कथयति नानक, ते विनयशीलाः सत्त्वा, ये तव मनसः प्रियाः भगवन्, गुरोः। ||१६||१||८||
मारू, पंचम मेहलः १.
ईश्वरः सर्वशान्तिस्य आनन्दस्य च सर्वशक्तिमान् दाता अस्ति।
करुणा मे भव यथा अहं तव नामस्मरणं ध्यायामि ।
प्रभुः महान् दाता अस्ति; सर्वे भूताः प्राणिनः च याचकाः सन्ति; तस्य विनयशीलाः सेवकाः तस्मात् याचयितुम् आकांक्षन्ति। ||१||
विनयानां पादरजः याचयामि यत् परमं पदं धन्यं भवेयम्।
असंख्यप्राणानां च मलिनता मेटिता भवेत्।
दीर्घकालीनाः रोगाः भगवतः नामस्य औषधेन चिकित्सिताः भवन्ति; अमलेश्वरेण ओतप्रोततां याचयामि। ||२||
कर्णैः शृणोमि भगवतः गुरुस्य च शुद्धस्तुतिम् ।
एकस्य भगवतः समर्थनेन भ्रष्टाचारं कामं च त्यक्तवान् ।
तव दासपादयोः विनयेन प्रणमामि पतामि च; अहं सुकृतं कर्तुं न संकोचयामि। ||३||
जिह्वाया प्रभो स्तुतिं तव महिमाम् ।
यानि पापानि मया कृतानि तानि मेट्यन्ते।
ध्यायन्, मम प्रभुं गुरुं च स्मरणं कृत्वा, मम मनः जीवति; अहं पञ्च पीडकानां राक्षसानां मुक्तः अस्मि। ||४||
ध्यात्वा तव चरणकमलं तव नौका आरुह्य ।
सन्तसङ्घे सम्मिलितः अहं विश्वसमुद्रं लङ्घयामि।
मम पुष्पार्पणं पूजा च भगवता सर्वेषु समानरूपेण निवसति इति ज्ञातुं; नग्नोऽहं पुनर्जन्म न भविष्यामि पुनः। ||५||
दासदासं मां कुरु जगत्पते |
त्वं प्रसादनिधिः नम्रेषु दयालुः।
भवतः सहचरः सहायकः च सम्यक् पारलौकिकः प्रभुः ईश्वरः सह मिलतु; त्वं तस्मात् पुनः कदापि विरक्तः न भविष्यसि। ||६||
अहं मनः शरीरं च समर्प्य भगवतः पुरतः अर्पणे स्थापयामि।
असंख्यजन्मनि सुप्तः प्रबुद्धोऽस्मि ।
यस्य अहं यस्य सः मम पोषकः पोषकः च अस्ति। हतोऽहं परित्यक्ता च मम घातकात्मदम्भः। ||७||
अन्तर्ज्ञः हृदयानां अन्वेषकः जलं भूमिं च व्याप्तः अस्ति।
अचञ्च्यः प्रभुः प्रभुः च एकैकं हृदयं व्याप्तः अस्ति।
सिद्धगुरुः संशयस्य भित्तिं विध्वंसितवान्, अधुना सर्वत्र व्याप्तं एकेश्वरं पश्यामि। ||८||
यत्र यत्र पश्यामि तत्र पश्यामि ईश्वरं शान्तिसागरम्।
भगवतः निधिः कदापि न क्षीयते; सः रत्नानां भण्डारः अस्ति।
सः गृहीतुं न शक्नोति; दुर्गमः, तस्य सीमाः न लभ्यन्ते । सः तदा साक्षात्कृतः यदा भगवता स्वस्य अनुग्रहं ददाति। ||९||
शीतलं हृदयं मम मनः शरीरं च शान्तं शान्तं च ।
जन्ममरणयोः तृष्णा शाम्यति।
मम हस्तं गृहीत्वा सः मां उत्थापितवान् बहिः च; सः मां स्वस्य Ambrosial Glance of Grace इत्यनेन आशीर्वादं दत्तवान्। ||१०||
एक एव भगवान् सर्वत्र व्याप्तः व्याप्तः।
तस्मात् अन्यः कश्चित् सर्वथा नास्ति।
ईश्वरः आरम्भं मध्यं च अन्तं च व्याप्नोति; मम कामान् संशयान् च वशीकृतवान्। ||११||
गुरुः परमेश्वरः, गुरुः विश्वेश्वरः।
गुरुः प्रजापतिः, गुरुः सदा क्षमाशीलः।
ध्यात्वा गुरुजपं जपन् फलं फलं च मया लब्धम्; सन्तसङ्घे अहं आध्यात्मिकप्रज्ञादीपेन धन्यः अभवम्। ||१२||
यत्किमपि पश्यामि, तत् मम प्रभुः स्वामी च ईश्वरः।
यत् किमपि शृणोमि, तत् ईश्वरस्य वचनस्य बाणी अस्ति।
यत्किमपि करोमि तत् त्वं मां करोषि; त्वं अभयारण्यः, सन्तानाम्, तव बालकानां साहाय्यं च आश्रयः च असि। ||१३||
याचकः याचते, त्वां आराधनेन पूजयति।
पापिनां शुद्धिकर्ता त्वं सम्यक् पवित्रेश्वर देव।
एकेन दानं मां कुरु सर्वानन्दगुणनिधि; अन्यत् किमपि न याचयामि। ||१४||