श्री गुरु ग्रन्थ साहिबः

पुटः - 818


ਤੰਤੁ ਮੰਤੁ ਨਹ ਜੋਹਈ ਤਿਤੁ ਚਾਖੁ ਨ ਲਾਗੈ ॥੧॥ ਰਹਾਉ ॥
तंतु मंतु नह जोहई तितु चाखु न लागै ॥१॥ रहाउ ॥

न च मन्त्रैः मन्त्रैः प्रभावितः भवति, न च दुष्टनेत्रेण क्षतिः भवति । ||१||विराम||

ਕਾਮ ਕ੍ਰੋਧ ਮਦ ਮਾਨ ਮੋਹ ਬਿਨਸੇ ਅਨਰਾਗੈ ॥
काम क्रोध मद मान मोह बिनसे अनरागै ॥

यौनकाम, क्रोधः, अहङ्कारस्य मदः, भावात्मकः आसक्तिः च निवर्तन्ते, प्रेमभक्त्या।

ਆਨੰਦ ਮਗਨ ਰਸਿ ਰਾਮ ਰੰਗਿ ਨਾਨਕ ਸਰਨਾਗੈ ॥੨॥੪॥੬੮॥
आनंद मगन रसि राम रंगि नानक सरनागै ॥२॥४॥६८॥

यः प्रविशति भगवतः अभयारण्यं नानक, सः भगवतः प्रेमसूक्ष्मतत्त्वे आनन्देन विलीनः तिष्ठति। ||२||४||६८||

ਬਿਲਾਵਲੁ ਮਹਲਾ ੫ ॥
बिलावलु महला ५ ॥

बिलावल, पंचम मेहलः १.

ਜੀਅ ਜੁਗਤਿ ਵਸਿ ਪ੍ਰਭੂ ਕੈ ਜੋ ਕਹੈ ਸੁ ਕਰਨਾ ॥
जीअ जुगति वसि प्रभू कै जो कहै सु करना ॥

जीवाः तेषां मार्गाः च ईश्वरस्य सामर्थ्ये सन्ति। यत्किमपि वदति, ते कुर्वन्ति।

ਭਏ ਪ੍ਰਸੰਨ ਗੋਪਾਲ ਰਾਇ ਭਉ ਕਿਛੁ ਨਹੀ ਕਰਨਾ ॥੧॥
भए प्रसंन गोपाल राइ भउ किछु नही करना ॥१॥

यदा प्रसीदति जगतः सार्वभौमस्तदा किमपि भयं न भवति । ||१||

ਦੂਖੁ ਨ ਲਾਗੈ ਕਦੇ ਤੁਧੁ ਪਾਰਬ੍ਰਹਮੁ ਚਿਤਾਰੇ ॥
दूखु न लागै कदे तुधु पारब्रहमु चितारे ॥

कदाचिदपि दुःखं न पीडयिष्यति, यदि त्वं परमेश्वरं स्मरसि।

ਜਮਕੰਕਰੁ ਨੇੜਿ ਨ ਆਵਈ ਗੁਰਸਿਖ ਪਿਆਰੇ ॥੧॥ ਰਹਾਉ ॥
जमकंकरु नेड़ि न आवई गुरसिख पिआरे ॥१॥ रहाउ ॥

मृत्योः दूतः गुरोः प्रियसिक्खान् अपि न उपसृत्य गच्छति। ||१||विराम||

ਕਰਣ ਕਾਰਣ ਸਮਰਥੁ ਹੈ ਤਿਸੁ ਬਿਨੁ ਨਹੀ ਹੋਰੁ ॥
करण कारण समरथु है तिसु बिनु नही होरु ॥

सर्वशक्तिमान् प्रभुः कारणानां कारणम्; तस्मात् अन्यः नास्ति।

ਨਾਨਕ ਪ੍ਰਭ ਸਰਣਾਗਤੀ ਸਾਚਾ ਮਨਿ ਜੋਰੁ ॥੨॥੫॥੬੯॥
नानक प्रभ सरणागती साचा मनि जोरु ॥२॥५॥६९॥

नानकः ईश्वरस्य अभयारण्ये प्रविष्टः अस्ति; सत्या भगवता मनसि बलं दत्तम्। ||२||५||६९||

ਬਿਲਾਵਲੁ ਮਹਲਾ ੫ ॥
बिलावलु महला ५ ॥

बिलावल, पंचम मेहलः १.

ਸਿਮਰਿ ਸਿਮਰਿ ਪ੍ਰਭੁ ਆਪਨਾ ਨਾਠਾ ਦੁਖ ਠਾਉ ॥
सिमरि सिमरि प्रभु आपना नाठा दुख ठाउ ॥

स्मृत्वा ध्याने मम देवं स्मरन् दुःखगृहं हरति।

ਬਿਸ੍ਰਾਮ ਪਾਏ ਮਿਲਿ ਸਾਧਸੰਗਿ ਤਾ ਤੇ ਬਹੁੜਿ ਨ ਧਾਉ ॥੧॥
बिस्राम पाए मिलि साधसंगि ता ते बहुड़ि न धाउ ॥१॥

पवित्रसङ्घस्य साधसंगतस्य सम्मिलितः सन् मया शान्तिः शान्तिः च प्राप्ता; न पुनस्ततः दूरं भ्रमिष्यामि। ||१||

ਬਲਿਹਾਰੀ ਗੁਰ ਆਪਨੇ ਚਰਨਨੑ ਬਲਿ ਜਾਉ ॥
बलिहारी गुर आपने चरनन बलि जाउ ॥

अहं मम गुरुपरायणः; अहं तस्य पादयोः यज्ञः अस्मि।

ਅਨਦ ਸੂਖ ਮੰਗਲ ਬਨੇ ਪੇਖਤ ਗੁਨ ਗਾਉ ॥੧॥ ਰਹਾਉ ॥
अनद सूख मंगल बने पेखत गुन गाउ ॥१॥ रहाउ ॥

अहं आनन्देन, शान्तिेन, सुखेन च धन्यः अस्मि, गुरुं दृष्ट्वा भगवतः गौरवं स्तुतिं गायन् अस्मि। ||१||विराम||

ਕਥਾ ਕੀਰਤਨੁ ਰਾਗ ਨਾਦ ਧੁਨਿ ਇਹੁ ਬਨਿਓ ਸੁਆਉ ॥
कथा कीरतनु राग नाद धुनि इहु बनिओ सुआउ ॥

एतत् मम जीवनस्य उद्देश्यं, भगवतः स्तुतिकीर्तनं गायितुं, नादस्य ध्वनिप्रवाहस्य स्पन्दनानि श्रोतुं च।

ਨਾਨਕ ਪ੍ਰਭ ਸੁਪ੍ਰਸੰਨ ਭਏ ਬਾਂਛਤ ਫਲ ਪਾਉ ॥੨॥੬॥੭੦॥
नानक प्रभ सुप्रसंन भए बांछत फल पाउ ॥२॥६॥७०॥

हे नानक, ईश्वरः मयि सर्वथा प्रसन्नः अस्ति; मम कामस्य फलं मया लब्धम्। ||२||६||७०||

ਬਿਲਾਵਲੁ ਮਹਲਾ ੫ ॥
बिलावलु महला ५ ॥

बिलावल, पंचम मेहलः १.

ਦਾਸ ਤੇਰੇ ਕੀ ਬੇਨਤੀ ਰਿਦ ਕਰਿ ਪਰਗਾਸੁ ॥
दास तेरे की बेनती रिद करि परगासु ॥

इयं तव दासस्य प्रार्थना: प्रबोधय मे हृदयम् ।

ਤੁਮੑਰੀ ਕ੍ਰਿਪਾ ਤੇ ਪਾਰਬ੍ਰਹਮ ਦੋਖਨ ਕੋ ਨਾਸੁ ॥੧॥
तुमरी क्रिपा ते पारब्रहम दोखन को नासु ॥१॥

अनुग्रहेण परमेश्वर मे पापं मेटय । ||१||

ਚਰਨ ਕਮਲ ਕਾ ਆਸਰਾ ਪ੍ਰਭ ਪੁਰਖ ਗੁਣਤਾਸੁ ॥
चरन कमल का आसरा प्रभ पुरख गुणतासु ॥

तव पादकमलस्य आश्रयं गृह्णामि देव प्राइमल भगवन् गुणनिधिम्।

ਕੀਰਤਨ ਨਾਮੁ ਸਿਮਰਤ ਰਹਉ ਜਬ ਲਗੁ ਘਟਿ ਸਾਸੁ ॥੧॥ ਰਹਾਉ ॥
कीरतन नामु सिमरत रहउ जब लगु घटि सासु ॥१॥ रहाउ ॥

ध्यायिष्यामि स्मरणेन नाम स्तुतिः भगवतः नाम, यावत् मम शरीरे प्राणः अस्ति। ||१||विराम||

ਮਾਤ ਪਿਤਾ ਬੰਧਪ ਤੂਹੈ ਤੂ ਸਰਬ ਨਿਵਾਸੁ ॥
मात पिता बंधप तूहै तू सरब निवासु ॥

त्वं मम माता पिता च बान्धवः; त्वं सर्वेषां अन्तः तिष्ठसि।

ਨਾਨਕ ਪ੍ਰਭ ਸਰਣਾਗਤੀ ਜਾ ਕੋ ਨਿਰਮਲ ਜਾਸੁ ॥੨॥੭॥੭੧॥
नानक प्रभ सरणागती जा को निरमल जासु ॥२॥७॥७१॥

नानकः ईश्वरस्य अभयारण्यम् अन्वेषयति; तस्य स्तुतिः निर्मलः शुद्धः च अस्ति। ||२||७||७१||

ਬਿਲਾਵਲੁ ਮਹਲਾ ੫ ॥
बिलावलु महला ५ ॥

बिलावल, पंचम मेहलः १.

ਸਰਬ ਸਿਧਿ ਹਰਿ ਗਾਈਐ ਸਭਿ ਭਲਾ ਮਨਾਵਹਿ ॥
सरब सिधि हरि गाईऐ सभि भला मनावहि ॥

सर्वाणि सिद्धानि आध्यात्मिकशक्तयः प्राप्यन्ते, यदा भगवतः स्तुतिं गायति; सर्वे तस्य शुभकामनाम् अकुर्वन्।

ਸਾਧੁ ਸਾਧੁ ਮੁਖ ਤੇ ਕਹਹਿ ਸੁਣਿ ਦਾਸ ਮਿਲਾਵਹਿ ॥੧॥
साधु साधु मुख ते कहहि सुणि दास मिलावहि ॥१॥

सर्वे तं पवित्रं आध्यात्मिकं च वदन्ति; श्रुत्वा भगवतः दासाः तं मिलितुं आगच्छन्ति। ||१||

ਸੂਖ ਸਹਜ ਕਲਿਆਣ ਰਸ ਪੂਰੈ ਗੁਰਿ ਕੀਨੑ ॥
सूख सहज कलिआण रस पूरै गुरि कीन ॥

सिद्धगुरुः तस्मै शान्तिं, संयमं, मोक्षं, सुखं च आशीर्वादयति।

ਜੀਅ ਸਗਲ ਦਇਆਲ ਭਏ ਹਰਿ ਹਰਿ ਨਾਮੁ ਚੀਨੑ ॥੧॥ ਰਹਾਉ ॥
जीअ सगल दइआल भए हरि हरि नामु चीन ॥१॥ रहाउ ॥

सर्वे जीवाः तस्य दयालुः भवन्ति; सः भगवतः नाम हरः हरः स्मरति। ||१||विराम||

ਪੂਰਿ ਰਹਿਓ ਸਰਬਤ੍ਰ ਮਹਿ ਪ੍ਰਭ ਗੁਣੀ ਗਹੀਰ ॥
पूरि रहिओ सरबत्र महि प्रभ गुणी गहीर ॥

सर्वत्र व्याप्तः व्याप्तः च अस्ति; ईश्वरः गुणसमुद्रः।

ਨਾਨਕ ਭਗਤ ਆਨੰਦ ਮੈ ਪੇਖਿ ਪ੍ਰਭ ਕੀ ਧੀਰ ॥੨॥੮॥੭੨॥
नानक भगत आनंद मै पेखि प्रभ की धीर ॥२॥८॥७२॥

ईश्वरस्य स्थायिस्थिरतां दृष्ट्वा भक्ताः आनन्दे नानक। ||२||८||७२||

ਬਿਲਾਵਲੁ ਮਹਲਾ ੫ ॥
बिलावलु महला ५ ॥

बिलावल, पंचम मेहलः १.

ਅਰਦਾਸਿ ਸੁਣੀ ਦਾਤਾਰਿ ਪ੍ਰਭਿ ਹੋਏ ਕਿਰਪਾਲ ॥
अरदासि सुणी दातारि प्रभि होए किरपाल ॥

ईश्वरः महान् दाता दयालुः अभवत्; सः मम प्रार्थनां श्रुतवान्।

ਰਾਖਿ ਲੀਆ ਅਪਨਾ ਸੇਵਕੋ ਮੁਖਿ ਨਿੰਦਕ ਛਾਰੁ ॥੧॥
राखि लीआ अपना सेवको मुखि निंदक छारु ॥१॥

सः स्वसेवकं तारितवान्, निन्दकस्य मुखं भस्मं च स्थापयति। ||१||

ਤੁਝਹਿ ਨ ਜੋਹੈ ਕੋ ਮੀਤ ਜਨ ਤੂੰ ਗੁਰ ਕਾ ਦਾਸ ॥
तुझहि न जोहै को मीत जन तूं गुर का दास ॥

न कश्चित् त्वां तर्जयितुं शक्नोति इदानीं विनयेन सखि गुरवस्य दासः ।

ਪਾਰਬ੍ਰਹਮਿ ਤੂ ਰਾਖਿਆ ਦੇ ਅਪਨੇ ਹਾਥ ॥੧॥ ਰਹਾਉ ॥
पारब्रहमि तू राखिआ दे अपने हाथ ॥१॥ रहाउ ॥

परमेश्वरः हस्तेन प्रसार्य त्वां तारितवान्। ||१||विराम||

ਜੀਅਨ ਕਾ ਦਾਤਾ ਏਕੁ ਹੈ ਬੀਆ ਨਹੀ ਹੋਰੁ ॥
जीअन का दाता एकु है बीआ नही होरु ॥

एकः प्रभुः सर्वभूतानां दाता अस्ति; अन्यः सर्वथा नास्ति।

ਨਾਨਕ ਕੀ ਬੇਨੰਤੀਆ ਮੈ ਤੇਰਾ ਜੋਰੁ ॥੨॥੯॥੭੩॥
नानक की बेनंतीआ मै तेरा जोरु ॥२॥९॥७३॥

नानकः प्रार्थयति, त्वमेव मम एकमात्रं बलं देव। ||२||९||७३||

ਬਿਲਾਵਲੁ ਮਹਲਾ ੫ ॥
बिलावलु महला ५ ॥

बिलावल, पंचम मेहलः १.

ਮੀਤ ਹਮਾਰੇ ਸਾਜਨਾ ਰਾਖੇ ਗੋਵਿੰਦ ॥
मीत हमारे साजना राखे गोविंद ॥

विश्वेश्वरेण मम मित्राणि सहचराः च तारिताः।

ਨਿੰਦਕ ਮਿਰਤਕ ਹੋਇ ਗਏ ਤੁਮੑ ਹੋਹੁ ਨਿਚਿੰਦ ॥੧॥ ਰਹਾਉ ॥
निंदक मिरतक होइ गए तुम होहु निचिंद ॥१॥ रहाउ ॥

निन्दकाः मृताः अतः चिन्ता मा कुरुत। ||१||विराम||

ਸਗਲ ਮਨੋਰਥ ਪ੍ਰਭਿ ਕੀਏ ਭੇਟੇ ਗੁਰਦੇਵ ॥
सगल मनोरथ प्रभि कीए भेटे गुरदेव ॥

ईश्वरः सर्वाणि आशाः इच्छाः च पूरितवन्तः; अहं दिव्यगुरुं मिलितवान्।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430