तस्याः विवाहः शाश्वतः अस्ति; तस्याः पतिः दुर्गमः दुर्बोधः च अस्ति। हे सेवक नानक तस्य प्रेम एव तस्याः एकमात्रः आश्रयः। ||४||४||११||
माझ, पंचम मेहलः १.
तस्य दर्शनस्य भगवन्तं दर्शनं अन्वेष्य मया अन्वेषणं कृतम्।
अहं सर्वविधकाननानि वनानि च भ्रमितवान् ।
मम प्रभुः हरः हरः निरपेक्षः सम्बन्धितः च अव्यक्तः प्रकटः च; किं कश्चित् आगत्य मां तेन सह संयोजयितुं शक्नोति? ||१||
जनाः स्मृत्या एव दर्शनशास्त्रस्य षट् विद्यालयानां प्रज्ञां पठन्ति;
पूजां कुर्वन्ति, ललाटे धार्मिकचिह्नानि धारयन्ति, तीर्थयात्रासु तीर्थेषु विधिपूर्वकं शुद्धिस्नानं कुर्वन्ति च
ते जलेन आन्तरिकशुद्धिकरणं कुर्वन्ति, चतुरशीतिं योगमुद्रां च स्वीकुर्वन्ति; परन्तु तदपि एतेषु कस्मिन् अपि शान्तिं न प्राप्नुवन्ति। ||२||
जपन्ति ध्यायन्ति च वर्षाणि वर्षाणि तपः आत्मसंयमम् आचरन्ति;
ते पृथिव्यां सर्वत्र यात्रासु भ्रमन्ति;
तथापि तेषां हृदयं क्षणमपि न शान्तम्। योगी उत्थाय निर्गच्छति, पुनः पुनः। ||३||
तस्य दयायाः कारणात् अहं पवित्रं साधुं मिलितवान्।
मम मनः शरीरं च शीतलं शान्तं च कृतम्; अहं धैर्येन, संयमेन च धन्यः अभवम्।
अमरः भगवान् ईश्वरः मम हृदयस्य अन्तः निवासं कर्तुं आगतः। नानकः भगवते आनन्दगीतानि गायति। ||४||५||१२||
माझ, पंचम मेहलः १.
परमेश्वरः ईश्वरः अनन्तः दिव्यः च अस्ति;
दुर्गमः दुर्गमः अदृश्यः अविवेचनीयः च अस्ति।
नम्रेषु दयालुः, जगतः पालकः, जगतः प्रभुः-भगवन्तं ध्यायमानः, गुरमुखाः मोक्षं प्राप्नुवन्ति। ||१||
गुरमुखाः भगवता मुक्ताः भवन्ति।
भगवान् श्रीकृष्णः गुरमुखस्य सहचरः भवति।
गुरमुखः दयालुं भगवन्तं विन्दति। सः अन्यथा न लभ्यते। ||२||
तस्य भोजनस्य आवश्यकता नास्ति; तस्य केशाः आश्चर्यजनकाः सुन्दराः च सन्ति; सः द्वेषरहितः अस्ति।
कोटिकोटिजनाः तस्य पादौ पूजयन्ति।
स एव भक्तः, गुरमुखः भवति, यस्य हृदयं भगवता पूर्णं हर, हर। ||३||
सदा फलप्रदं तस्य दर्शनस्य धन्यदृष्टिः; अनन्तोऽतुल्यश्च सः ।
सः भयानकः सर्वशक्तिमान् च अस्ति; सः सदा महान् दाता अस्ति।
गुरमुख इति नाम जपे भगवतः नाम, त्वं पारं वहिष्यसि। हे नानक, दुर्लभाः सन्ति ये एतां अवस्थां जानन्ति! ||४||६||१३||
माझ, पंचम मेहलः १.
यथा त्वं आज्ञापयसि, अहं आज्ञापयामि; यथा त्वं ददासि, अहं प्राप्नोमि।
त्वं नम्राणां दरिद्राणां च गौरवः असि।
त्वं सर्वं असि; त्वं मम प्रियः असि। अहं भवतः सृजनात्मकशक्तेः बलिदानः अस्मि। ||१||
भवतः इच्छानुसारं वयं प्रान्तरे भ्रमामः; भवतः इच्छया वयं मार्गं प्राप्नुमः।
तव इच्छया वयं गुरमुखाः भूत्वा भगवतः महिमा स्तुतिं गायामः।
भवतः इच्छानुसारं वयं असंख्यजीवनं संशयेन भ्रमामः। सर्वं भवतः इच्छानुसारं भवति। ||२||
न कश्चित् मूर्खः, न च कश्चित् चतुरः।
भवतः इच्छा सर्वं निर्धारयति;
त्वं दुर्गमः, अबोधः, अनन्तः, अगाह्यः च असि। भवतः मूल्यं व्यक्तं कर्तुं न शक्यते। ||३||
सन्तरजसा मां प्रयच्छ मे प्रिये ।
आगत्य पतितास्मि तव द्वारे भगवन् |
तस्य दर्शनस्य भगवन्तं दर्शनं दृष्ट्वा मम मनः पूर्णं भवति। प्रकृतेन सहजतया नानक तस्मिन् प्रलीयते । ||४||७||१४||
माझ, पंचम मेहलः १.
भगवन्तं विस्मरन्ति, दुःखेन च दुःखं प्राप्नुवन्ति।
क्षुधापीडिताः सर्वे दिक्षु धावन्ति ।
नाम स्मरणं ध्यात्वा सुखिनः सदा | तेभ्यः प्रयच्छति भगवान् मृदुना दयालुः | ||१||
मम सच्चः गुरुः सर्वथा सर्वशक्तिमान् अस्ति।