाइआ ॥

गुरुप्रसादेन परमं पदं प्राप्नुहि |

ਜਿਨਿ ਹਰਿ ਸੇਵਿਆ ਤਿਨਿ ਸੁਖੁ ਪਾਇਆ ਬਿਨੁ ਸੇਵਾ ਪਛੋਤਾਣੀ ਹੇ ॥੧੫॥
जिनि हरि सेविआ तिनि सुखु पाइआ बिनु सेवा पछोताणी हे ॥१५॥

ये भगवतः सेवां कुर्वन्ति ते शान्तिं प्राप्नुवन्ति; तस्य सेवां विना पश्चात्तापं कुर्वन्ति पश्चात्तापं च कुर्वन्ति। ||१५||

ਤੂ ਸਭ ਮਹਿ ਵਰਤਹਿ ਹਰਿ ਜਗੰਨਾਥੁ ॥
तू सभ महि वरतहि हरि जगंनाथु ॥

सर्वव्याप्यसि त्वं जगत्पते |

ਸੋ ਹਰਿ ਜਪੈ ਜਿਸੁ ਗੁਰ ਮਸਤਕਿ ਹਾਥੁ ॥
सो हरि जपै जिसु गुर मसतकि हाथु ॥

स एव ध्यायति भगवन्तं यस्य ललाटे गुरुः हस्तं स्थापयति।

ਹਰਿ ਕੀ ਸਰਣਿ ਪਇਆ ਹਰਿ ਜਾਪੀ ਜਨੁ ਨਾਨਕੁ ਦਾਸੁ ਦਸਾਣੀ ਹੇ ॥੧੬॥੨॥
हरि की सरणि पइआ हरि जापी जनु नानकु दासु दसाणी हे ॥१६॥२॥

भगवतः अभयारण्यं प्रविश्य अहं भगवन्तं ध्यायामि; सेवकः नानकः तस्य दासानाम् दासः अस्ति। ||१६||२||

ਮਾਰੂ ਸੋਲਹੇ ਮਹਲਾ ੫ ॥
मारू सोलहे महला ५ ॥

मारू, सोलाहास, पंचम मेहलः १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਕਲਾ ਉਪਾਇ ਧਰੀ ਜਿਨਿ ਧਰਣਾ ॥
कला उपाइ धरी जिनि धरणा ॥

सः स्वशक्तिं पृथिव्यां प्रविष्टवान्।

ਗਗਨੁ ਰਹਾਇਆ ਹੁਕਮੇ ਚਰਣਾ ॥
गगनु रहाइआ हुकमे चरणा ॥

सः स्वाज्ञापादयोः स्वर्गं लम्बयति।

ਅਗਨਿ ਉਪਾਇ ਈਧਨ ਮਹਿ ਬਾਧੀ ਸੋ ਪ੍ਰਭੁ ਰਾਖੈ ਭਾਈ ਹੇ ॥੧॥
अगनि उपाइ ईधन महि बाधी सो प्रभु राखै भाई हे ॥१॥

अग्निं सृष्ट्वा काष्ठे निबद्धवान् । स ईश्वरः सर्वान् रक्षति हे दैवभ्रातरः। ||१||

ਜੀਅ ਜੰਤ ਕਉ ਰਿਜਕੁ ਸੰਬਾਹੇ ॥
जीअ जंत कउ रिजकु संबाहे ॥

सर्वभूतानां प्राणिनां च पोषणं ददाति।

ਕਰਣ ਕਾਰਣ ਸਮਰਥ ਆਪਾਹੇ ॥
करण कारण समरथ आपाहे ॥

स्वयं सर्वशक्तिमान् प्रजापतिः कारणहेतुः।

ਖਿਨ ਮਹਿ ਥਾਪਿ ਉਥਾਪਨਹਾਰਾ ਸੋਈ ਤੇਰਾ ਸਹਾਈ ਹੇ ॥੨॥
खिन महि थापि उथापनहारा सोई तेरा सहाई हे ॥२॥

क्षणमात्रेण सः स्थापयति विस्थापयति च; सः भवतः साहाय्यं समर्थनं च अस्ति। ||२||

ਮਾਤ ਗਰਭ ਮਹਿ ਜਿਨਿ ਪ੍ਰਤਿਪਾਲਿਆ ॥
मात गरभ महि जिनि प्रतिपालिआ ॥

सः त्वां मातुः गर्भे पोषितवान्।

ਸਾਸਿ ਗ੍ਰਾਸਿ ਹੋਇ ਸੰਗਿ ਸਮਾਲਿਆ ॥
सासि ग्रासि होइ संगि समालिआ ॥

प्रत्येकं निःश्वासेन, अन्नस्य च, सः भवद्भिः सह अस्ति, भवतः पालनं च करोति।

ਸਦਾ ਸਦਾ ਜਪੀਐ ਸੋ ਪ੍ਰੀਤਮੁ ਵਡੀ ਜਿਸੁ ਵਡਿਆਈ ਹੇ ॥੩॥
सदा सदा जपीऐ सो प्रीतमु वडी जिसु वडिआई हे ॥३॥

नित्यं नित्यं तं प्रियं ध्याय; तस्य गौरवपूर्णं महत्त्वं महत् अस्ति! ||३||

ਸੁਲਤਾਨ ਖਾਨ ਕਰੇ ਖਿਨ ਕੀਰੇ ॥
सुलतान खान करे खिन कीरे ॥

सुल्तानः कुलीनाः च क्षणमात्रेण रजः भवन्ति।

ਗਰੀਬ ਨਿਵਾਜਿ ਕਰੇ ਪ੍ਰਭੁ ਮੀਰੇ ॥
गरीब निवाजि करे प्रभु मीरे ॥

ईश्वरः निर्धनानाम् पोषणं करोति, तान् शासकाः च करोति।

ਗਰਬ ਨਿਵਾਰਣ ਸਰਬ ਸਧਾਰਣ ਕਿਛੁ ਕੀਮਤਿ ਕਹੀ ਨ ਜਾਈ ਹੇ ॥੪॥
गरब निवारण सरब सधारण किछु कीमति कही न जाई हे ॥४॥

अहङ्कारगर्वनाशकः सर्वेषां समर्थकः। तस्य मूल्यं अनुमानितुं न शक्यते। ||४||

ਸੋ ਪਤਿਵੰਤਾ ਸੋ ਧਨਵੰਤਾ ॥
सो पतिवंता सो धनवंता ॥

स एव माननीयः स एव धनवान् ।

ਜਿਸੁ ਮਨਿ ਵਸਿਆ ਹਰਿ ਭਗਵੰਤਾ ॥
जिसु मनि वसिआ हरि भगवंता ॥

यस्य मनसि भगवान् ईश्वरः तिष्ठति।

ਮਾਤ ਪਿਤਾ ਸੁਤ ਬੰਧਪ ਭਾਈ ਜਿਨਿ ਇਹ ਸ੍ਰਿਸਟਿ ਉਪਾਈ ਹੇ ॥੫॥
मात पिता सुत बंधप भाई जिनि इह स्रिसटि उपाई हे ॥५॥

सः एव मम माता, पिता, बालकः, बन्धुः, भ्राता च अस्ति, यः अस्य विश्वस्य निर्माणं कृतवान् । ||५||

ਪ੍ਰਭ ਆਏ ਸਰਣਾ ਭਉ ਨਹੀ ਕਰਣਾ ॥
प्रभ आए सरणा भउ नही करणा ॥

अहं ईश्वरस्य अभयारण्यम् आगतः, अतः अहं किमपि न बिभेमि।

ਸਾਧਸੰਗਤਿ ਨਿਹਚਉ ਹੈ ਤਰਣਾ ॥
साधसंगति निहचउ है तरणा ॥

साध-संगते पवित्रसङ्घे मम त्राणं ध्रुवम् |

ਮਨ ਬਚ ਕਰਮ ਅਰਾਧੇ ਕਰਤਾ ਤਿਸੁ ਨਾਹੀ ਕਦੇ ਸਜਾਈ ਹੇ ॥੬॥
मन बच करम अराधे करता तिसु नाही कदे सजाई हे ॥६॥

विचारेण वचनेन कर्मणा प्रजापतिं भजते स कदाचिदपि दण्डः न भवेत्। ||६||

ਗੁਣ ਨਿਧਾਨ ਮਨ ਤਨ ਮਹਿ ਰਵਿਆ ॥
गुण निधान मन तन महि रविआ ॥

यस्य मनः शरीरं च गुणनिधिं भगवता व्याप्तम् ।

ਜਨਮ ਮਰਣ ਕੀ ਜੋਨਿ ਨ ਭਵਿਆ ॥
जनम मरण की जोनि न भविआ ॥

जन्म-मरण-पुनर्जन्मयोः न भ्रमति।

ਦੂਖ ਬਿਨਾਸ ਕੀਆ ਸੁਖਿ ਡੇਰਾ ਜਾ ਤ੍ਰਿਪਤਿ ਰਹੇ ਆਘਾਈ ਹੇ ॥੭॥
दूख बिनास कीआ सुखि डेरा जा त्रिपति रहे आघाई हे ॥७॥

वेदना विलुप्तं शान्तिश्च प्रभवति, यदा तुष्टः पूर्णः च भवति। ||७||

ਮੀਤੁ ਹਮਾਰਾ ਸੋਈ ਸੁਆਮੀ ॥
मीतु हमारा सोई सुआमी ॥

मम प्रभुः गुरुः च मम परममित्रः अस्ति।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430