श्री गुरु ग्रन्थ साहिबः

पुटः - 1080


ਕਹੁ ਨਾਨਕ ਸੇਈ ਜਨ ਊਤਮ ਜੋ ਭਾਵਹਿ ਸੁਆਮੀ ਤੁਮ ਮਨਾ ॥੧੬॥੧॥੮॥
कहु नानक सेई जन ऊतम जो भावहि सुआमी तुम मना ॥१६॥१॥८॥

कथयति नानक, ते विनयशीलाः सत्त्वा, ये तव मनसः प्रियाः भगवन्, गुरोः। ||१६||१||८||

ਮਾਰੂ ਮਹਲਾ ੫ ॥
मारू महला ५ ॥

मारू, पंचम मेहलः १.

ਪ੍ਰਭ ਸਮਰਥ ਸਰਬ ਸੁਖ ਦਾਨਾ ॥
प्रभ समरथ सरब सुख दाना ॥

ईश्वरः सर्वशान्तिस्य आनन्दस्य च सर्वशक्तिमान् दाता अस्ति।

ਸਿਮਰਉ ਨਾਮੁ ਹੋਹੁ ਮਿਹਰਵਾਨਾ ॥
सिमरउ नामु होहु मिहरवाना ॥

करुणा मे भव यथा अहं तव नामस्मरणं ध्यायामि ।

ਹਰਿ ਦਾਤਾ ਜੀਅ ਜੰਤ ਭੇਖਾਰੀ ਜਨੁ ਬਾਂਛੈ ਜਾਚੰਗਨਾ ॥੧॥
हरि दाता जीअ जंत भेखारी जनु बांछै जाचंगना ॥१॥

प्रभुः महान् दाता अस्ति; सर्वे भूताः प्राणिनः च याचकाः सन्ति; तस्य विनयशीलाः सेवकाः तस्मात् याचयितुम् आकांक्षन्ति। ||१||

ਮਾਗਉ ਜਨ ਧੂਰਿ ਪਰਮ ਗਤਿ ਪਾਵਉ ॥
मागउ जन धूरि परम गति पावउ ॥

विनयानां पादरजः याचयामि यत् परमं पदं धन्यं भवेयम्।

ਜਨਮ ਜਨਮ ਕੀ ਮੈਲੁ ਮਿਟਾਵਉ ॥
जनम जनम की मैलु मिटावउ ॥

असंख्यप्राणानां च मलिनता मेटिता भवेत्।

ਦੀਰਘ ਰੋਗ ਮਿਟਹਿ ਹਰਿ ਅਉਖਧਿ ਹਰਿ ਨਿਰਮਲਿ ਰਾਪੈ ਮੰਗਨਾ ॥੨॥
दीरघ रोग मिटहि हरि अउखधि हरि निरमलि रापै मंगना ॥२॥

दीर्घकालीनाः रोगाः भगवतः नामस्य औषधेन चिकित्सिताः भवन्ति; अमलेश्वरेण ओतप्रोततां याचयामि। ||२||

ਸ੍ਰਵਣੀ ਸੁਣਉ ਬਿਮਲ ਜਸੁ ਸੁਆਮੀ ॥
स्रवणी सुणउ बिमल जसु सुआमी ॥

कर्णैः शृणोमि भगवतः गुरुस्य च शुद्धस्तुतिम् ।

ਏਕਾ ਓਟ ਤਜਉ ਬਿਖੁ ਕਾਮੀ ॥
एका ओट तजउ बिखु कामी ॥

एकस्य भगवतः समर्थनेन भ्रष्टाचारं कामं च त्यक्तवान् ।

ਨਿਵਿ ਨਿਵਿ ਪਾਇ ਲਗਉ ਦਾਸ ਤੇਰੇ ਕਰਿ ਸੁਕ੍ਰਿਤੁ ਨਾਹੀ ਸੰਗਨਾ ॥੩॥
निवि निवि पाइ लगउ दास तेरे करि सुक्रितु नाही संगना ॥३॥

तव दासपादयोः विनयेन प्रणमामि पतामि च; अहं सुकृतं कर्तुं न संकोचयामि। ||३||

ਰਸਨਾ ਗੁਣ ਗਾਵੈ ਹਰਿ ਤੇਰੇ ॥
रसना गुण गावै हरि तेरे ॥

जिह्वाया प्रभो स्तुतिं तव महिमाम् ।

ਮਿਟਹਿ ਕਮਾਤੇ ਅਵਗੁਣ ਮੇਰੇ ॥
मिटहि कमाते अवगुण मेरे ॥

यानि पापानि मया कृतानि तानि मेट्यन्ते।

ਸਿਮਰਿ ਸਿਮਰਿ ਸੁਆਮੀ ਮਨੁ ਜੀਵੈ ਪੰਚ ਦੂਤ ਤਜਿ ਤੰਗਨਾ ॥੪॥
सिमरि सिमरि सुआमी मनु जीवै पंच दूत तजि तंगना ॥४॥

ध्यायन्, मम प्रभुं गुरुं च स्मरणं कृत्वा, मम मनः जीवति; अहं पञ्च पीडकानां राक्षसानां मुक्तः अस्मि। ||४||

ਚਰਨ ਕਮਲ ਜਪਿ ਬੋਹਿਥਿ ਚਰੀਐ ॥
चरन कमल जपि बोहिथि चरीऐ ॥

ध्यात्वा तव चरणकमलं तव नौका आरुह्य ।

ਸੰਤਸੰਗਿ ਮਿਲਿ ਸਾਗਰੁ ਤਰੀਐ ॥
संतसंगि मिलि सागरु तरीऐ ॥

सन्तसङ्घे सम्मिलितः अहं विश्वसमुद्रं लङ्घयामि।

ਅਰਚਾ ਬੰਦਨ ਹਰਿ ਸਮਤ ਨਿਵਾਸੀ ਬਾਹੁੜਿ ਜੋਨਿ ਨ ਨੰਗਨਾ ॥੫॥
अरचा बंदन हरि समत निवासी बाहुड़ि जोनि न नंगना ॥५॥

मम पुष्पार्पणं पूजा च भगवता सर्वेषु समानरूपेण निवसति इति ज्ञातुं; नग्नोऽहं पुनर्जन्म न भविष्यामि पुनः। ||५||

ਦਾਸ ਦਾਸਨ ਕੋ ਕਰਿ ਲੇਹੁ ਗੁੋਪਾਲਾ ॥
दास दासन को करि लेहु गुोपाला ॥

दासदासं मां कुरु जगत्पते |

ਕ੍ਰਿਪਾ ਨਿਧਾਨ ਦੀਨ ਦਇਆਲਾ ॥
क्रिपा निधान दीन दइआला ॥

त्वं प्रसादनिधिः नम्रेषु दयालुः।

ਸਖਾ ਸਹਾਈ ਪੂਰਨ ਪਰਮੇਸੁਰ ਮਿਲੁ ਕਦੇ ਨ ਹੋਵੀ ਭੰਗਨਾ ॥੬॥
सखा सहाई पूरन परमेसुर मिलु कदे न होवी भंगना ॥६॥

भवतः सहचरः सहायकः च सम्यक् पारलौकिकः प्रभुः ईश्वरः सह मिलतु; त्वं तस्मात् पुनः कदापि विरक्तः न भविष्यसि। ||६||

ਮਨੁ ਤਨੁ ਅਰਪਿ ਧਰੀ ਹਰਿ ਆਗੈ ॥
मनु तनु अरपि धरी हरि आगै ॥

अहं मनः शरीरं च समर्प्य भगवतः पुरतः अर्पणे स्थापयामि।

ਜਨਮ ਜਨਮ ਕਾ ਸੋਇਆ ਜਾਗੈ ॥
जनम जनम का सोइआ जागै ॥

असंख्यजन्मनि सुप्तः प्रबुद्धोऽस्मि ।

ਜਿਸ ਕਾ ਸਾ ਸੋਈ ਪ੍ਰਤਿਪਾਲਕੁ ਹਤਿ ਤਿਆਗੀ ਹਉਮੈ ਹੰਤਨਾ ॥੭॥
जिस का सा सोई प्रतिपालकु हति तिआगी हउमै हंतना ॥७॥

यस्य अहं यस्य सः मम पोषकः पोषकः च अस्ति। हतोऽहं परित्यक्ता च मम घातकात्मदम्भः। ||७||

ਜਲਿ ਥਲਿ ਪੂਰਨ ਅੰਤਰਜਾਮੀ ॥
जलि थलि पूरन अंतरजामी ॥

अन्तर्ज्ञः हृदयानां अन्वेषकः जलं भूमिं च व्याप्तः अस्ति।

ਘਟਿ ਘਟਿ ਰਵਿਆ ਅਛਲ ਸੁਆਮੀ ॥
घटि घटि रविआ अछल सुआमी ॥

अचञ्च्यः प्रभुः प्रभुः च एकैकं हृदयं व्याप्तः अस्ति।

ਭਰਮ ਭੀਤਿ ਖੋਈ ਗੁਰਿ ਪੂਰੈ ਏਕੁ ਰਵਿਆ ਸਰਬੰਗਨਾ ॥੮॥
भरम भीति खोई गुरि पूरै एकु रविआ सरबंगना ॥८॥

सिद्धगुरुः संशयस्य भित्तिं विध्वंसितवान्, अधुना सर्वत्र व्याप्तं एकेश्वरं पश्यामि। ||८||

ਜਤ ਕਤ ਪੇਖਉ ਪ੍ਰਭ ਸੁਖ ਸਾਗਰ ॥
जत कत पेखउ प्रभ सुख सागर ॥

यत्र यत्र पश्यामि तत्र पश्यामि ईश्वरं शान्तिसागरम्।

ਹਰਿ ਤੋਟਿ ਭੰਡਾਰ ਨਾਹੀ ਰਤਨਾਗਰ ॥
हरि तोटि भंडार नाही रतनागर ॥

भगवतः निधिः कदापि न क्षीयते; सः रत्नानां भण्डारः अस्ति।

ਅਗਹ ਅਗਾਹ ਕਿਛੁ ਮਿਤਿ ਨਹੀ ਪਾਈਐ ਸੋ ਬੂਝੈ ਜਿਸੁ ਕਿਰਪੰਗਨਾ ॥੯॥
अगह अगाह किछु मिति नही पाईऐ सो बूझै जिसु किरपंगना ॥९॥

सः गृहीतुं न शक्नोति; दुर्गमः, तस्य सीमाः न लभ्यन्ते । सः तदा साक्षात्कृतः यदा भगवता स्वस्य अनुग्रहं ददाति। ||९||

ਛਾਤੀ ਸੀਤਲ ਮਨੁ ਤਨੁ ਠੰਢਾ ॥
छाती सीतल मनु तनु ठंढा ॥

शीतलं हृदयं मम मनः शरीरं च शान्तं शान्तं च ।

ਜਨਮ ਮਰਣ ਕੀ ਮਿਟਵੀ ਡੰਝਾ ॥
जनम मरण की मिटवी डंझा ॥

जन्ममरणयोः तृष्णा शाम्यति।

ਕਰੁ ਗਹਿ ਕਾਢਿ ਲੀਏ ਪ੍ਰਭਿ ਅਪੁਨੈ ਅਮਿਓ ਧਾਰਿ ਦ੍ਰਿਸਟੰਗਨਾ ॥੧੦॥
करु गहि काढि लीए प्रभि अपुनै अमिओ धारि द्रिसटंगना ॥१०॥

मम हस्तं गृहीत्वा सः मां उत्थापितवान् बहिः च; सः मां स्वस्य Ambrosial Glance of Grace इत्यनेन आशीर्वादं दत्तवान्। ||१०||

ਏਕੋ ਏਕੁ ਰਵਿਆ ਸਭ ਠਾਈ ॥
एको एकु रविआ सभ ठाई ॥

एक एव भगवान् सर्वत्र व्याप्तः व्याप्तः।

ਤਿਸੁ ਬਿਨੁ ਦੂਜਾ ਕੋਈ ਨਾਹੀ ॥
तिसु बिनु दूजा कोई नाही ॥

तस्मात् अन्यः कश्चित् सर्वथा नास्ति।

ਆਦਿ ਮਧਿ ਅੰਤਿ ਪ੍ਰਭੁ ਰਵਿਆ ਤ੍ਰਿਸਨ ਬੁਝੀ ਭਰਮੰਗਨਾ ॥੧੧॥
आदि मधि अंति प्रभु रविआ त्रिसन बुझी भरमंगना ॥११॥

ईश्वरः आरम्भं मध्यं च अन्तं च व्याप्नोति; मम कामान् संशयान् च वशीकृतवान्। ||११||

ਗੁਰੁ ਪਰਮੇਸਰੁ ਗੁਰੁ ਗੋਬਿੰਦੁ ॥
गुरु परमेसरु गुरु गोबिंदु ॥

गुरुः परमेश्वरः, गुरुः विश्वेश्वरः।

ਗੁਰੁ ਕਰਤਾ ਗੁਰੁ ਸਦ ਬਖਸੰਦੁ ॥
गुरु करता गुरु सद बखसंदु ॥

गुरुः प्रजापतिः, गुरुः सदा क्षमाशीलः।

ਗੁਰ ਜਪੁ ਜਾਪਿ ਜਪਤ ਫਲੁ ਪਾਇਆ ਗਿਆਨ ਦੀਪਕੁ ਸੰਤ ਸੰਗਨਾ ॥੧੨॥
गुर जपु जापि जपत फलु पाइआ गिआन दीपकु संत संगना ॥१२॥

ध्यात्वा गुरुजपं जपन् फलं फलं च मया लब्धम्; सन्तसङ्घे अहं आध्यात्मिकप्रज्ञादीपेन धन्यः अभवम्। ||१२||

ਜੋ ਪੇਖਾ ਸੋ ਸਭੁ ਕਿਛੁ ਸੁਆਮੀ ॥
जो पेखा सो सभु किछु सुआमी ॥

यत्किमपि पश्यामि, तत् मम प्रभुः स्वामी च ईश्वरः।

ਜੋ ਸੁਨਣਾ ਸੋ ਪ੍ਰਭ ਕੀ ਬਾਨੀ ॥
जो सुनणा सो प्रभ की बानी ॥

यत् किमपि शृणोमि, तत् ईश्वरस्य वचनस्य बाणी अस्ति।

ਜੋ ਕੀਨੋ ਸੋ ਤੁਮਹਿ ਕਰਾਇਓ ਸਰਣਿ ਸਹਾਈ ਸੰਤਹ ਤਨਾ ॥੧੩॥
जो कीनो सो तुमहि कराइओ सरणि सहाई संतह तना ॥१३॥

यत्किमपि करोमि तत् त्वं मां करोषि; त्वं अभयारण्यः, सन्तानाम्, तव बालकानां साहाय्यं च आश्रयः च असि। ||१३||

ਜਾਚਕੁ ਜਾਚੈ ਤੁਮਹਿ ਅਰਾਧੈ ॥
जाचकु जाचै तुमहि अराधै ॥

याचकः याचते, त्वां आराधनेन पूजयति।

ਪਤਿਤ ਪਾਵਨ ਪੂਰਨ ਪ੍ਰਭ ਸਾਧੈ ॥
पतित पावन पूरन प्रभ साधै ॥

पापिनां शुद्धिकर्ता त्वं सम्यक् पवित्रेश्वर देव।

ਏਕੋ ਦਾਨੁ ਸਰਬ ਸੁਖ ਗੁਣ ਨਿਧਿ ਆਨ ਮੰਗਨ ਨਿਹਕਿੰਚਨਾ ॥੧੪॥
एको दानु सरब सुख गुण निधि आन मंगन निहकिंचना ॥१४॥

एकेन दानं मां कुरु सर्वानन्दगुणनिधि; अन्यत् किमपि न याचयामि। ||१४||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430