श्री गुरु ग्रन्थ साहिबः

पुटः - 1356


ਘਟਿ ਘਟਿ ਬਸੰਤ ਬਾਸੁਦੇਵਹ ਪਾਰਬ੍ਰਹਮ ਪਰਮੇਸੁਰਹ ॥
घटि घटि बसंत बासुदेवह पारब्रहम परमेसुरह ॥

परमेश्वरः परमात्मनः प्रकाशमानः प्रभुः एकैकं हृदये निवसति।

ਜਾਚੰਤਿ ਨਾਨਕ ਕ੍ਰਿਪਾਲ ਪ੍ਰਸਾਦੰ ਨਹ ਬਿਸਰੰਤਿ ਨਹ ਬਿਸਰੰਤਿ ਨਾਰਾਇਣਹ ॥੨੧॥
जाचंति नानक क्रिपाल प्रसादं नह बिसरंति नह बिसरंति नाराइणह ॥२१॥

नानकः दयालु भगवतः एतत् आशीर्वादं याचते यत् सः तं कदापि न विस्मरतु, कदापि तं न विस्मरतु। ||२१||

ਨਹ ਸਮਰਥੰ ਨਹ ਸੇਵਕੰ ਨਹ ਪ੍ਰੀਤਿ ਪਰਮ ਪੁਰਖੋਤਮੰ ॥
नह समरथं नह सेवकं नह प्रीति परम पुरखोतमं ॥

मम शक्तिः नास्ति; अहं त्वां न सेवयामि न च प्रेम करोमि परम उदात्तेश्वर।

ਤਵ ਪ੍ਰਸਾਦਿ ਸਿਮਰਤੇ ਨਾਮੰ ਨਾਨਕ ਕ੍ਰਿਪਾਲ ਹਰਿ ਹਰਿ ਗੁਰੰ ॥੨੨॥
तव प्रसादि सिमरते नामं नानक क्रिपाल हरि हरि गुरं ॥२२॥

त्वत्प्रसादेन नानकः ध्यायति नाम, दयालुनाम्, हर, हर। ||२२||

ਭਰਣ ਪੋਖਣ ਕਰੰਤ ਜੀਆ ਬਿਸ੍ਰਾਮ ਛਾਦਨ ਦੇਵੰਤ ਦਾਨੰ ॥
भरण पोखण करंत जीआ बिस्राम छादन देवंत दानं ॥

भगवान् सर्वान् जीवान् पोषयति, पोषयति च; आशिष्टशान्तिदानानि सुवस्त्राणि च तान् आशीर्वादयति।

ਸ੍ਰਿਜੰਤ ਰਤਨ ਜਨਮ ਚਤੁਰ ਚੇਤਨਹ ॥
स्रिजंत रतन जनम चतुर चेतनह ॥

सः मानवजीवनस्य मणिं सृष्टवान्, तस्य सर्वचतुरता, बुद्धिः च ।

ਵਰਤੰਤਿ ਸੁਖ ਆਨੰਦ ਪ੍ਰਸਾਦਹ ॥ ਸਿਮਰੰਤ ਨਾਨਕ ਹਰਿ ਹਰਿ ਹਰੇ ॥ ਅਨਿਤੵ ਰਚਨਾ ਨਿਰਮੋਹ ਤੇ ॥੨੩॥
वरतंति सुख आनंद प्रसादह ॥ सिमरंत नानक हरि हरि हरे ॥ अनित्य रचना निरमोह ते ॥२३॥

तस्य प्रसादात् मर्त्याः शान्तिं आनन्दं च तिष्ठन्ति। हे नानक हर हर हर हरयस्मृति ध्याय मर्त्यः संसारसङ्गात् विमुच्यते। ||२३||

ਦਾਨੰ ਪਰਾ ਪੂਰਬੇਣ ਭੁੰਚੰਤੇ ਮਹੀਪਤੇ ॥
दानं परा पूरबेण भुंचंते महीपते ॥

भुवराजाः पूर्वायुषः सत्कर्माशिषं खादन्ति ।

ਬਿਪਰੀਤ ਬੁਧੵੰ ਮਾਰਤ ਲੋਕਹ ਨਾਨਕ ਚਿਰੰਕਾਲ ਦੁਖ ਭੋਗਤੇ ॥੨੪॥
बिपरीत बुध्यं मारत लोकह नानक चिरंकाल दुख भोगते ॥२४॥

ये क्रूरचित्ताः प्रजाः पीडयन्ति ते नानक, ते सुचिरं दुःखं प्राप्नुयुः। ||२४||

ਬ੍ਰਿਥਾ ਅਨੁਗ੍ਰਹੰ ਗੋਬਿੰਦਹ ਜਸੵ ਸਿਮਰਣ ਰਿਦੰਤਰਹ ॥
ब्रिथा अनुग्रहं गोबिंदह जस्य सिमरण रिदंतरह ॥

ये हृदये भगवतः स्मरणेन ध्यानं कुर्वन्ति, ते दुःखमपि ईश्वरस्य अनुग्रहं इति पश्यन्ति।

ਆਰੋਗੵੰ ਮਹਾ ਰੋਗੵੰ ਬਿਸਿਮ੍ਰਿਤੇ ਕਰੁਣਾ ਮਯਹ ॥੨੫॥
आरोग्यं महा रोग्यं बिसिम्रिते करुणा मयह ॥२५॥

स्वस्थः अतीव रोगी भवति, यदि सः भगवन्तं दयामूर्तिं न स्मरति। ||२५||

ਰਮਣੰ ਕੇਵਲੰ ਕੀਰਤਨੰ ਸੁਧਰਮੰ ਦੇਹ ਧਾਰਣਹ ॥
रमणं केवलं कीरतनं सुधरमं देह धारणह ॥

ईश्वरस्य स्तुतिकीर्तनं गायितुं अस्मिन् मानवशरीरे जन्मनः धर्मः कर्तव्यः अस्ति।

ਅੰਮ੍ਰਿਤ ਨਾਮੁ ਨਾਰਾਇਣ ਨਾਨਕ ਪੀਵਤੰ ਸੰਤ ਨ ਤ੍ਰਿਪੵਤੇ ॥੨੬॥
अंम्रित नामु नाराइण नानक पीवतं संत न त्रिप्यते ॥२६॥

नाम भगवतः नाम अम्ब्रोसियलामृतं नानक | सन्तः तत् पिबन्ति, कदापि तस्य पर्याप्तं न भवति। ||२६||

ਸਹਣ ਸੀਲ ਸੰਤੰ ਸਮ ਮਿਤ੍ਰਸੵ ਦੁਰਜਨਹ ॥
सहण सील संतं सम मित्रस्य दुरजनह ॥

सन्ताः सहिष्णुः सद्भावयुक्ताः च सन्ति; मित्राणि शत्रवः च तेषां समानाः।

ਨਾਨਕ ਭੋਜਨ ਅਨਿਕ ਪ੍ਰਕਾਰੇਣ ਨਿੰਦਕ ਆਵਧ ਹੋਇ ਉਪਤਿਸਟਤੇ ॥੨੭॥
नानक भोजन अनिक प्रकारेण निंदक आवध होइ उपतिसटते ॥२७॥

हे नानक, तेभ्यः सर्वं समानं, कश्चित् सर्वाहारं प्रयच्छति, निन्दति वा, हन्तुं वा शस्त्राणि आकर्षयति वा। ||२७||

ਤਿਰਸਕਾਰ ਨਹ ਭਵੰਤਿ ਨਹ ਭਵੰਤਿ ਮਾਨ ਭੰਗਨਹ ॥
तिरसकार नह भवंति नह भवंति मान भंगनह ॥

अनादरस्य अनादरस्य वा विषये ते ध्यानं न ददति।

ਸੋਭਾ ਹੀਨ ਨਹ ਭਵੰਤਿ ਨਹ ਪੋਹੰਤਿ ਸੰਸਾਰ ਦੁਖਨਹ ॥
सोभा हीन नह भवंति नह पोहंति संसार दुखनह ॥

ते गपशपेन न बाध्यन्ते; जगतः दुःखानि तान् न स्पृशन्ति।

ਗੋਬਿੰਦ ਨਾਮ ਜਪੰਤਿ ਮਿਲਿ ਸਾਧ ਸੰਗਹ ਨਾਨਕ ਸੇ ਪ੍ਰਾਣੀ ਸੁਖ ਬਾਸਨਹ ॥੨੮॥
गोबिंद नाम जपंति मिलि साध संगह नानक से प्राणी सुख बासनह ॥२८॥

ये साध संगत, पवित्रसङ्गायां सम्मिलिताः भूत्वा जगत्पतेः नाम जपन्ति - हे नानक, ते मर्त्याः शान्तिं तिष्ठन्ति। ||२८||

ਸੈਨਾ ਸਾਧ ਸਮੂਹ ਸੂਰ ਅਜਿਤੰ ਸੰਨਾਹੰ ਤਨਿ ਨਿੰਮ੍ਰਤਾਹ ॥
सैना साध समूह सूर अजितं संनाहं तनि निंम्रताह ॥

पवित्रजनाः आध्यात्मिकयोद्धानां दुर्जेयसेना अस्ति; तेषां शरीराणि विनयस्य कवचेन रक्षन्ति।

ਆਵਧਹ ਗੁਣ ਗੋਬਿੰਦ ਰਮਣੰ ਓਟ ਗੁਰਸਬਦ ਕਰ ਚਰਮਣਹ ॥
आवधह गुण गोबिंद रमणं ओट गुरसबद कर चरमणह ॥

तेषां शस्त्राणि भगवतः महिमा स्तुतिः यत् ते जपन्ति; तेषां आश्रयः कवचः च गुरुस्य शब्दस्य वचनम् अस्ति।

ਆਰੂੜਤੇ ਅਸ੍ਵ ਰਥ ਨਾਗਹ ਬੁਝੰਤੇ ਪ੍ਰਭ ਮਾਰਗਹ ॥
आरूड़ते अस्व रथ नागह बुझंते प्रभ मारगह ॥

तेषां सवाराः अश्वाः, रथाः, गजाः च तेषां ईश्वरस्य मार्गस्य साक्षात्कारस्य मार्गः अस्ति।

ਬਿਚਰਤੇ ਨਿਰਭਯੰ ਸਤ੍ਰੁ ਸੈਨਾ ਧਾਯੰਤੇ ਗੁੋਪਾਲ ਕੀਰਤਨਹ ॥
बिचरते निरभयं सत्रु सैना धायंते गुोपाल कीरतनह ॥

ते शत्रुसैन्यं निर्भयेन गच्छन्ति; ते ईश्वरस्य स्तुतिकीर्तनेन तान् आक्रमयन्ति।

ਜਿਤਤੇ ਬਿਸ੍ਵ ਸੰਸਾਰਹ ਨਾਨਕ ਵਸੵੰ ਕਰੋਤਿ ਪੰਚ ਤਸਕਰਹ ॥੨੯॥
जितते बिस्व संसारह नानक वस्यं करोति पंच तसकरह ॥२९॥

जयन्ति जगत् सर्वं नानक पञ्च चौरान् पराभवन्ति। ||२९||

ਮ੍ਰਿਗ ਤ੍ਰਿਸਨਾ ਗੰਧਰਬ ਨਗਰੰ ਦ੍ਰੁਮ ਛਾਯਾ ਰਚਿ ਦੁਰਮਤਿਹ ॥
म्रिग त्रिसना गंधरब नगरं द्रुम छाया रचि दुरमतिह ॥

दुर्बुद्ध्या भ्रान्ताः मर्त्याः मायालोकस्य मिराजे मग्नाः भवन्ति, वृक्षस्य गमनच्छाया इव।

ਤਤਹ ਕੁਟੰਬ ਮੋਹ ਮਿਥੵਾ ਸਿਮਰੰਤਿ ਨਾਨਕ ਰਾਮ ਰਾਮ ਨਾਮਹ ॥੩੦॥
ततह कुटंब मोह मिथ्या सिमरंति नानक राम राम नामह ॥३०॥

परिवारे भावात्मकः आसक्तिः मिथ्या अस्ति, अतः नानकः भगवतः नाम राम राम इति स्मरणार्थं ध्यायति। ||३०||

ਨਚ ਬਿਦਿਆ ਨਿਧਾਨ ਨਿਗਮੰ ਨਚ ਗੁਣਗੵ ਨਾਮ ਕੀਰਤਨਹ ॥
नच बिदिआ निधान निगमं नच गुणग्य नाम कीरतनह ॥

न मे वेदप्रज्ञानिधिः, न च नाम स्तुतिपुण्यः।

ਨਚ ਰਾਗ ਰਤਨ ਕੰਠੰ ਨਹ ਚੰਚਲ ਚਤੁਰ ਚਾਤੁਰਹ ॥
नच राग रतन कंठं नह चंचल चतुर चातुरह ॥

रत्नयुक्तानि रागाणि गायितुं मम सुन्दरः स्वरः नास्ति; अहं चतुरः न बुद्धिमान् न चतुरः।

ਭਾਗ ਉਦਿਮ ਲਬਧੵੰ ਮਾਇਆ ਨਾਨਕ ਸਾਧਸੰਗਿ ਖਲ ਪੰਡਿਤਹ ॥੩੧॥
भाग उदिम लबध्यं माइआ नानक साधसंगि खल पंडितह ॥३१॥

दैवेन परिश्रमेण च माया धनं लभ्यते। हे नानक, साधसंगत, पवित्रसङ्घे, मूर्खाः अपि धर्मविदः भवन्ति। ||३१||

ਕੰਠ ਰਮਣੀਯ ਰਾਮ ਰਾਮ ਮਾਲਾ ਹਸਤ ਊਚ ਪ੍ਰੇਮ ਧਾਰਣੀ ॥
कंठ रमणीय राम राम माला हसत ऊच प्रेम धारणी ॥

मम कण्ठे माला भगवतः नामजपः। भगवतः प्रेम मम मौनजपः अस्ति।

ਜੀਹ ਭਣਿ ਜੋ ਉਤਮ ਸਲੋਕ ਉਧਰਣੰ ਨੈਨ ਨੰਦਨੀ ॥੩੨॥
जीह भणि जो उतम सलोक उधरणं नैन नंदनी ॥३२॥

एतस्य अत्यन्तं उदात्तवचनस्य जपेन नेत्रयोः मोक्षः आनन्दः च भवति। ||३२||

ਗੁਰ ਮੰਤ੍ਰ ਹੀਣਸੵ ਜੋ ਪ੍ਰਾਣੀ ਧ੍ਰਿਗੰਤ ਜਨਮ ਭ੍ਰਸਟਣਹ ॥
गुर मंत्र हीणस्य जो प्राणी ध्रिगंत जनम भ्रसटणह ॥

गुरुमन्त्र - शापितः दूषितः स मर्त्यः तस्य जीवनम्।

ਕੂਕਰਹ ਸੂਕਰਹ ਗਰਧਭਹ ਕਾਕਹ ਸਰਪਨਹ ਤੁਲਿ ਖਲਹ ॥੩੩॥
कूकरह सूकरह गरधभह काकह सरपनह तुलि खलह ॥३३॥

सः खण्डशिरः केवलं श्वः, शूकरः, जॅकः, काकः, सर्पः एव। ||३३||

ਚਰਣਾਰਬਿੰਦ ਭਜਨੰ ਰਿਦਯੰ ਨਾਮ ਧਾਰਣਹ ॥
चरणारबिंद भजनं रिदयं नाम धारणह ॥

यः भगवतः चरणकमलं चिन्तयति, तस्य नाम हृदि निषेधयति।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430