सर्वाणि भूतानि तव; त्वं सर्वेषां । त्वं सर्वान् वितरसि। ||४||
सलोक, चतुर्थ मेहल : १.
शृणु मम सखि मम प्रेमसन्देशं; मम नेत्राणि त्वयि निहिताः सन्ति।
गुरुः प्रसन्नः अभवत् - सः सेवकं नानकं मित्रेण सह एकीकृतवान्, अधुना सः शान्ततया निद्रां करोति। ||१||
चतुर्थ मेहलः १.
सच्चः गुरुः दयालुः दाता; सदा दयालुः भवति।
सत्यगुरुस्य अन्तः द्वेषः नास्ति; एकदेवं सर्वत्र पश्यति।
यस्य द्वेषं न द्वेषं तस्य प्रति द्वेषं निर्दिशेत्, सः कदापि अन्तः तृप्तः न भविष्यति।
सत्यगुरुः सर्वेषां शुभकामनाम् अयच्छति; कथं तस्य किमपि दुष्टं भवेत् ?
यथा सच्चिगुरुं प्रति अनुभूयते तथा फलं प्राप्यते।
हे नानक, प्रजापतिः सर्वं जानाति; तस्मात् किमपि न निगूढं कर्तुं शक्यते। ||२||
पौरी : १.
यस्य भगवता गुरुणा च महान् कृतः - तं महान्तं विद्धि !
स्वप्रीत्या भगवता गुरुश्च क्षमति मनसा प्रियान् ।
तस्य स्पर्धां कर्तुं प्रयतते स निरर्थकमूर्खः ।
सत्यगुरुणा भगवता सह संयोजितः, तस्य स्तुतिं गायति, तस्य महिमां वदति च।
हे नानक सत्येश्वरः सत्यः; तम् अवगच्छन् सत्ये लीनः भवति। ||५||
सलोक, चतुर्थ मेहल : १.
प्रभुः सत्यः, निर्मलः, शाश्वतः च अस्ति; तस्य भयं न द्वेषं रूपं च नास्ति।
तम् जपन्ति ध्यायन्ति च ये एकचित्ततया तस्मिन् एव चैतन्यं केन्द्रीक्रियन्ते, ते अहङ्कारभारात् मुक्ताः भवन्ति ।
ये गुरमुखाः भगवन्तं पूजयन्ति, पूजयन्ति च - तेभ्यः सन्तेभ्यः प्रशंसन्ति!
यदि कश्चित् सिद्धसत्यगुरुं निन्दति तर्हि सः सर्वलोकेन भर्त्सितः निन्दितः च भविष्यति।
भगवान् स्वयं सत्यगुरुमध्ये तिष्ठति; सः एव तस्य रक्षकः अस्ति।
धन्यः, धन्यः गुरुः, यः ईश्वरस्य महिमा गायति। तस्मै नमामि नित्यं नित्यं गभीरेण आदरेन।
सेवकः नानकः प्रजापतिं ध्यायमानानां यज्ञः। ||१||
चतुर्थ मेहलः १.
स एव पृथिवीं निर्मितवान्; स एव आकाशं कृतवान् ।
स एव तत्र भूतानि सृजति, तेषां मुखेषु अन्नं स्वयमेव स्थापयति।
स एव सर्वव्यापकः; सः एव उत्कृष्टतायाः निधिः अस्ति।
भृत्य नानक नाम भगवतः नाम ध्याय; स ते सर्वान् पापदोषान् हरेत्। ||२||
पौरी : १.
त्वं सत्या भगवन् गुरो च सत्यासि; सत्यं सत्यस्य प्रियं भवति।
त्वां स्तुवन्तं न मृत्युदूतोऽपि सत्प्रभो ।
तेषां मुखं भगवतः प्राङ्गणे दीप्तम् अस्ति; तेषां हृदयं प्रभुः प्रियः अस्ति।
मिथ्याः पृष्ठतः अवशिष्टाः भवन्ति; हृदि मिथ्यात्वस्य वञ्चनस्य च कारणात् ते घोरदुःखं प्राप्नुवन्ति।
कृष्णानि मिथ्यामुखानि सन्ति; मिथ्या केवलं मिथ्या एव तिष्ठति। ||६||
सलोक, चतुर्थ मेहल : १.
सच्चो गुरुः धर्मक्षेत्रम्; यथा तत्र बीजानि रोपयति तथा फलानि प्राप्यन्ते ।
गुरसिखाः अम्ब्रोसियलमृतं रोपयन्ति, भगवन्तं च स्वस्य अम्ब्रोसियलफलं प्राप्नुवन्ति।
तेषां मुखानि इह लोके परे च दीप्तानि सन्ति; भगवतः प्राङ्गणे ते मानेन वस्त्रं धारयन्ति।
केषाञ्चन हृदये क्रूरता भवति - ते नित्यं क्रूरतां कुर्वन्ति; यथा रोपन्ति तथा फलानि यानि खादन्ति।