ते शबदस्य सत्यं वचनं चिन्तयन्तः स्वगृहे एव स्वपतिं प्रभुं प्राप्नुवन्ति। ||१||
पुण्यद्वारा तेषां दोषाः क्षम्यन्ते, ते भगवन्तं प्रेम्णः आलिंगयन्ति।
आत्मा वधूः तदा भगवन्तं पतिं लभते; गुरुं मिलित्वा अयं संयोगः भवति। ||१||विराम||
केचन भर्तुः भगवतः सान्निध्यं न जानन्ति; द्वन्द्वेन संशयेन च मोहिताः भवन्ति।
परित्यक्तवधूः कथं तं मिलन्ति? तेषां जीवनरात्रिः दुःखेन गच्छति। ||२||
सत्यानि कर्माणि कुर्वन्ति येषां मनः सत्येश्वरः ।
रात्रौ दिवा च शान्ततया भगवन्तं सेवन्ते, सच्चे भगवते लीनाः च भवन्ति। ||३||
परित्यक्तवधूः संशयमोहिताः परिभ्रमन्ति; अनृतं वदन्ति, ते विषं खादन्ति।
न जानन्ति पतिं भगवन्तं निर्जनशयने दुःखं प्राप्नुवन्ति। ||४||
सत्यः प्रभुः एकः एव अस्ति; मा संशयेन मोहितः भव मे मनः |
गुरुणा सह परामर्शं कृत्वा सत्येश्वरस्य सेवां कृत्वा अमलसत्यं मनसि निहितं कुरुत। ||५||
सुखी आत्मा वधूः सर्वदा स्वपतिं प्रभुं विन्दति; सा अहङ्कारं स्वाभिमानं च निर्वहति।
सा भर्तुः भगवते सक्तः तिष्ठति, तस्य सत्यशयने शान्तिं लभते। ||६||
ये मम, मम इति उद्घोषयन्ति स्म! प्रस्थिताः, किमपि न प्राप्य।
विरक्तः भगवतः सान्निध्यभवनं न प्राप्नोति, अन्ते पश्चात्तापं कृत्वा गच्छति। ||७||
सः पतिः मम प्रभुः एकः एव अस्ति; अहं एकस्यैव प्रेम्णा अस्मि।
हे नानक यदि आत्मा वधूः शान्तिं स्पृहति तर्हि भगवतः नाम मनसि निरूपयेत्। ||८||११||३३||
आसा, तृतीय मेहलः १.
येषां भगवता अम्ब्रोसियलमृते पिबितुं प्रवृत्ताः, स्वाभाविकतया, सहजतया, ते उदात्ततत्त्वं भोजयन्ति।
सत्यः प्रभुः निश्चिन्तः अस्ति; तस्य लोभस्य किञ्चित् अपि न भवति। ||१||
सच्चा अम्ब्रोसियल अमृतं वर्षति, गुरमुखानाम् मुखेषु च स्रवति।
तेषां मनः सदा कायाकल्पं भवति, ते स्वाभाविकतया, सहजतया, भगवतः गौरवपूर्णं स्तुतिं गायन्ति। ||१||विराम||
स्वेच्छा मनमुखाः सदा परित्यक्तवधूः; ते प्रभुद्वारे क्रन्दन्ति शोचन्ति च।
ये भर्तुः भगवतः उदात्तं रसं न भुङ्क्ते, ते पूर्वनिर्धारितं दैवं वर्तन्ते। ||२||
गुरमुखः सत्यनामस्य बीजं रोपयति, अङ्कुरति च। सः सत्यनाम्ना एव व्यवहारं करोति।
ये भगवता अस्मिन् लाभप्रदे उद्यमे सक्ताः, तेभ्यः भक्तिपूजानिधिः प्रदत्तः भवति। ||३||
गुरमुख सदा सत्या, सुखी आत्मा-वधूः; सा ईश्वरभयेन तस्य भक्त्या च अलङ्करोति।
रात्रौ दिवा च भर्तारं भगवन्तं भुङ्क्ते; सा सत्यं हृदये निहितं करोति। ||४||
ये भर्ता भगवन्तं भुक्त्वा यज्ञोऽस्मि ।
भर्त्रा सह सदा निवसन्ति भगवता; ते अन्तः आत्मनः अभिमानं निर्मूलयन्ति। ||५||
तेषां शरीरं मनः च शीतलं शान्तं च मुखं च तेजस्वी भवति, भर्तुः भगवतः प्रेम्णा स्नेहात् च।
अहङ्कारं कामं च जित्वा पतिं भगवन्तं आरामशयने रमन्ते। ||६||
अनुग्रहं दत्त्वा सः अस्माकं गृहेषु आगच्छति, अस्माकं गुरुप्रति अनन्तप्रेमद्वारा।
सुखी आत्मा वधूः एकेश्वरं पतिं लभते। ||७||
तस्याः सर्वाणि पापानि क्षमानि भवन्ति; the Uniter तां स्वेन सह एकीकरोति।
नानक, तादृशान् जपान् जपस्व, यत् श्रुत्वा ते प्रेम्णः संवर्धयेत्। ||८||१२||३४||
आसा, तृतीय मेहलः १.
पुण्यं सच्चिगुरुतः प्राप्यते, यदा ईश्वरः अस्मान् तस्य मिलनं करोति।