मनः शुद्धं भवति, यदा सच्चिदानन्दः अन्तः वसति।
सत्ये वसति तदा सर्वाणि कर्माणि सत्यानि भवन्ति।
परमं कर्म शाबादस्य वचनस्य चिन्तनम् अस्ति। ||३||
गुरुद्वारा सत्या सेवा क्रियते।
कथं दुर्लभः स गुरमुखः यः नाम भगवतः नाम परिजानाति।
दाता महान् दाता सदा जीवति।
नानकः भगवतः नाम प्रेम्णः संवर्धयति। ||४||१||२१||
गौरी ग्वारायरी, तृतीय मेहलः : १.
गुरुतः आध्यात्मिकं प्रज्ञां ये प्राप्नुवन्ति ते अतीव दुर्लभाः।
ये गुरुतः एतां बोधं प्राप्नुवन्ति ते ग्राह्यतां प्राप्नुवन्ति।
गुरुद्वारा वयं सहजतया सत्यस्य चिन्तनं कुर्मः।
गुरुद्वारा मुक्तिद्वारं लभ्यते। ||१||
सम्यक् सद्भाग्यस्य माध्यमेन वयं गुरुं मिलितुं आगच्छामः।
सत्याः सहजतया सत्येश्वरे लीनाः भवन्ति। ||१||विराम||
गुरुं मिलित्वा कामाग्निः शम्यते।
गुरुद्वारा मनसः अन्तः शान्तिः शान्तिः च निवसन्ति।
गुरुद्वारा शुद्धाः पवित्राः सत्याः भवेम।
गुरुद्वारा शबदस्य वचने वयं लीनाः स्मः। ||२||
गुरुं विना सर्वे संशयेन भ्रमन्ति।
नाम विना ते घोरं दुःखं प्राप्नुवन्ति।
ये नाम ध्यायन्ति ते गुरमुखाः भवन्ति।
सच्चिदानन्दः सच्चिदानन्ददर्शनद्वारा दर्शनद्वारा लभ्यते। ||३||
किमर्थं अन्यस्य विषये वदामः ? स एव दाता ।
यदा सः प्रसादं ददाति तदा शब्देन सह संयोगः भवति।
मम प्रियेन सह मिलित्वा सत्येश्वरस्य स्तुतिं महिमाम्।
सत्या भूत्वा नानक सच्चे लीनोऽस्मि । ||४||२||२२||
गौरी ग्वारायरी, तृतीय मेहलः : १.
सत्यं तत् स्थानं यत्र मनः शुद्धं भवति।
सत्ये सत्ये स्थितः ।
वचनस्य सत्या बाणी चतुर्युगेषु ज्ञायते।
सत् एव सर्वम् । ||१||
सत्कर्मणां कर्मणा सत्संगतस्य सत्यसङ्घस्य सम्मिलनं भवति ।
तस्मिन् स्थाने उपविश्य भगवतः महिमा गायन्तु। ||१||विराम||
द्वैतप्रियं जिह्वाम् एतां दहतु ।
यः भगवतः उदात्ततत्त्वं न आस्वादयति, अस्वादवचनमुच्चारयति च।
अबोधं शरीरं मनः च अरुचिकरं भवति ।
नाम्ना विना कृपणाः रुदन्तः रुदन्तः प्रयान्ति । ||२||
यस्य जिह्वा स्वाभाविकतया सहजतया च भगवतः उदात्ततत्त्वस्य स्वादनं करोति,
गुरुप्रसादेन, सत्येश्वरे लीनः भवति।
सत्येन ओतप्रोतः गुरुशब्दस्य वचनस्य चिन्तनं करोति,
अम्ब्रोसियलामृते च पिबति, अन्तः निर्मलधारातः। ||३||
नाम भगवतः नाम मनसः पात्रे सङ्गृहीतम्।
न किमपि सङ्गृह्यते यदि पात्रं उल्टावस्थां भवति।
गुरुस्य शबदस्य वचनस्य माध्यमेन नाम मनसः अन्तः तिष्ठति।
नानक सत्यं तत् चित्तपात्रं शाबादपिपासा। ||४||३||२३||
गौरी ग्वारायरी, तृतीय मेहलः : १.
केचन गायन्ति परं, परन्तु तेषां मनः सुखं न प्राप्नोति।
अहंकारे गायन्ति, किन्तु तत् व्यर्थं व्यर्थं भवति।
ये नाम प्रेम्णा, गीतं गायन्ति।
वचनस्य सत्यं बाणीं, शब्दं च चिन्तयन्ति। ||१||
गायन्ति परं च यदि सत्यगुरुं प्रीतिम् |
तेषां मनः शरीरं च अलङ्कृतं अलङ्कृतं च नाम भगवतः नामसङ्गतम्। ||१||विराम||
केचित् गायन्ति, केचिद् भक्तिपूजां कुर्वन्ति ।
हृदयानुभूतिप्रेम विना नाम न लभ्यते।
सच्चा भक्तिपूजा गुरुशब्दस्य वचने प्रेम्णा भवति।
भक्तः स्वप्रियं हृदये दृढतया संलग्नं करोति। ||२||