श्री गुरु ग्रन्थ साहिबः

पुटः - 1409


ਅੰਤੁ ਨ ਪਾਵਤ ਦੇਵ ਸਬੈ ਮੁਨਿ ਇੰਦ੍ਰ ਮਹਾ ਸਿਵ ਜੋਗ ਕਰੀ ॥
अंतु न पावत देव सबै मुनि इंद्र महा सिव जोग करी ॥

सर्वे देवाः मौनऋषयः इन्द्रशिवयोगिनः भगवतः सीमां न लब्धवन्तः

ਫੁਨਿ ਬੇਦ ਬਿਰੰਚਿ ਬਿਚਾਰਿ ਰਹਿਓ ਹਰਿ ਜਾਪੁ ਨ ਛਾਡੵਿਉ ਏਕ ਘਰੀ ॥
फुनि बेद बिरंचि बिचारि रहिओ हरि जापु न छाड्यिउ एक घरी ॥

न ब्रह्मापि वेदचिन्तकम् | न त्यक्ष्यामि ध्यानं भगवन्तं मुहूर्तमपि ।

ਮਥੁਰਾ ਜਨ ਕੋ ਪ੍ਰਭੁ ਦੀਨ ਦਯਾਲੁ ਹੈ ਸੰਗਤਿ ਸ੍ਰਿਸ੍ਟਿ ਨਿਹਾਲੁ ਕਰੀ ॥
मथुरा जन को प्रभु दीन दयालु है संगति स्रिस्टि निहालु करी ॥

मत्'हुरा देवः नम्राणां कृते दयालुः अस्ति; सः सम्पूर्णे ब्रह्माण्डे संगतानाम् आशीर्वादं ददाति, उत्थापयति च।

ਰਾਮਦਾਸਿ ਗੁਰੂ ਜਗ ਤਾਰਨ ਕਉ ਗੁਰ ਜੋਤਿ ਅਰਜੁਨ ਮਾਹਿ ਧਰੀ ॥੪॥
रामदासि गुरू जग तारन कउ गुर जोति अरजुन माहि धरी ॥४॥

गुरु राम दास, जगत उद्धार हेतु गुरुज्योतिं गुरु अर्जुन में निहित किया। ||४||

ਜਗ ਅਉਰੁ ਨ ਯਾਹਿ ਮਹਾ ਤਮ ਮੈ ਅਵਤਾਰੁ ਉਜਾਗਰੁ ਆਨਿ ਕੀਅਉ ॥
जग अउरु न याहि महा तम मै अवतारु उजागरु आनि कीअउ ॥

अस्य जगतः महान् अन्धकारे भगवान् गुरु अर्जुनरूपेण अवतारं कृत्वा आत्मानं प्रकटितवान्।

ਤਿਨ ਕੇ ਦੁਖ ਕੋਟਿਕ ਦੂਰਿ ਗਏ ਮਥੁਰਾ ਜਿਨੑ ਅੰਮ੍ਰਿਤ ਨਾਮੁ ਪੀਅਉ ॥
तिन के दुख कोटिक दूरि गए मथुरा जिन अंम्रित नामु पीअउ ॥

कोटि-कोटि-दुःखानि हरन्ति, ये नामस्य अम्ब्रोसियल-अमृते पिबन्ति, तेभ्यः इति मत्'हुरा वदति।

ਇਹ ਪਧਤਿ ਤੇ ਮਤ ਚੂਕਹਿ ਰੇ ਮਨ ਭੇਦੁ ਬਿਭੇਦੁ ਨ ਜਾਨ ਬੀਅਉ ॥
इह पधति ते मत चूकहि रे मन भेदु बिभेदु न जान बीअउ ॥

हे मर्त्य सत्त्वे मा त्यज पन्थां; ईश्वरगुरुयोः भेदः इति मा मन्यताम्।

ਪਰਤਛਿ ਰਿਦੈ ਗੁਰ ਅਰਜੁਨ ਕੈ ਹਰਿ ਪੂਰਨ ਬ੍ਰਹਮਿ ਨਿਵਾਸੁ ਲੀਅਉ ॥੫॥
परतछि रिदै गुर अरजुन कै हरि पूरन ब्रहमि निवासु लीअउ ॥५॥

सिद्धः प्रभुः ईश्वरः स्वयमेव प्रकटितः अस्ति; सः गुरु अर्जुनस्य हृदये निवसति। ||५||

ਜਬ ਲਉ ਨਹੀ ਭਾਗ ਲਿਲਾਰ ਉਦੈ ਤਬ ਲਉ ਭ੍ਰਮਤੇ ਫਿਰਤੇ ਬਹੁ ਧਾਯਉ ॥
जब लउ नही भाग लिलार उदै तब लउ भ्रमते फिरते बहु धायउ ॥

यावत् मम ललाटे लिखितं दैवं न सक्रियम् आसीत् तावत् अहं सर्वदिशः धावन् नष्टः भ्रमितवान् ।

ਕਲਿ ਘੋਰ ਸਮੁਦ੍ਰ ਮੈ ਬੂਡਤ ਥੇ ਕਬਹੂ ਮਿਟਿ ਹੈ ਨਹੀ ਰੇ ਪਛੁਤਾਯਉ ॥
कलि घोर समुद्र मै बूडत थे कबहू मिटि है नही रे पछुतायउ ॥

अस्य कलियुगस्य कृष्णयुगस्य घोरस्य जगतः समुद्रे मग्नः आसम्, मम पश्चात्तापः कदापि न समाप्तः स्यात्।

ਤਤੁ ਬਿਚਾਰੁ ਯਹੈ ਮਥੁਰਾ ਜਗ ਤਾਰਨ ਕਉ ਅਵਤਾਰੁ ਬਨਾਯਉ ॥
ततु बिचारु यहै मथुरा जग तारन कउ अवतारु बनायउ ॥

हे मत्'हुरा, एतत् अत्यावश्यकं सत्यं विचारयतु- जगतः त्राणार्थं भगवान् स्वस्य अवतारं कृतवान्।

ਜਪੵਉ ਜਿਨੑ ਅਰਜੁਨ ਦੇਵ ਗੁਰੂ ਫਿਰਿ ਸੰਕਟ ਜੋਨਿ ਗਰਭ ਨ ਆਯਉ ॥੬॥
जप्यउ जिन अरजुन देव गुरू फिरि संकट जोनि गरभ न आयउ ॥६॥

यः गुरु अर्जुन दैवं ध्यायति, पुनः कदापि पुनर्जन्मस्य कष्टप्रदं गर्भं न गन्तव्यं भविष्यति। ||६||

ਕਲਿ ਸਮੁਦ੍ਰ ਭਏ ਰੂਪ ਪ੍ਰਗਟਿ ਹਰਿ ਨਾਮ ਉਧਾਰਨੁ ॥
कलि समुद्र भए रूप प्रगटि हरि नाम उधारनु ॥

अस्य कलियुगस्य अन्धकारयुगस्य सागरे भगवतः नाम गुरु अर्जुनरूपेण प्रकटितम् अस्ति, जगतः उद्धाराय।

ਬਸਹਿ ਸੰਤ ਜਿਸੁ ਰਿਦੈ ਦੁਖ ਦਾਰਿਦ੍ਰ ਨਿਵਾਰਨੁ ॥
बसहि संत जिसु रिदै दुख दारिद्र निवारनु ॥

यस्य हृदयस्य अन्तः सन्तः तिष्ठति तस्मात् दुःखं दारिद्र्यं च अपहृतं भवति ।

ਨਿਰਮਲ ਭੇਖ ਅਪਾਰ ਤਾਸੁ ਬਿਨੁ ਅਵਰੁ ਨ ਕੋਈ ॥
निरमल भेख अपार तासु बिनु अवरु न कोई ॥

सः अनन्तेश्वरस्य शुद्धः, निर्मलः रूपः अस्ति; तमव्यतिरिक्तोऽन्यः सर्वथा नास्ति।

ਮਨ ਬਚ ਜਿਨਿ ਜਾਣਿਅਉ ਭਯਉ ਤਿਹ ਸਮਸਰਿ ਸੋਈ ॥
मन बच जिनि जाणिअउ भयउ तिह समसरि सोई ॥

विचारेण वचनेन कर्मणा यो वेद सदृशो भवति ।

ਧਰਨਿ ਗਗਨ ਨਵ ਖੰਡ ਮਹਿ ਜੋਤਿ ਸ੍ਵਰੂਪੀ ਰਹਿਓ ਭਰਿ ॥
धरनि गगन नव खंड महि जोति स्वरूपी रहिओ भरि ॥

पृथिव्यां नभं नव प्रदेशं च सर्वथा व्याप्तः । सः ईश्वरस्य प्रकाशस्य मूर्तरूपः अस्ति।

ਭਨਿ ਮਥੁਰਾ ਕਛੁ ਭੇਦੁ ਨਹੀ ਗੁਰੁ ਅਰਜੁਨੁ ਪਰਤਖੵ ਹਰਿ ॥੭॥੧੯॥
भनि मथुरा कछु भेदु नही गुरु अरजुनु परतख्य हरि ॥७॥१९॥

तथा वदति मत्'हुरा- ईश्वरस्य गुरुस्य च भेदः नास्ति; गुरु अर्जुन स्वयं भगवते मूर्त रूप। ||७||१९||

ਅਜੈ ਗੰਗ ਜਲੁ ਅਟਲੁ ਸਿਖ ਸੰਗਤਿ ਸਭ ਨਾਵੈ ॥
अजै गंग जलु अटलु सिख संगति सभ नावै ॥

भगवन्नामधारा गङ्गा इव प्रवहति दुर्जयः अनिवारणीया च। संगतस्य सिक्खाः सर्वे तस्मिन् स्नानं कुर्वन्ति।

ਨਿਤ ਪੁਰਾਣ ਬਾਚੀਅਹਿ ਬੇਦ ਬ੍ਰਹਮਾ ਮੁਖਿ ਗਾਵੈ ॥
नित पुराण बाचीअहि बेद ब्रहमा मुखि गावै ॥

तत्र पुराणादयः पुण्यग्रन्थाः पठ्यन्ते, ब्रह्मा एव च वेदं गायति इव भासते।

ਅਜੈ ਚਵਰੁ ਸਿਰਿ ਢੁਲੈ ਨਾਮੁ ਅੰਮ੍ਰਿਤੁ ਮੁਖਿ ਲੀਅਉ ॥
अजै चवरु सिरि ढुलै नामु अंम्रितु मुखि लीअउ ॥

अजेयः चौरी मक्षिका-मूषकः तस्य शिरः उपरि तरङ्गयति; मुखेन नामस्य अम्ब्रोसियलामृते पिबति।

ਗੁਰ ਅਰਜੁਨ ਸਿਰਿ ਛਤ੍ਰੁ ਆਪਿ ਪਰਮੇਸਰਿ ਦੀਅਉ ॥
गुर अरजुन सिरि छत्रु आपि परमेसरि दीअउ ॥

गुरु अर्जुनस्य शिरसि राजवितानं स्वयं पारमार्थिकेन स्थापितं अस्ति।

ਮਿਲਿ ਨਾਨਕ ਅੰਗਦ ਅਮਰ ਗੁਰ ਗੁਰੁ ਰਾਮਦਾਸੁ ਹਰਿ ਪਹਿ ਗਯਉ ॥
मिलि नानक अंगद अमर गुर गुरु रामदासु हरि पहि गयउ ॥

गुरु नानक, गुरु अंगद, गुरु अमर दास, गुरु राम दास च भगवतः समक्षं मिलितवन्तः।

ਹਰਿਬੰਸ ਜਗਤਿ ਜਸੁ ਸੰਚਰੵਉ ਸੁ ਕਵਣੁ ਕਹੈ ਸ੍ਰੀ ਗੁਰੁ ਮੁਯਉ ॥੧॥
हरिबंस जगति जसु संचर्यउ सु कवणु कहै स्री गुरु मुयउ ॥१॥

तथा वदति HARBANS: तेषां स्तुतयः सम्पूर्णे विश्वे प्रतिध्वनन्ति, प्रतिध्वनन्ति च; महागुरुः मृताः इति को वक्तुं शक्नोति? ||१||

ਦੇਵ ਪੁਰੀ ਮਹਿ ਗਯਉ ਆਪਿ ਪਰਮੇਸ੍ਵਰ ਭਾਯਉ ॥
देव पुरी महि गयउ आपि परमेस्वर भायउ ॥

यदा स्वयं परमेश्वरस्य इच्छा आसीत् तदा गुरुराम दासः ईश्वरस्य नगरम् अगच्छत्।

ਹਰਿ ਸਿੰਘਾਸਣੁ ਦੀਅਉ ਸਿਰੀ ਗੁਰੁ ਤਹ ਬੈਠਾਯਉ ॥
हरि सिंघासणु दीअउ सिरी गुरु तह बैठायउ ॥

भगवान् तस्मै स्वस्य राजसिंहासनं दत्त्वा तस्मिन् गुरुं उपविष्टवान्।

ਰਹਸੁ ਕੀਅਉ ਸੁਰ ਦੇਵ ਤੋਹਿ ਜਸੁ ਜਯ ਜਯ ਜੰਪਹਿ ॥
रहसु कीअउ सुर देव तोहि जसु जय जय जंपहि ॥

स्वर्गदूताः देवाः च हर्षिताः अभवन्; ते तव विजयं गुरवे प्रकीर्त्तितवन्तः उत्सवं च कृतवन्तः।

ਅਸੁਰ ਗਏ ਤੇ ਭਾਗਿ ਪਾਪ ਤਿਨੑ ਭੀਤਰਿ ਕੰਪਹਿ ॥
असुर गए ते भागि पाप तिन भीतरि कंपहि ॥

राक्षसाः पलायिताः; तेषां पापैः तेषां अन्तः कम्पिताः, कम्पिताः च अभवन्।

ਕਾਟੇ ਸੁ ਪਾਪ ਤਿਨੑ ਨਰਹੁ ਕੇ ਗੁਰੁ ਰਾਮਦਾਸੁ ਜਿਨੑ ਪਾਇਯਉ ॥
काटे सु पाप तिन नरहु के गुरु रामदासु जिन पाइयउ ॥

ये जनाः गुरुराम दासम् अवाप्तवन्तः तेषां पापात् मुक्ताः अभवन्।

ਛਤ੍ਰੁ ਸਿੰਘਾਸਨੁ ਪਿਰਥਮੀ ਗੁਰ ਅਰਜੁਨ ਕਉ ਦੇ ਆਇਅਉ ॥੨॥੨੧॥੯॥੧੧॥੧੦॥੧੦॥੨੨॥੬੦॥੧੪੩॥
छत्रु सिंघासनु पिरथमी गुर अरजुन कउ दे आइअउ ॥२॥२१॥९॥११॥१०॥१०॥२२॥६०॥१४३॥

सः गुरु अर्जुनाय राजवितानं सिंहासनं च दत्त्वा, गृहम् आगतः। ||२||२१||९||११||१०||१०||२२||६०||१४३|||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430