ईश्वरः स्वस्य अनुग्रहं ददाति, तं च पारं परं वहति।
समुद्रः अतीव गभीरः, अग्निजलेन पूरितः अस्ति; गुरुः सच्चः गुरुः अस्मान् पारं परं वहति। ||२||
अन्धः स्वेच्छा मनमुखः न अवगच्छति।
पुनर्जन्ममायाति गच्छति म्रियमाणः पुनः म्रियते च।
दैवस्य आदिमं शिलालेखं न मेटयितुं शक्यते। आध्यात्मिकअन्धाः मृत्युद्वारे भयंकरं दुःखं प्राप्नुवन्ति। ||३||
आगच्छन्ति गच्छन्ति च केचित् स्वहृदये गृहं न लभन्ते।
पूर्वकर्मणा बद्धाः पापं कुर्वन्ति।
अन्धानां न बोधः, न प्रज्ञा; लोभेन अहङ्कारेण च फसन्ति नष्टाः च भवन्ति। ||४||
पतिं विना भगवन्तं किं हितं आत्मावधूलङ्काराः।
विस्मृता स्वामिनं गुरुं च परपतरे मोहिता ।
यथा वेश्यापुत्रस्य पिता कोऽस्ति कोऽपि न जानाति तथा तादृशानि निरर्थकानि निष्प्रयोजनानि कर्माणि क्रियन्ते। ||५||
भूतः देहपञ्जरे सर्वान् क्लेशान् प्राप्नोति।
आध्यात्मप्रज्ञां ये अन्धाः, ते नरके जीर्णाः भवन्ति।
धर्मन्यायाधीशः लेखे देयं शेषं संग्रहयति, ये भगवतः नाम विस्मरन्ति। ||६||
तप्तः सूर्यः विषज्वालाभिः प्रज्वलति।
स्वेच्छा मन्मुखः अपमानः पशुः राक्षसः |
आशाकामना फसन् मिथ्याकरणं करोति, भ्रष्टरोगेण घोरेण पीडितः भवति। ||७||
ललाटे शिरसि च पापभारं गुरुं वहति।
कथं सः भयंकरं लोकाब्धिं लङ्घयिष्यति।
कालस्य आरम्भादेव, युगपर्यन्तं च सच्चः गुरुः नौका एव अस्ति; भगवतः नामद्वारा सः अस्मान् पारं वहति। ||८||
स्वसन्ततिपत्न्याः प्रेम्णः इह लोके एतावत् मधुरः।
विश्वस्य विस्तृतविस्तारः माया प्रति आसक्तिः अस्ति।
सत्यगुरुः मृत्युपाशं स्नैप करोति, तस्य गुरमुखस्य कृते यः यथार्थस्य सारं चिन्तयति। ||९||
अनृतेन वञ्चितः स्वेच्छा मनमुखः अनेकमार्गेषु गच्छति;
सः उच्चशिक्षितः भवेत्, परन्तु सः अग्नौ दहति।
गुरुः अम्ब्रोसियल नाम भगवतः नाम महान् दाता अस्ति। नाम जप्य उदात्तशान्तिः प्राप्यते। ||१०||
सत्यं गुरुः कृपायाम् अन्तः प्रत्यारोपयति।
सर्वं दुःखं निर्मूलितं भवति, एकः मार्गे स्थाप्यते।
यस्य सच्चिगुरुः रक्षकः अस्ति तस्य पादं न कण्टकमपि वेधति । ||११||
रजः रजः सह मिश्रयति, यदा शरीरं अपव्ययति।
स्वेच्छा मनमुखं पाषाणपटलं यथा जलं अभेद्यम् ।
सः क्रन्दति, रोदिति, विलपति च; सः स्वर्गे ततः नरकं प्रति पुनर्जन्म प्राप्नोति। ||१२||
ते माया विषसर्पेण सह वसन्ति।
एतेन द्वन्द्वेन एतावन्तः गृहाणि नाशितानि।
सत्यगुरुं विना प्रेम न प्रवहति। भक्तिपूजनेन ओतप्रोतः आत्मा तुष्टः भवति। ||१३||
अविश्वासाः निन्दकाः मायाम् अनुधावन्ति।
नाम विस्मृत्य कथं शान्तिं प्राप्नुयुः।
त्रिषु गुणेषु ते नश्यन्ति; ते परं पार्श्वे तरितुं न शक्नुवन्ति। ||१४||
मिथ्या शूकरकुक्कुर उच्यते।
ते स्वयमेव मृत्युपर्यन्तं कूजन्ति; भयेन कूजन्ति कूजन्ति च कूजन्ति च।
मनसा शरीरे च मिथ्या, ते मिथ्यात्वम् आचरन्ति; दुर्बुद्ध्या ते भगवतः प्राङ्गणे हानिम् अनुभवन्ति। ||१५||
सत्यगुरुं मिलित्वा मनः स्थिरं भवति।
अभयारण्यम् अन्वेष्यमाणः भगवतः नाम्ना धन्यः भवति।
तेभ्यः भगवतः नामस्य अमूल्यं धनं दीयते; तस्य स्तुतिं गायन्ति, ते तस्य प्राङ्गणे तस्य प्रियाः। ||१६||