श्री गुरु ग्रन्थ साहिबः

पुटः - 428


ਘਰ ਹੀ ਸੋ ਪਿਰੁ ਪਾਇਆ ਸਚੈ ਸਬਦਿ ਵੀਚਾਰਿ ॥੧॥
घर ही सो पिरु पाइआ सचै सबदि वीचारि ॥१॥

ते शबदस्य सत्यं वचनं चिन्तयन्तः स्वगृहे एव स्वपतिं प्रभुं प्राप्नुवन्ति। ||१||

ਅਵਗਣ ਗੁਣੀ ਬਖਸਾਇਆ ਹਰਿ ਸਿਉ ਲਿਵ ਲਾਈ ॥
अवगण गुणी बखसाइआ हरि सिउ लिव लाई ॥

पुण्यद्वारा तेषां दोषाः क्षम्यन्ते, ते भगवन्तं प्रेम्णः आलिंगयन्ति।

ਹਰਿ ਵਰੁ ਪਾਇਆ ਕਾਮਣੀ ਗੁਰਿ ਮੇਲਿ ਮਿਲਾਈ ॥੧॥ ਰਹਾਉ ॥
हरि वरु पाइआ कामणी गुरि मेलि मिलाई ॥१॥ रहाउ ॥

आत्मा वधूः तदा भगवन्तं पतिं लभते; गुरुं मिलित्वा अयं संयोगः भवति। ||१||विराम||

ਇਕਿ ਪਿਰੁ ਹਦੂਰਿ ਨ ਜਾਣਨੑੀ ਦੂਜੈ ਭਰਮਿ ਭੁਲਾਇ ॥
इकि पिरु हदूरि न जाणनी दूजै भरमि भुलाइ ॥

केचन भर्तुः भगवतः सान्निध्यं न जानन्ति; द्वन्द्वेन संशयेन च मोहिताः भवन्ति।

ਕਿਉ ਪਾਇਨਿੑ ਡੋਹਾਗਣੀ ਦੁਖੀ ਰੈਣਿ ਵਿਹਾਇ ॥੨॥
किउ पाइनि डोहागणी दुखी रैणि विहाइ ॥२॥

परित्यक्तवधूः कथं तं मिलन्ति? तेषां जीवनरात्रिः दुःखेन गच्छति। ||२||

ਜਿਨ ਕੈ ਮਨਿ ਸਚੁ ਵਸਿਆ ਸਚੀ ਕਾਰ ਕਮਾਇ ॥
जिन कै मनि सचु वसिआ सची कार कमाइ ॥

सत्यानि कर्माणि कुर्वन्ति येषां मनः सत्येश्वरः ।

ਅਨਦਿਨੁ ਸੇਵਹਿ ਸਹਜ ਸਿਉ ਸਚੇ ਮਾਹਿ ਸਮਾਇ ॥੩॥
अनदिनु सेवहि सहज सिउ सचे माहि समाइ ॥३॥

रात्रौ दिवा च शान्ततया भगवन्तं सेवन्ते, सच्चे भगवते लीनाः च भवन्ति। ||३||

ਦੋਹਾਗਣੀ ਭਰਮਿ ਭੁਲਾਈਆ ਕੂੜੁ ਬੋਲਿ ਬਿਖੁ ਖਾਹਿ ॥
दोहागणी भरमि भुलाईआ कूड़ु बोलि बिखु खाहि ॥

परित्यक्तवधूः संशयमोहिताः परिभ्रमन्ति; अनृतं वदन्ति, ते विषं खादन्ति।

ਪਿਰੁ ਨ ਜਾਣਨਿ ਆਪਣਾ ਸੁੰਞੀ ਸੇਜ ਦੁਖੁ ਪਾਹਿ ॥੪॥
पिरु न जाणनि आपणा सुंञी सेज दुखु पाहि ॥४॥

न जानन्ति पतिं भगवन्तं निर्जनशयने दुःखं प्राप्नुवन्ति। ||४||

ਸਚਾ ਸਾਹਿਬੁ ਏਕੁ ਹੈ ਮਤੁ ਮਨ ਭਰਮਿ ਭੁਲਾਹਿ ॥
सचा साहिबु एकु है मतु मन भरमि भुलाहि ॥

सत्यः प्रभुः एकः एव अस्ति; मा संशयेन मोहितः भव मे मनः |

ਗੁਰ ਪੂਛਿ ਸੇਵਾ ਕਰਹਿ ਸਚੁ ਨਿਰਮਲੁ ਮੰਨਿ ਵਸਾਹਿ ॥੫॥
गुर पूछि सेवा करहि सचु निरमलु मंनि वसाहि ॥५॥

गुरुणा सह परामर्शं कृत्वा सत्येश्वरस्य सेवां कृत्वा अमलसत्यं मनसि निहितं कुरुत। ||५||

ਸੋਹਾਗਣੀ ਸਦਾ ਪਿਰੁ ਪਾਇਆ ਹਉਮੈ ਆਪੁ ਗਵਾਇ ॥
सोहागणी सदा पिरु पाइआ हउमै आपु गवाइ ॥

सुखी आत्मा वधूः सर्वदा स्वपतिं प्रभुं विन्दति; सा अहङ्कारं स्वाभिमानं च निर्वहति।

ਪਿਰ ਸੇਤੀ ਅਨਦਿਨੁ ਗਹਿ ਰਹੀ ਸਚੀ ਸੇਜ ਸੁਖੁ ਪਾਇ ॥੬॥
पिर सेती अनदिनु गहि रही सची सेज सुखु पाइ ॥६॥

सा भर्तुः भगवते सक्तः तिष्ठति, तस्य सत्यशयने शान्तिं लभते। ||६||

ਮੇਰੀ ਮੇਰੀ ਕਰਿ ਗਏ ਪਲੈ ਕਿਛੁ ਨ ਪਾਇ ॥
मेरी मेरी करि गए पलै किछु न पाइ ॥

ये मम, मम इति उद्घोषयन्ति स्म! प्रस्थिताः, किमपि न प्राप्य।

ਮਹਲੁ ਨਾਹੀ ਡੋਹਾਗਣੀ ਅੰਤਿ ਗਈ ਪਛੁਤਾਇ ॥੭॥
महलु नाही डोहागणी अंति गई पछुताइ ॥७॥

विरक्तः भगवतः सान्निध्यभवनं न प्राप्नोति, अन्ते पश्चात्तापं कृत्वा गच्छति। ||७||

ਸੋ ਪਿਰੁ ਮੇਰਾ ਏਕੁ ਹੈ ਏਕਸੁ ਸਿਉ ਲਿਵ ਲਾਇ ॥
सो पिरु मेरा एकु है एकसु सिउ लिव लाइ ॥

सः पतिः मम प्रभुः एकः एव अस्ति; अहं एकस्यैव प्रेम्णा अस्मि।

ਨਾਨਕ ਜੇ ਸੁਖੁ ਲੋੜਹਿ ਕਾਮਣੀ ਹਰਿ ਕਾ ਨਾਮੁ ਮੰਨਿ ਵਸਾਇ ॥੮॥੧੧॥੩੩॥
नानक जे सुखु लोड़हि कामणी हरि का नामु मंनि वसाइ ॥८॥११॥३३॥

हे नानक यदि आत्मा वधूः शान्तिं स्पृहति तर्हि भगवतः नाम मनसि निरूपयेत्। ||८||११||३३||

ਆਸਾ ਮਹਲਾ ੩ ॥
आसा महला ३ ॥

आसा, तृतीय मेहलः १.

ਅੰਮ੍ਰਿਤੁ ਜਿਨੑਾ ਚਖਾਇਓਨੁ ਰਸੁ ਆਇਆ ਸਹਜਿ ਸੁਭਾਇ ॥
अंम्रितु जिना चखाइओनु रसु आइआ सहजि सुभाइ ॥

येषां भगवता अम्ब्रोसियलमृते पिबितुं प्रवृत्ताः, स्वाभाविकतया, सहजतया, ते उदात्ततत्त्वं भोजयन्ति।

ਸਚਾ ਵੇਪਰਵਾਹੁ ਹੈ ਤਿਸ ਨੋ ਤਿਲੁ ਨ ਤਮਾਇ ॥੧॥
सचा वेपरवाहु है तिस नो तिलु न तमाइ ॥१॥

सत्यः प्रभुः निश्चिन्तः अस्ति; तस्य लोभस्य किञ्चित् अपि न भवति। ||१||

ਅੰਮ੍ਰਿਤੁ ਸਚਾ ਵਰਸਦਾ ਗੁਰਮੁਖਾ ਮੁਖਿ ਪਾਇ ॥
अंम्रितु सचा वरसदा गुरमुखा मुखि पाइ ॥

सच्चा अम्ब्रोसियल अमृतं वर्षति, गुरमुखानाम् मुखेषु च स्रवति।

ਮਨੁ ਸਦਾ ਹਰੀਆਵਲਾ ਸਹਜੇ ਹਰਿ ਗੁਣ ਗਾਇ ॥੧॥ ਰਹਾਉ ॥
मनु सदा हरीआवला सहजे हरि गुण गाइ ॥१॥ रहाउ ॥

तेषां मनः सदा कायाकल्पं भवति, ते स्वाभाविकतया, सहजतया, भगवतः गौरवपूर्णं स्तुतिं गायन्ति। ||१||विराम||

ਮਨਮੁਖਿ ਸਦਾ ਦੋਹਾਗਣੀ ਦਰਿ ਖੜੀਆ ਬਿਲਲਾਹਿ ॥
मनमुखि सदा दोहागणी दरि खड़ीआ बिललाहि ॥

स्वेच्छा मनमुखाः सदा परित्यक्तवधूः; ते प्रभुद्वारे क्रन्दन्ति शोचन्ति च।

ਜਿਨੑਾ ਪਿਰ ਕਾ ਸੁਆਦੁ ਨ ਆਇਓ ਜੋ ਧੁਰਿ ਲਿਖਿਆ ਸੁੋ ਕਮਾਹਿ ॥੨॥
जिना पिर का सुआदु न आइओ जो धुरि लिखिआ सुो कमाहि ॥२॥

ये भर्तुः भगवतः उदात्तं रसं न भुङ्क्ते, ते पूर्वनिर्धारितं दैवं वर्तन्ते। ||२||

ਗੁਰਮੁਖਿ ਬੀਜੇ ਸਚੁ ਜਮੈ ਸਚੁ ਨਾਮੁ ਵਾਪਾਰੁ ॥
गुरमुखि बीजे सचु जमै सचु नामु वापारु ॥

गुरमुखः सत्यनामस्य बीजं रोपयति, अङ्कुरति च। सः सत्यनाम्ना एव व्यवहारं करोति।

ਜੋ ਇਤੁ ਲਾਹੈ ਲਾਇਅਨੁ ਭਗਤੀ ਦੇਇ ਭੰਡਾਰ ॥੩॥
जो इतु लाहै लाइअनु भगती देइ भंडार ॥३॥

ये भगवता अस्मिन् लाभप्रदे उद्यमे सक्ताः, तेभ्यः भक्तिपूजानिधिः प्रदत्तः भवति। ||३||

ਗੁਰਮੁਖਿ ਸਦਾ ਸੋਹਾਗਣੀ ਭੈ ਭਗਤਿ ਸੀਗਾਰਿ ॥
गुरमुखि सदा सोहागणी भै भगति सीगारि ॥

गुरमुख सदा सत्या, सुखी आत्मा-वधूः; सा ईश्वरभयेन तस्य भक्त्या च अलङ्करोति।

ਅਨਦਿਨੁ ਰਾਵਹਿ ਪਿਰੁ ਆਪਣਾ ਸਚੁ ਰਖਹਿ ਉਰ ਧਾਰਿ ॥੪॥
अनदिनु रावहि पिरु आपणा सचु रखहि उर धारि ॥४॥

रात्रौ दिवा च भर्तारं भगवन्तं भुङ्क्ते; सा सत्यं हृदये निहितं करोति। ||४||

ਜਿਨੑਾ ਪਿਰੁ ਰਾਵਿਆ ਆਪਣਾ ਤਿਨੑਾ ਵਿਟਹੁ ਬਲਿ ਜਾਉ ॥
जिना पिरु राविआ आपणा तिना विटहु बलि जाउ ॥

ये भर्ता भगवन्तं भुक्त्वा यज्ञोऽस्मि ।

ਸਦਾ ਪਿਰ ਕੈ ਸੰਗਿ ਰਹਹਿ ਵਿਚਹੁ ਆਪੁ ਗਵਾਇ ॥੫॥
सदा पिर कै संगि रहहि विचहु आपु गवाइ ॥५॥

भर्त्रा सह सदा निवसन्ति भगवता; ते अन्तः आत्मनः अभिमानं निर्मूलयन्ति। ||५||

ਤਨੁ ਮਨੁ ਸੀਤਲੁ ਮੁਖ ਉਜਲੇ ਪਿਰ ਕੈ ਭਾਇ ਪਿਆਰਿ ॥
तनु मनु सीतलु मुख उजले पिर कै भाइ पिआरि ॥

तेषां शरीरं मनः च शीतलं शान्तं च मुखं च तेजस्वी भवति, भर्तुः भगवतः प्रेम्णा स्नेहात् च।

ਸੇਜ ਸੁਖਾਲੀ ਪਿਰੁ ਰਵੈ ਹਉਮੈ ਤ੍ਰਿਸਨਾ ਮਾਰਿ ॥੬॥
सेज सुखाली पिरु रवै हउमै त्रिसना मारि ॥६॥

अहङ्कारं कामं च जित्वा पतिं भगवन्तं आरामशयने रमन्ते। ||६||

ਕਰਿ ਕਿਰਪਾ ਘਰਿ ਆਇਆ ਗੁਰ ਕੈ ਹੇਤਿ ਅਪਾਰਿ ॥
करि किरपा घरि आइआ गुर कै हेति अपारि ॥

अनुग्रहं दत्त्वा सः अस्माकं गृहेषु आगच्छति, अस्माकं गुरुप्रति अनन्तप्रेमद्वारा।

ਵਰੁ ਪਾਇਆ ਸੋਹਾਗਣੀ ਕੇਵਲ ਏਕੁ ਮੁਰਾਰਿ ॥੭॥
वरु पाइआ सोहागणी केवल एकु मुरारि ॥७॥

सुखी आत्मा वधूः एकेश्वरं पतिं लभते। ||७||

ਸਭੇ ਗੁਨਹ ਬਖਸਾਇ ਲਇਓਨੁ ਮੇਲੇ ਮੇਲਣਹਾਰਿ ॥
सभे गुनह बखसाइ लइओनु मेले मेलणहारि ॥

तस्याः सर्वाणि पापानि क्षमानि भवन्ति; the Uniter तां स्वेन सह एकीकरोति।

ਨਾਨਕ ਆਖਣੁ ਆਖੀਐ ਜੇ ਸੁਣਿ ਧਰੇ ਪਿਆਰੁ ॥੮॥੧੨॥੩੪॥
नानक आखणु आखीऐ जे सुणि धरे पिआरु ॥८॥१२॥३४॥

नानक, तादृशान् जपान् जपस्व, यत् श्रुत्वा ते प्रेम्णः संवर्धयेत्। ||८||१२||३४||

ਆਸਾ ਮਹਲਾ ੩ ॥
आसा महला ३ ॥

आसा, तृतीय मेहलः १.

ਸਤਿਗੁਰ ਤੇ ਗੁਣ ਊਪਜੈ ਜਾ ਪ੍ਰਭੁ ਮੇਲੈ ਸੋਇ ॥
सतिगुर ते गुण ऊपजै जा प्रभु मेलै सोइ ॥

पुण्यं सच्चिगुरुतः प्राप्यते, यदा ईश्वरः अस्मान् तस्य मिलनं करोति।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430