सर्वे देवाः मौनऋषयः इन्द्रशिवयोगिनः भगवतः सीमां न लब्धवन्तः
न ब्रह्मापि वेदचिन्तकम् | न त्यक्ष्यामि ध्यानं भगवन्तं मुहूर्तमपि ।
मत्'हुरा देवः नम्राणां कृते दयालुः अस्ति; सः सम्पूर्णे ब्रह्माण्डे संगतानाम् आशीर्वादं ददाति, उत्थापयति च।
गुरु राम दास, जगत उद्धार हेतु गुरुज्योतिं गुरु अर्जुन में निहित किया। ||४||
अस्य जगतः महान् अन्धकारे भगवान् गुरु अर्जुनरूपेण अवतारं कृत्वा आत्मानं प्रकटितवान्।
कोटि-कोटि-दुःखानि हरन्ति, ये नामस्य अम्ब्रोसियल-अमृते पिबन्ति, तेभ्यः इति मत्'हुरा वदति।
हे मर्त्य सत्त्वे मा त्यज पन्थां; ईश्वरगुरुयोः भेदः इति मा मन्यताम्।
सिद्धः प्रभुः ईश्वरः स्वयमेव प्रकटितः अस्ति; सः गुरु अर्जुनस्य हृदये निवसति। ||५||
यावत् मम ललाटे लिखितं दैवं न सक्रियम् आसीत् तावत् अहं सर्वदिशः धावन् नष्टः भ्रमितवान् ।
अस्य कलियुगस्य कृष्णयुगस्य घोरस्य जगतः समुद्रे मग्नः आसम्, मम पश्चात्तापः कदापि न समाप्तः स्यात्।
हे मत्'हुरा, एतत् अत्यावश्यकं सत्यं विचारयतु- जगतः त्राणार्थं भगवान् स्वस्य अवतारं कृतवान्।
यः गुरु अर्जुन दैवं ध्यायति, पुनः कदापि पुनर्जन्मस्य कष्टप्रदं गर्भं न गन्तव्यं भविष्यति। ||६||
अस्य कलियुगस्य अन्धकारयुगस्य सागरे भगवतः नाम गुरु अर्जुनरूपेण प्रकटितम् अस्ति, जगतः उद्धाराय।
यस्य हृदयस्य अन्तः सन्तः तिष्ठति तस्मात् दुःखं दारिद्र्यं च अपहृतं भवति ।
सः अनन्तेश्वरस्य शुद्धः, निर्मलः रूपः अस्ति; तमव्यतिरिक्तोऽन्यः सर्वथा नास्ति।
विचारेण वचनेन कर्मणा यो वेद सदृशो भवति ।
पृथिव्यां नभं नव प्रदेशं च सर्वथा व्याप्तः । सः ईश्वरस्य प्रकाशस्य मूर्तरूपः अस्ति।
तथा वदति मत्'हुरा- ईश्वरस्य गुरुस्य च भेदः नास्ति; गुरु अर्जुन स्वयं भगवते मूर्त रूप। ||७||१९||
भगवन्नामधारा गङ्गा इव प्रवहति दुर्जयः अनिवारणीया च। संगतस्य सिक्खाः सर्वे तस्मिन् स्नानं कुर्वन्ति।
तत्र पुराणादयः पुण्यग्रन्थाः पठ्यन्ते, ब्रह्मा एव च वेदं गायति इव भासते।
अजेयः चौरी मक्षिका-मूषकः तस्य शिरः उपरि तरङ्गयति; मुखेन नामस्य अम्ब्रोसियलामृते पिबति।
गुरु अर्जुनस्य शिरसि राजवितानं स्वयं पारमार्थिकेन स्थापितं अस्ति।
गुरु नानक, गुरु अंगद, गुरु अमर दास, गुरु राम दास च भगवतः समक्षं मिलितवन्तः।
तथा वदति HARBANS: तेषां स्तुतयः सम्पूर्णे विश्वे प्रतिध्वनन्ति, प्रतिध्वनन्ति च; महागुरुः मृताः इति को वक्तुं शक्नोति? ||१||
यदा स्वयं परमेश्वरस्य इच्छा आसीत् तदा गुरुराम दासः ईश्वरस्य नगरम् अगच्छत्।
भगवान् तस्मै स्वस्य राजसिंहासनं दत्त्वा तस्मिन् गुरुं उपविष्टवान्।
स्वर्गदूताः देवाः च हर्षिताः अभवन्; ते तव विजयं गुरवे प्रकीर्त्तितवन्तः उत्सवं च कृतवन्तः।
राक्षसाः पलायिताः; तेषां पापैः तेषां अन्तः कम्पिताः, कम्पिताः च अभवन्।
ये जनाः गुरुराम दासम् अवाप्तवन्तः तेषां पापात् मुक्ताः अभवन्।
सः गुरु अर्जुनाय राजवितानं सिंहासनं च दत्त्वा, गृहम् आगतः। ||२||२१||९||११||१०||१०||२२||६०||१४३|||