न च मन्त्रैः मन्त्रैः प्रभावितः भवति, न च दुष्टनेत्रेण क्षतिः भवति । ||१||विराम||
यौनकाम, क्रोधः, अहङ्कारस्य मदः, भावात्मकः आसक्तिः च निवर्तन्ते, प्रेमभक्त्या।
यः प्रविशति भगवतः अभयारण्यं नानक, सः भगवतः प्रेमसूक्ष्मतत्त्वे आनन्देन विलीनः तिष्ठति। ||२||४||६८||
बिलावल, पंचम मेहलः १.
जीवाः तेषां मार्गाः च ईश्वरस्य सामर्थ्ये सन्ति। यत्किमपि वदति, ते कुर्वन्ति।
यदा प्रसीदति जगतः सार्वभौमस्तदा किमपि भयं न भवति । ||१||
कदाचिदपि दुःखं न पीडयिष्यति, यदि त्वं परमेश्वरं स्मरसि।
मृत्योः दूतः गुरोः प्रियसिक्खान् अपि न उपसृत्य गच्छति। ||१||विराम||
सर्वशक्तिमान् प्रभुः कारणानां कारणम्; तस्मात् अन्यः नास्ति।
नानकः ईश्वरस्य अभयारण्ये प्रविष्टः अस्ति; सत्या भगवता मनसि बलं दत्तम्। ||२||५||६९||
बिलावल, पंचम मेहलः १.
स्मृत्वा ध्याने मम देवं स्मरन् दुःखगृहं हरति।
पवित्रसङ्घस्य साधसंगतस्य सम्मिलितः सन् मया शान्तिः शान्तिः च प्राप्ता; न पुनस्ततः दूरं भ्रमिष्यामि। ||१||
अहं मम गुरुपरायणः; अहं तस्य पादयोः यज्ञः अस्मि।
अहं आनन्देन, शान्तिेन, सुखेन च धन्यः अस्मि, गुरुं दृष्ट्वा भगवतः गौरवं स्तुतिं गायन् अस्मि। ||१||विराम||
एतत् मम जीवनस्य उद्देश्यं, भगवतः स्तुतिकीर्तनं गायितुं, नादस्य ध्वनिप्रवाहस्य स्पन्दनानि श्रोतुं च।
हे नानक, ईश्वरः मयि सर्वथा प्रसन्नः अस्ति; मम कामस्य फलं मया लब्धम्। ||२||६||७०||
बिलावल, पंचम मेहलः १.
इयं तव दासस्य प्रार्थना: प्रबोधय मे हृदयम् ।
अनुग्रहेण परमेश्वर मे पापं मेटय । ||१||
तव पादकमलस्य आश्रयं गृह्णामि देव प्राइमल भगवन् गुणनिधिम्।
ध्यायिष्यामि स्मरणेन नाम स्तुतिः भगवतः नाम, यावत् मम शरीरे प्राणः अस्ति। ||१||विराम||
त्वं मम माता पिता च बान्धवः; त्वं सर्वेषां अन्तः तिष्ठसि।
नानकः ईश्वरस्य अभयारण्यम् अन्वेषयति; तस्य स्तुतिः निर्मलः शुद्धः च अस्ति। ||२||७||७१||
बिलावल, पंचम मेहलः १.
सर्वाणि सिद्धानि आध्यात्मिकशक्तयः प्राप्यन्ते, यदा भगवतः स्तुतिं गायति; सर्वे तस्य शुभकामनाम् अकुर्वन्।
सर्वे तं पवित्रं आध्यात्मिकं च वदन्ति; श्रुत्वा भगवतः दासाः तं मिलितुं आगच्छन्ति। ||१||
सिद्धगुरुः तस्मै शान्तिं, संयमं, मोक्षं, सुखं च आशीर्वादयति।
सर्वे जीवाः तस्य दयालुः भवन्ति; सः भगवतः नाम हरः हरः स्मरति। ||१||विराम||
सर्वत्र व्याप्तः व्याप्तः च अस्ति; ईश्वरः गुणसमुद्रः।
ईश्वरस्य स्थायिस्थिरतां दृष्ट्वा भक्ताः आनन्दे नानक। ||२||८||७२||
बिलावल, पंचम मेहलः १.
ईश्वरः महान् दाता दयालुः अभवत्; सः मम प्रार्थनां श्रुतवान्।
सः स्वसेवकं तारितवान्, निन्दकस्य मुखं भस्मं च स्थापयति। ||१||
न कश्चित् त्वां तर्जयितुं शक्नोति इदानीं विनयेन सखि गुरवस्य दासः ।
परमेश्वरः हस्तेन प्रसार्य त्वां तारितवान्। ||१||विराम||
एकः प्रभुः सर्वभूतानां दाता अस्ति; अन्यः सर्वथा नास्ति।
नानकः प्रार्थयति, त्वमेव मम एकमात्रं बलं देव। ||२||९||७३||
बिलावल, पंचम मेहलः १.
विश्वेश्वरेण मम मित्राणि सहचराः च तारिताः।
निन्दकाः मृताः अतः चिन्ता मा कुरुत। ||१||विराम||
ईश्वरः सर्वाणि आशाः इच्छाः च पूरितवन्तः; अहं दिव्यगुरुं मिलितवान्।