श्री गुरु ग्रन्थ साहिबः

पुटः - 1029


ਕਰਿ ਕਿਰਪਾ ਪ੍ਰਭਿ ਪਾਰਿ ਉਤਾਰੀ ॥
करि किरपा प्रभि पारि उतारी ॥

ईश्वरः स्वस्य अनुग्रहं ददाति, तं च पारं परं वहति।

ਅਗਨਿ ਪਾਣੀ ਸਾਗਰੁ ਅਤਿ ਗਹਰਾ ਗੁਰੁ ਸਤਿਗੁਰੁ ਪਾਰਿ ਉਤਾਰਾ ਹੇ ॥੨॥
अगनि पाणी सागरु अति गहरा गुरु सतिगुरु पारि उतारा हे ॥२॥

समुद्रः अतीव गभीरः, अग्निजलेन पूरितः अस्ति; गुरुः सच्चः गुरुः अस्मान् पारं परं वहति। ||२||

ਮਨਮੁਖ ਅੰਧੁਲੇ ਸੋਝੀ ਨਾਹੀ ॥
मनमुख अंधुले सोझी नाही ॥

अन्धः स्वेच्छा मनमुखः न अवगच्छति।

ਆਵਹਿ ਜਾਹਿ ਮਰਹਿ ਮਰਿ ਜਾਹੀ ॥
आवहि जाहि मरहि मरि जाही ॥

पुनर्जन्ममायाति गच्छति म्रियमाणः पुनः म्रियते च।

ਪੂਰਬਿ ਲਿਖਿਆ ਲੇਖੁ ਨ ਮਿਟਈ ਜਮ ਦਰਿ ਅੰਧੁ ਖੁਆਰਾ ਹੇ ॥੩॥
पूरबि लिखिआ लेखु न मिटई जम दरि अंधु खुआरा हे ॥३॥

दैवस्य आदिमं शिलालेखं न मेटयितुं शक्यते। आध्यात्मिकअन्धाः मृत्युद्वारे भयंकरं दुःखं प्राप्नुवन्ति। ||३||

ਇਕਿ ਆਵਹਿ ਜਾਵਹਿ ਘਰਿ ਵਾਸੁ ਨ ਪਾਵਹਿ ॥
इकि आवहि जावहि घरि वासु न पावहि ॥

आगच्छन्ति गच्छन्ति च केचित् स्वहृदये गृहं न लभन्ते।

ਕਿਰਤ ਕੇ ਬਾਧੇ ਪਾਪ ਕਮਾਵਹਿ ॥
किरत के बाधे पाप कमावहि ॥

पूर्वकर्मणा बद्धाः पापं कुर्वन्ति।

ਅੰਧੁਲੇ ਸੋਝੀ ਬੂਝ ਨ ਕਾਈ ਲੋਭੁ ਬੁਰਾ ਅਹੰਕਾਰਾ ਹੇ ॥੪॥
अंधुले सोझी बूझ न काई लोभु बुरा अहंकारा हे ॥४॥

अन्धानां न बोधः, न प्रज्ञा; लोभेन अहङ्कारेण च फसन्ति नष्टाः च भवन्ति। ||४||

ਪਿਰ ਬਿਨੁ ਕਿਆ ਤਿਸੁ ਧਨ ਸੀਗਾਰਾ ॥
पिर बिनु किआ तिसु धन सीगारा ॥

पतिं विना भगवन्तं किं हितं आत्मावधूलङ्काराः।

ਪਰ ਪਿਰ ਰਾਤੀ ਖਸਮੁ ਵਿਸਾਰਾ ॥
पर पिर राती खसमु विसारा ॥

विस्मृता स्वामिनं गुरुं च परपतरे मोहिता ।

ਜਿਉ ਬੇਸੁਆ ਪੂਤ ਬਾਪੁ ਕੋ ਕਹੀਐ ਤਿਉ ਫੋਕਟ ਕਾਰ ਵਿਕਾਰਾ ਹੇ ॥੫॥
जिउ बेसुआ पूत बापु को कहीऐ तिउ फोकट कार विकारा हे ॥५॥

यथा वेश्यापुत्रस्य पिता कोऽस्ति कोऽपि न जानाति तथा तादृशानि निरर्थकानि निष्प्रयोजनानि कर्माणि क्रियन्ते। ||५||

ਪ੍ਰੇਤ ਪਿੰਜਰ ਮਹਿ ਦੂਖ ਘਨੇਰੇ ॥
प्रेत पिंजर महि दूख घनेरे ॥

भूतः देहपञ्जरे सर्वान् क्लेशान् प्राप्नोति।

ਨਰਕਿ ਪਚਹਿ ਅਗਿਆਨ ਅੰਧੇਰੇ ॥
नरकि पचहि अगिआन अंधेरे ॥

आध्यात्मप्रज्ञां ये अन्धाः, ते नरके जीर्णाः भवन्ति।

ਧਰਮ ਰਾਇ ਕੀ ਬਾਕੀ ਲੀਜੈ ਜਿਨਿ ਹਰਿ ਕਾ ਨਾਮੁ ਵਿਸਾਰਾ ਹੇ ॥੬॥
धरम राइ की बाकी लीजै जिनि हरि का नामु विसारा हे ॥६॥

धर्मन्यायाधीशः लेखे देयं शेषं संग्रहयति, ये भगवतः नाम विस्मरन्ति। ||६||

ਸੂਰਜੁ ਤਪੈ ਅਗਨਿ ਬਿਖੁ ਝਾਲਾ ॥
सूरजु तपै अगनि बिखु झाला ॥

तप्तः सूर्यः विषज्वालाभिः प्रज्वलति।

ਅਪਤੁ ਪਸੂ ਮਨਮੁਖੁ ਬੇਤਾਲਾ ॥
अपतु पसू मनमुखु बेताला ॥

स्वेच्छा मन्मुखः अपमानः पशुः राक्षसः |

ਆਸਾ ਮਨਸਾ ਕੂੜੁ ਕਮਾਵਹਿ ਰੋਗੁ ਬੁਰਾ ਬੁਰਿਆਰਾ ਹੇ ॥੭॥
आसा मनसा कूड़ु कमावहि रोगु बुरा बुरिआरा हे ॥७॥

आशाकामना फसन् मिथ्याकरणं करोति, भ्रष्टरोगेण घोरेण पीडितः भवति। ||७||

ਮਸਤਕਿ ਭਾਰੁ ਕਲਰ ਸਿਰਿ ਭਾਰਾ ॥
मसतकि भारु कलर सिरि भारा ॥

ललाटे शिरसि च पापभारं गुरुं वहति।

ਕਿਉ ਕਰਿ ਭਵਜਲੁ ਲੰਘਸਿ ਪਾਰਾ ॥
किउ करि भवजलु लंघसि पारा ॥

कथं सः भयंकरं लोकाब्धिं लङ्घयिष्यति।

ਸਤਿਗੁਰੁ ਬੋਹਿਥੁ ਆਦਿ ਜੁਗਾਦੀ ਰਾਮ ਨਾਮਿ ਨਿਸਤਾਰਾ ਹੇ ॥੮॥
सतिगुरु बोहिथु आदि जुगादी राम नामि निसतारा हे ॥८॥

कालस्य आरम्भादेव, युगपर्यन्तं च सच्चः गुरुः नौका एव अस्ति; भगवतः नामद्वारा सः अस्मान् पारं वहति। ||८||

ਪੁਤ੍ਰ ਕਲਤ੍ਰ ਜਗਿ ਹੇਤੁ ਪਿਆਰਾ ॥
पुत्र कलत्र जगि हेतु पिआरा ॥

स्वसन्ततिपत्न्याः प्रेम्णः इह लोके एतावत् मधुरः।

ਮਾਇਆ ਮੋਹੁ ਪਸਰਿਆ ਪਾਸਾਰਾ ॥
माइआ मोहु पसरिआ पासारा ॥

विश्वस्य विस्तृतविस्तारः माया प्रति आसक्तिः अस्ति।

ਜਮ ਕੇ ਫਾਹੇ ਸਤਿਗੁਰਿ ਤੋੜੇ ਗੁਰਮੁਖਿ ਤਤੁ ਬੀਚਾਰਾ ਹੇ ॥੯॥
जम के फाहे सतिगुरि तोड़े गुरमुखि ततु बीचारा हे ॥९॥

सत्यगुरुः मृत्युपाशं स्नैप करोति, तस्य गुरमुखस्य कृते यः यथार्थस्य सारं चिन्तयति। ||९||

ਕੂੜਿ ਮੁਠੀ ਚਾਲੈ ਬਹੁ ਰਾਹੀ ॥
कूड़ि मुठी चालै बहु राही ॥

अनृतेन वञ्चितः स्वेच्छा मनमुखः अनेकमार्गेषु गच्छति;

ਮਨਮੁਖੁ ਦਾਝੈ ਪੜਿ ਪੜਿ ਭਾਹੀ ॥
मनमुखु दाझै पड़ि पड़ि भाही ॥

सः उच्चशिक्षितः भवेत्, परन्तु सः अग्नौ दहति।

ਅੰਮ੍ਰਿਤ ਨਾਮੁ ਗੁਰੂ ਵਡ ਦਾਣਾ ਨਾਮੁ ਜਪਹੁ ਸੁਖ ਸਾਰਾ ਹੇ ॥੧੦॥
अंम्रित नामु गुरू वड दाणा नामु जपहु सुख सारा हे ॥१०॥

गुरुः अम्ब्रोसियल नाम भगवतः नाम महान् दाता अस्ति। नाम जप्य उदात्तशान्तिः प्राप्यते। ||१०||

ਸਤਿਗੁਰੁ ਤੁਠਾ ਸਚੁ ਦ੍ਰਿੜਾਏ ॥
सतिगुरु तुठा सचु द्रिड़ाए ॥

सत्यं गुरुः कृपायाम् अन्तः प्रत्यारोपयति।

ਸਭਿ ਦੁਖ ਮੇਟੇ ਮਾਰਗਿ ਪਾਏ ॥
सभि दुख मेटे मारगि पाए ॥

सर्वं दुःखं निर्मूलितं भवति, एकः मार्गे स्थाप्यते।

ਕੰਡਾ ਪਾਇ ਨ ਗਡਈ ਮੂਲੇ ਜਿਸੁ ਸਤਿਗੁਰੁ ਰਾਖਣਹਾਰਾ ਹੇ ॥੧੧॥
कंडा पाइ न गडई मूले जिसु सतिगुरु राखणहारा हे ॥११॥

यस्य सच्चिगुरुः रक्षकः अस्ति तस्य पादं न कण्टकमपि वेधति । ||११||

ਖੇਹੂ ਖੇਹ ਰਲੈ ਤਨੁ ਛੀਜੈ ॥
खेहू खेह रलै तनु छीजै ॥

रजः रजः सह मिश्रयति, यदा शरीरं अपव्ययति।

ਮਨਮੁਖੁ ਪਾਥਰੁ ਸੈਲੁ ਨ ਭੀਜੈ ॥
मनमुखु पाथरु सैलु न भीजै ॥

स्वेच्छा मनमुखं पाषाणपटलं यथा जलं अभेद्यम् ।

ਕਰਣ ਪਲਾਵ ਕਰੇ ਬਹੁਤੇਰੇ ਨਰਕਿ ਸੁਰਗਿ ਅਵਤਾਰਾ ਹੇ ॥੧੨॥
करण पलाव करे बहुतेरे नरकि सुरगि अवतारा हे ॥१२॥

सः क्रन्दति, रोदिति, विलपति च; सः स्वर्गे ततः नरकं प्रति पुनर्जन्म प्राप्नोति। ||१२||

ਮਾਇਆ ਬਿਖੁ ਭੁਇਅੰਗਮ ਨਾਲੇ ॥
माइआ बिखु भुइअंगम नाले ॥

ते माया विषसर्पेण सह वसन्ति।

ਇਨਿ ਦੁਬਿਧਾ ਘਰ ਬਹੁਤੇ ਗਾਲੇ ॥
इनि दुबिधा घर बहुते गाले ॥

एतेन द्वन्द्वेन एतावन्तः गृहाणि नाशितानि।

ਸਤਿਗੁਰ ਬਾਝਹੁ ਪ੍ਰੀਤਿ ਨ ਉਪਜੈ ਭਗਤਿ ਰਤੇ ਪਤੀਆਰਾ ਹੇ ॥੧੩॥
सतिगुर बाझहु प्रीति न उपजै भगति रते पतीआरा हे ॥१३॥

सत्यगुरुं विना प्रेम न प्रवहति। भक्तिपूजनेन ओतप्रोतः आत्मा तुष्टः भवति। ||१३||

ਸਾਕਤ ਮਾਇਆ ਕਉ ਬਹੁ ਧਾਵਹਿ ॥
साकत माइआ कउ बहु धावहि ॥

अविश्वासाः निन्दकाः मायाम् अनुधावन्ति।

ਨਾਮੁ ਵਿਸਾਰਿ ਕਹਾ ਸੁਖੁ ਪਾਵਹਿ ॥
नामु विसारि कहा सुखु पावहि ॥

नाम विस्मृत्य कथं शान्तिं प्राप्नुयुः।

ਤ੍ਰਿਹੁ ਗੁਣ ਅੰਤਰਿ ਖਪਹਿ ਖਪਾਵਹਿ ਨਾਹੀ ਪਾਰਿ ਉਤਾਰਾ ਹੇ ॥੧੪॥
त्रिहु गुण अंतरि खपहि खपावहि नाही पारि उतारा हे ॥१४॥

त्रिषु गुणेषु ते नश्यन्ति; ते परं पार्श्वे तरितुं न शक्नुवन्ति। ||१४||

ਕੂਕਰ ਸੂਕਰ ਕਹੀਅਹਿ ਕੂੜਿਆਰਾ ॥
कूकर सूकर कहीअहि कूड़िआरा ॥

मिथ्या शूकरकुक्कुर उच्यते।

ਭਉਕਿ ਮਰਹਿ ਭਉ ਭਉ ਭਉਹਾਰਾ ॥
भउकि मरहि भउ भउ भउहारा ॥

ते स्वयमेव मृत्युपर्यन्तं कूजन्ति; भयेन कूजन्ति कूजन्ति च कूजन्ति च।

ਮਨਿ ਤਨਿ ਝੂਠੇ ਕੂੜੁ ਕਮਾਵਹਿ ਦੁਰਮਤਿ ਦਰਗਹ ਹਾਰਾ ਹੇ ॥੧੫॥
मनि तनि झूठे कूड़ु कमावहि दुरमति दरगह हारा हे ॥१५॥

मनसा शरीरे च मिथ्या, ते मिथ्यात्वम् आचरन्ति; दुर्बुद्ध्या ते भगवतः प्राङ्गणे हानिम् अनुभवन्ति। ||१५||

ਸਤਿਗੁਰੁ ਮਿਲੈ ਤ ਮਨੂਆ ਟੇਕੈ ॥
सतिगुरु मिलै त मनूआ टेकै ॥

सत्यगुरुं मिलित्वा मनः स्थिरं भवति।

ਰਾਮ ਨਾਮੁ ਦੇ ਸਰਣਿ ਪਰੇਕੈ ॥
राम नामु दे सरणि परेकै ॥

अभयारण्यम् अन्वेष्यमाणः भगवतः नाम्ना धन्यः भवति।

ਹਰਿ ਧਨੁ ਨਾਮੁ ਅਮੋਲਕੁ ਦੇਵੈ ਹਰਿ ਜਸੁ ਦਰਗਹ ਪਿਆਰਾ ਹੇ ॥੧੬॥
हरि धनु नामु अमोलकु देवै हरि जसु दरगह पिआरा हे ॥१६॥

तेभ्यः भगवतः नामस्य अमूल्यं धनं दीयते; तस्य स्तुतिं गायन्ति, ते तस्य प्राङ्गणे तस्य प्रियाः। ||१६||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430