अहंकारे सेवते न स्वीक्रियते न अनुमोदितः ।
तादृशः जायते, केवलं पुनः मृत्यवे, पुनर्जन्मनि आगन्तुं गन्तुं च।
सिद्धा सा तपः सा च सेवा मम भगवतः मनसः प्रियम्। ||११||
तव कीदृशान् गुणान् महिमानान् जपेन् भगवन् गुरो च ।।
त्वमेव अन्तःज्ञः सर्वात्मनः अन्वेषकः ।
आशीर्वादं याचयामि ते प्रजापति भगवन्; अहं तव नाम रात्रिदिनं पुनः पुनः वदामि। ||१२||
केचन अहङ्कारशक्त्या वदन्ति।
केषाञ्चन अधिकारशक्तिः माया च।
मम अन्यः समर्थनः सर्वथा नास्ति, भगवन्तं विना। प्रजापति भगवन् त्राहि मां नम्रम् अपमानितम् । ||१३||
आशीषयसि नम्रान् अनादरान् यथाप्रियं भगवन् ।
अन्ये बहवः विग्रहे, पुनर्जन्मनि आगच्छन्तः गच्छन्ति च विवादं कुर्वन्ति।
येषां पक्षं गृह्णासि भगवन् प्रभो ते जनाः सफलाः । ||१४||
ये ध्यायन्ति सदा भगवतः नाम हरः हरः ।
गुरुप्रसादेन परमं पदं प्राप्नुहि |
ये भगवतः सेवां कुर्वन्ति ते शान्तिं प्राप्नुवन्ति; तस्य सेवां विना पश्चात्तापं कुर्वन्ति पश्चात्तापं च कुर्वन्ति। ||१५||
सर्वव्याप्यसि त्वं जगत्पते |
स एव ध्यायति भगवन्तं यस्य ललाटे गुरुः हस्तं स्थापयति।
भगवतः अभयारण्यं प्रविश्य अहं भगवन्तं ध्यायामि; सेवकः नानकः तस्य दासानाम् दासः अस्ति। ||१६||२||
मारू, सोलाहास, पंचम मेहलः १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
सः स्वशक्तिं पृथिव्यां प्रविष्टवान्।
सः स्वाज्ञापादयोः स्वर्गं लम्बयति।
अग्निं सृष्ट्वा काष्ठे निबद्धवान् । स ईश्वरः सर्वान् रक्षति हे दैवभ्रातरः। ||१||
सर्वभूतानां प्राणिनां च पोषणं ददाति।
स्वयं सर्वशक्तिमान् प्रजापतिः कारणहेतुः।
क्षणमात्रेण सः स्थापयति विस्थापयति च; सः भवतः साहाय्यं समर्थनं च अस्ति। ||२||
सः त्वां मातुः गर्भे पोषितवान्।
प्रत्येकं निःश्वासेन, अन्नस्य च, सः भवद्भिः सह अस्ति, भवतः पालनं च करोति।
नित्यं नित्यं तं प्रियं ध्याय; तस्य गौरवपूर्णं महत्त्वं महत् अस्ति! ||३||
सुल्तानः कुलीनाः च क्षणमात्रेण रजः भवन्ति।
ईश्वरः निर्धनानाम् पोषणं करोति, तान् शासकाः च करोति।
अहङ्कारगर्वनाशकः सर्वेषां समर्थकः। तस्य मूल्यं अनुमानितुं न शक्यते। ||४||
स एव माननीयः स एव धनवान् ।
यस्य मनसि भगवान् ईश्वरः तिष्ठति।
सः एव मम माता, पिता, बालकः, बन्धुः, भ्राता च अस्ति, यः अस्य विश्वस्य निर्माणं कृतवान् । ||५||
अहं ईश्वरस्य अभयारण्यम् आगतः, अतः अहं किमपि न बिभेमि।
साध-संगते पवित्रसङ्घे मम त्राणं ध्रुवम् |
विचारेण वचनेन कर्मणा प्रजापतिं भजते स कदाचिदपि दण्डः न भवेत्। ||६||
यस्य मनः शरीरं च गुणनिधिं भगवता व्याप्तम् ।
जन्म-मरण-पुनर्जन्मयोः न भ्रमति।
वेदना विलुप्तं शान्तिश्च प्रभवति, यदा तुष्टः पूर्णः च भवति। ||७||
मम प्रभुः गुरुः च मम परममित्रः अस्ति।