श्री गुरु ग्रन्थ साहिबः

पुटः - 98


ਥਿਰੁ ਸੁਹਾਗੁ ਵਰੁ ਅਗਮੁ ਅਗੋਚਰੁ ਜਨ ਨਾਨਕ ਪ੍ਰੇਮ ਸਾਧਾਰੀ ਜੀਉ ॥੪॥੪॥੧੧॥
थिरु सुहागु वरु अगमु अगोचरु जन नानक प्रेम साधारी जीउ ॥४॥४॥११॥

तस्याः विवाहः शाश्वतः अस्ति; तस्याः पतिः दुर्गमः दुर्बोधः च अस्ति। हे सेवक नानक तस्य प्रेम एव तस्याः एकमात्रः आश्रयः। ||४||४||११||

ਮਾਝ ਮਹਲਾ ੫ ॥
माझ महला ५ ॥

माझ, पंचम मेहलः १.

ਖੋਜਤ ਖੋਜਤ ਦਰਸਨ ਚਾਹੇ ॥
खोजत खोजत दरसन चाहे ॥

तस्य दर्शनस्य भगवन्तं दर्शनं अन्वेष्य मया अन्वेषणं कृतम्।

ਭਾਤਿ ਭਾਤਿ ਬਨ ਬਨ ਅਵਗਾਹੇ ॥
भाति भाति बन बन अवगाहे ॥

अहं सर्वविधकाननानि वनानि च भ्रमितवान् ।

ਨਿਰਗੁਣੁ ਸਰਗੁਣੁ ਹਰਿ ਹਰਿ ਮੇਰਾ ਕੋਈ ਹੈ ਜੀਉ ਆਣਿ ਮਿਲਾਵੈ ਜੀਉ ॥੧॥
निरगुणु सरगुणु हरि हरि मेरा कोई है जीउ आणि मिलावै जीउ ॥१॥

मम प्रभुः हरः हरः निरपेक्षः सम्बन्धितः च अव्यक्तः प्रकटः च; किं कश्चित् आगत्य मां तेन सह संयोजयितुं शक्नोति? ||१||

ਖਟੁ ਸਾਸਤ ਬਿਚਰਤ ਮੁਖਿ ਗਿਆਨਾ ॥
खटु सासत बिचरत मुखि गिआना ॥

जनाः स्मृत्या एव दर्शनशास्त्रस्य षट् विद्यालयानां प्रज्ञां पठन्ति;

ਪੂਜਾ ਤਿਲਕੁ ਤੀਰਥ ਇਸਨਾਨਾ ॥
पूजा तिलकु तीरथ इसनाना ॥

पूजां कुर्वन्ति, ललाटे धार्मिकचिह्नानि धारयन्ति, तीर्थयात्रासु तीर्थेषु विधिपूर्वकं शुद्धिस्नानं कुर्वन्ति च

ਨਿਵਲੀ ਕਰਮ ਆਸਨ ਚਉਰਾਸੀਹ ਇਨ ਮਹਿ ਸਾਂਤਿ ਨ ਆਵੈ ਜੀਉ ॥੨॥
निवली करम आसन चउरासीह इन महि सांति न आवै जीउ ॥२॥

ते जलेन आन्तरिकशुद्धिकरणं कुर्वन्ति, चतुरशीतिं योगमुद्रां च स्वीकुर्वन्ति; परन्तु तदपि एतेषु कस्मिन् अपि शान्तिं न प्राप्नुवन्ति। ||२||

ਅਨਿਕ ਬਰਖ ਕੀਏ ਜਪ ਤਾਪਾ ॥
अनिक बरख कीए जप तापा ॥

जपन्ति ध्यायन्ति च वर्षाणि वर्षाणि तपः आत्मसंयमम् आचरन्ति;

ਗਵਨੁ ਕੀਆ ਧਰਤੀ ਭਰਮਾਤਾ ॥
गवनु कीआ धरती भरमाता ॥

ते पृथिव्यां सर्वत्र यात्रासु भ्रमन्ति;

ਇਕੁ ਖਿਨੁ ਹਿਰਦੈ ਸਾਂਤਿ ਨ ਆਵੈ ਜੋਗੀ ਬਹੁੜਿ ਬਹੁੜਿ ਉਠਿ ਧਾਵੈ ਜੀਉ ॥੩॥
इकु खिनु हिरदै सांति न आवै जोगी बहुड़ि बहुड़ि उठि धावै जीउ ॥३॥

तथापि तेषां हृदयं क्षणमपि न शान्तम्। योगी उत्थाय निर्गच्छति, पुनः पुनः। ||३||

ਕਰਿ ਕਿਰਪਾ ਮੋਹਿ ਸਾਧੁ ਮਿਲਾਇਆ ॥
करि किरपा मोहि साधु मिलाइआ ॥

तस्य दयायाः कारणात् अहं पवित्रं साधुं मिलितवान्।

ਮਨੁ ਤਨੁ ਸੀਤਲੁ ਧੀਰਜੁ ਪਾਇਆ ॥
मनु तनु सीतलु धीरजु पाइआ ॥

मम मनः शरीरं च शीतलं शान्तं च कृतम्; अहं धैर्येन, संयमेन च धन्यः अभवम्।

ਪ੍ਰਭੁ ਅਬਿਨਾਸੀ ਬਸਿਆ ਘਟ ਭੀਤਰਿ ਹਰਿ ਮੰਗਲੁ ਨਾਨਕੁ ਗਾਵੈ ਜੀਉ ॥੪॥੫॥੧੨॥
प्रभु अबिनासी बसिआ घट भीतरि हरि मंगलु नानकु गावै जीउ ॥४॥५॥१२॥

अमरः भगवान् ईश्वरः मम हृदयस्य अन्तः निवासं कर्तुं आगतः। नानकः भगवते आनन्दगीतानि गायति। ||४||५||१२||

ਮਾਝ ਮਹਲਾ ੫ ॥
माझ महला ५ ॥

माझ, पंचम मेहलः १.

ਪਾਰਬ੍ਰਹਮ ਅਪਰੰਪਰ ਦੇਵਾ ॥
पारब्रहम अपरंपर देवा ॥

परमेश्वरः ईश्वरः अनन्तः दिव्यः च अस्ति;

ਅਗਮ ਅਗੋਚਰ ਅਲਖ ਅਭੇਵਾ ॥
अगम अगोचर अलख अभेवा ॥

दुर्गमः दुर्गमः अदृश्यः अविवेचनीयः च अस्ति।

ਦੀਨ ਦਇਆਲ ਗੋਪਾਲ ਗੋਬਿੰਦਾ ਹਰਿ ਧਿਆਵਹੁ ਗੁਰਮੁਖਿ ਗਾਤੀ ਜੀਉ ॥੧॥
दीन दइआल गोपाल गोबिंदा हरि धिआवहु गुरमुखि गाती जीउ ॥१॥

नम्रेषु दयालुः, जगतः पालकः, जगतः प्रभुः-भगवन्तं ध्यायमानः, गुरमुखाः मोक्षं प्राप्नुवन्ति। ||१||

ਗੁਰਮੁਖਿ ਮਧੁਸੂਦਨੁ ਨਿਸਤਾਰੇ ॥
गुरमुखि मधुसूदनु निसतारे ॥

गुरमुखाः भगवता मुक्ताः भवन्ति।

ਗੁਰਮੁਖਿ ਸੰਗੀ ਕ੍ਰਿਸਨ ਮੁਰਾਰੇ ॥
गुरमुखि संगी क्रिसन मुरारे ॥

भगवान् श्रीकृष्णः गुरमुखस्य सहचरः भवति।

ਦਇਆਲ ਦਮੋਦਰੁ ਗੁਰਮੁਖਿ ਪਾਈਐ ਹੋਰਤੁ ਕਿਤੈ ਨ ਭਾਤੀ ਜੀਉ ॥੨॥
दइआल दमोदरु गुरमुखि पाईऐ होरतु कितै न भाती जीउ ॥२॥

गुरमुखः दयालुं भगवन्तं विन्दति। सः अन्यथा न लभ्यते। ||२||

ਨਿਰਹਾਰੀ ਕੇਸਵ ਨਿਰਵੈਰਾ ॥
निरहारी केसव निरवैरा ॥

तस्य भोजनस्य आवश्यकता नास्ति; तस्य केशाः आश्चर्यजनकाः सुन्दराः च सन्ति; सः द्वेषरहितः अस्ति।

ਕੋਟਿ ਜਨਾ ਜਾ ਕੇ ਪੂਜਹਿ ਪੈਰਾ ॥
कोटि जना जा के पूजहि पैरा ॥

कोटिकोटिजनाः तस्य पादौ पूजयन्ति।

ਗੁਰਮੁਖਿ ਹਿਰਦੈ ਜਾ ਕੈ ਹਰਿ ਹਰਿ ਸੋਈ ਭਗਤੁ ਇਕਾਤੀ ਜੀਉ ॥੩॥
गुरमुखि हिरदै जा कै हरि हरि सोई भगतु इकाती जीउ ॥३॥

स एव भक्तः, गुरमुखः भवति, यस्य हृदयं भगवता पूर्णं हर, हर। ||३||

ਅਮੋਘ ਦਰਸਨ ਬੇਅੰਤ ਅਪਾਰਾ ॥
अमोघ दरसन बेअंत अपारा ॥

सदा फलप्रदं तस्य दर्शनस्य धन्यदृष्टिः; अनन्तोऽतुल्यश्च सः ।

ਵਡ ਸਮਰਥੁ ਸਦਾ ਦਾਤਾਰਾ ॥
वड समरथु सदा दातारा ॥

सः भयानकः सर्वशक्तिमान् च अस्ति; सः सदा महान् दाता अस्ति।

ਗੁਰਮੁਖਿ ਨਾਮੁ ਜਪੀਐ ਤਿਤੁ ਤਰੀਐ ਗਤਿ ਨਾਨਕ ਵਿਰਲੀ ਜਾਤੀ ਜੀਉ ॥੪॥੬॥੧੩॥
गुरमुखि नामु जपीऐ तितु तरीऐ गति नानक विरली जाती जीउ ॥४॥६॥१३॥

गुरमुख इति नाम जपे भगवतः नाम, त्वं पारं वहिष्यसि। हे नानक, दुर्लभाः सन्ति ये एतां अवस्थां जानन्ति! ||४||६||१३||

ਮਾਝ ਮਹਲਾ ੫ ॥
माझ महला ५ ॥

माझ, पंचम मेहलः १.

ਕਹਿਆ ਕਰਣਾ ਦਿਤਾ ਲੈਣਾ ॥
कहिआ करणा दिता लैणा ॥

यथा त्वं आज्ञापयसि, अहं आज्ञापयामि; यथा त्वं ददासि, अहं प्राप्नोमि।

ਗਰੀਬਾ ਅਨਾਥਾ ਤੇਰਾ ਮਾਣਾ ॥
गरीबा अनाथा तेरा माणा ॥

त्वं नम्राणां दरिद्राणां च गौरवः असि।

ਸਭ ਕਿਛੁ ਤੂੰਹੈ ਤੂੰਹੈ ਮੇਰੇ ਪਿਆਰੇ ਤੇਰੀ ਕੁਦਰਤਿ ਕਉ ਬਲਿ ਜਾਈ ਜੀਉ ॥੧॥
सभ किछु तूंहै तूंहै मेरे पिआरे तेरी कुदरति कउ बलि जाई जीउ ॥१॥

त्वं सर्वं असि; त्वं मम प्रियः असि। अहं भवतः सृजनात्मकशक्तेः बलिदानः अस्मि। ||१||

ਭਾਣੈ ਉਝੜ ਭਾਣੈ ਰਾਹਾ ॥
भाणै उझड़ भाणै राहा ॥

भवतः इच्छानुसारं वयं प्रान्तरे भ्रमामः; भवतः इच्छया वयं मार्गं प्राप्नुमः।

ਭਾਣੈ ਹਰਿ ਗੁਣ ਗੁਰਮੁਖਿ ਗਾਵਾਹਾ ॥
भाणै हरि गुण गुरमुखि गावाहा ॥

तव इच्छया वयं गुरमुखाः भूत्वा भगवतः महिमा स्तुतिं गायामः।

ਭਾਣੈ ਭਰਮਿ ਭਵੈ ਬਹੁ ਜੂਨੀ ਸਭ ਕਿਛੁ ਤਿਸੈ ਰਜਾਈ ਜੀਉ ॥੨॥
भाणै भरमि भवै बहु जूनी सभ किछु तिसै रजाई जीउ ॥२॥

भवतः इच्छानुसारं वयं असंख्यजीवनं संशयेन भ्रमामः। सर्वं भवतः इच्छानुसारं भवति। ||२||

ਨਾ ਕੋ ਮੂਰਖੁ ਨਾ ਕੋ ਸਿਆਣਾ ॥
ना को मूरखु ना को सिआणा ॥

न कश्चित् मूर्खः, न च कश्चित् चतुरः।

ਵਰਤੈ ਸਭ ਕਿਛੁ ਤੇਰਾ ਭਾਣਾ ॥
वरतै सभ किछु तेरा भाणा ॥

भवतः इच्छा सर्वं निर्धारयति;

ਅਗਮ ਅਗੋਚਰ ਬੇਅੰਤ ਅਥਾਹਾ ਤੇਰੀ ਕੀਮਤਿ ਕਹਣੁ ਨ ਜਾਈ ਜੀਉ ॥੩॥
अगम अगोचर बेअंत अथाहा तेरी कीमति कहणु न जाई जीउ ॥३॥

त्वं दुर्गमः, अबोधः, अनन्तः, अगाह्यः च असि। भवतः मूल्यं व्यक्तं कर्तुं न शक्यते। ||३||

ਖਾਕੁ ਸੰਤਨ ਕੀ ਦੇਹੁ ਪਿਆਰੇ ॥
खाकु संतन की देहु पिआरे ॥

सन्तरजसा मां प्रयच्छ मे प्रिये ।

ਆਇ ਪਇਆ ਹਰਿ ਤੇਰੈ ਦੁਆਰੈ ॥
आइ पइआ हरि तेरै दुआरै ॥

आगत्य पतितास्मि तव द्वारे भगवन् |

ਦਰਸਨੁ ਪੇਖਤ ਮਨੁ ਆਘਾਵੈ ਨਾਨਕ ਮਿਲਣੁ ਸੁਭਾਈ ਜੀਉ ॥੪॥੭॥੧੪॥
दरसनु पेखत मनु आघावै नानक मिलणु सुभाई जीउ ॥४॥७॥१४॥

तस्य दर्शनस्य भगवन्तं दर्शनं दृष्ट्वा मम मनः पूर्णं भवति। प्रकृतेन सहजतया नानक तस्मिन् प्रलीयते । ||४||७||१४||

ਮਾਝ ਮਹਲਾ ੫ ॥
माझ महला ५ ॥

माझ, पंचम मेहलः १.

ਦੁਖੁ ਤਦੇ ਜਾ ਵਿਸਰਿ ਜਾਵੈ ॥
दुखु तदे जा विसरि जावै ॥

भगवन्तं विस्मरन्ति, दुःखेन च दुःखं प्राप्नुवन्ति।

ਭੁਖ ਵਿਆਪੈ ਬਹੁ ਬਿਧਿ ਧਾਵੈ ॥
भुख विआपै बहु बिधि धावै ॥

क्षुधापीडिताः सर्वे दिक्षु धावन्ति ।

ਸਿਮਰਤ ਨਾਮੁ ਸਦਾ ਸੁਹੇਲਾ ਜਿਸੁ ਦੇਵੈ ਦੀਨ ਦਇਆਲਾ ਜੀਉ ॥੧॥
सिमरत नामु सदा सुहेला जिसु देवै दीन दइआला जीउ ॥१॥

नाम स्मरणं ध्यात्वा सुखिनः सदा | तेभ्यः प्रयच्छति भगवान् मृदुना दयालुः | ||१||

ਸਤਿਗੁਰੁ ਮੇਰਾ ਵਡ ਸਮਰਥਾ ॥
सतिगुरु मेरा वड समरथा ॥

मम सच्चः गुरुः सर्वथा सर्वशक्तिमान् अस्ति।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430