श्री गुरु ग्रन्थ साहिबः

पुटः - 302


ਸਭਿ ਜੀਅ ਤੇਰੇ ਤੂ ਸਭਸ ਦਾ ਤੂ ਸਭ ਛਡਾਹੀ ॥੪॥
सभि जीअ तेरे तू सभस दा तू सभ छडाही ॥४॥

सर्वाणि भूतानि तव; त्वं सर्वेषां । त्वं सर्वान् वितरसि। ||४||

ਸਲੋਕ ਮਃ ੪ ॥
सलोक मः ४ ॥

सलोक, चतुर्थ मेहल : १.

ਸੁਣਿ ਸਾਜਨ ਪ੍ਰੇਮ ਸੰਦੇਸਰਾ ਅਖੀ ਤਾਰ ਲਗੰਨਿ ॥
सुणि साजन प्रेम संदेसरा अखी तार लगंनि ॥

शृणु मम सखि मम प्रेमसन्देशं; मम नेत्राणि त्वयि निहिताः सन्ति।

ਗੁਰਿ ਤੁਠੈ ਸਜਣੁ ਮੇਲਿਆ ਜਨ ਨਾਨਕ ਸੁਖਿ ਸਵੰਨਿ ॥੧॥
गुरि तुठै सजणु मेलिआ जन नानक सुखि सवंनि ॥१॥

गुरुः प्रसन्नः अभवत् - सः सेवकं नानकं मित्रेण सह एकीकृतवान्, अधुना सः शान्ततया निद्रां करोति। ||१||

ਮਃ ੪ ॥
मः ४ ॥

चतुर्थ मेहलः १.

ਸਤਿਗੁਰੁ ਦਾਤਾ ਦਇਆਲੁ ਹੈ ਜਿਸ ਨੋ ਦਇਆ ਸਦਾ ਹੋਇ ॥
सतिगुरु दाता दइआलु है जिस नो दइआ सदा होइ ॥

सच्चः गुरुः दयालुः दाता; सदा दयालुः भवति।

ਸਤਿਗੁਰੁ ਅੰਦਰਹੁ ਨਿਰਵੈਰੁ ਹੈ ਸਭੁ ਦੇਖੈ ਬ੍ਰਹਮੁ ਇਕੁ ਸੋਇ ॥
सतिगुरु अंदरहु निरवैरु है सभु देखै ब्रहमु इकु सोइ ॥

सत्यगुरुस्य अन्तः द्वेषः नास्ति; एकदेवं सर्वत्र पश्यति।

ਨਿਰਵੈਰਾ ਨਾਲਿ ਜਿ ਵੈਰੁ ਚਲਾਇਦੇ ਤਿਨ ਵਿਚਹੁ ਤਿਸਟਿਆ ਨ ਕੋਇ ॥
निरवैरा नालि जि वैरु चलाइदे तिन विचहु तिसटिआ न कोइ ॥

यस्य द्वेषं न द्वेषं तस्य प्रति द्वेषं निर्दिशेत्, सः कदापि अन्तः तृप्तः न भविष्यति।

ਸਤਿਗੁਰੁ ਸਭਨਾ ਦਾ ਭਲਾ ਮਨਾਇਦਾ ਤਿਸ ਦਾ ਬੁਰਾ ਕਿਉ ਹੋਇ ॥
सतिगुरु सभना दा भला मनाइदा तिस दा बुरा किउ होइ ॥

सत्यगुरुः सर्वेषां शुभकामनाम् अयच्छति; कथं तस्य किमपि दुष्टं भवेत् ?

ਸਤਿਗੁਰ ਨੋ ਜੇਹਾ ਕੋ ਇਛਦਾ ਤੇਹਾ ਫਲੁ ਪਾਏ ਕੋਇ ॥
सतिगुर नो जेहा को इछदा तेहा फलु पाए कोइ ॥

यथा सच्चिगुरुं प्रति अनुभूयते तथा फलं प्राप्यते।

ਨਾਨਕ ਕਰਤਾ ਸਭੁ ਕਿਛੁ ਜਾਣਦਾ ਜਿਦੂ ਕਿਛੁ ਗੁਝਾ ਨ ਹੋਇ ॥੨॥
नानक करता सभु किछु जाणदा जिदू किछु गुझा न होइ ॥२॥

हे नानक, प्रजापतिः सर्वं जानाति; तस्मात् किमपि न निगूढं कर्तुं शक्यते। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਜਿਸ ਨੋ ਸਾਹਿਬੁ ਵਡਾ ਕਰੇ ਸੋਈ ਵਡ ਜਾਣੀ ॥
जिस नो साहिबु वडा करे सोई वड जाणी ॥

यस्य भगवता गुरुणा च महान् कृतः - तं महान्तं विद्धि !

ਜਿਸੁ ਸਾਹਿਬ ਭਾਵੈ ਤਿਸੁ ਬਖਸਿ ਲਏ ਸੋ ਸਾਹਿਬ ਮਨਿ ਭਾਣੀ ॥
जिसु साहिब भावै तिसु बखसि लए सो साहिब मनि भाणी ॥

स्वप्रीत्या भगवता गुरुश्च क्षमति मनसा प्रियान् ।

ਜੇ ਕੋ ਓਸ ਦੀ ਰੀਸ ਕਰੇ ਸੋ ਮੂੜ ਅਜਾਣੀ ॥
जे को ओस दी रीस करे सो मूड़ अजाणी ॥

तस्य स्पर्धां कर्तुं प्रयतते स निरर्थकमूर्खः ।

ਜਿਸ ਨੋ ਸਤਿਗੁਰੁ ਮੇਲੇ ਸੁ ਗੁਣ ਰਵੈ ਗੁਣ ਆਖਿ ਵਖਾਣੀ ॥
जिस नो सतिगुरु मेले सु गुण रवै गुण आखि वखाणी ॥

सत्यगुरुणा भगवता सह संयोजितः, तस्य स्तुतिं गायति, तस्य महिमां वदति च।

ਨਾਨਕ ਸਚਾ ਸਚੁ ਹੈ ਬੁਝਿ ਸਚਿ ਸਮਾਣੀ ॥੫॥
नानक सचा सचु है बुझि सचि समाणी ॥५॥

हे नानक सत्येश्वरः सत्यः; तम् अवगच्छन् सत्ये लीनः भवति। ||५||

ਸਲੋਕ ਮਃ ੪ ॥
सलोक मः ४ ॥

सलोक, चतुर्थ मेहल : १.

ਹਰਿ ਸਤਿ ਨਿਰੰਜਨ ਅਮਰੁ ਹੈ ਨਿਰਭਉ ਨਿਰਵੈਰੁ ਨਿਰੰਕਾਰੁ ॥
हरि सति निरंजन अमरु है निरभउ निरवैरु निरंकारु ॥

प्रभुः सत्यः, निर्मलः, शाश्वतः च अस्ति; तस्य भयं न द्वेषं रूपं च नास्ति।

ਜਿਨ ਜਪਿਆ ਇਕ ਮਨਿ ਇਕ ਚਿਤਿ ਤਿਨ ਲਥਾ ਹਉਮੈ ਭਾਰੁ ॥
जिन जपिआ इक मनि इक चिति तिन लथा हउमै भारु ॥

तम् जपन्ति ध्यायन्ति च ये एकचित्ततया तस्मिन् एव चैतन्यं केन्द्रीक्रियन्ते, ते अहङ्कारभारात् मुक्ताः भवन्ति ।

ਜਿਨ ਗੁਰਮੁਖਿ ਹਰਿ ਆਰਾਧਿਆ ਤਿਨ ਸੰਤ ਜਨਾ ਜੈਕਾਰੁ ॥
जिन गुरमुखि हरि आराधिआ तिन संत जना जैकारु ॥

ये गुरमुखाः भगवन्तं पूजयन्ति, पूजयन्ति च - तेभ्यः सन्तेभ्यः प्रशंसन्ति!

ਕੋਈ ਨਿੰਦਾ ਕਰੇ ਪੂਰੇ ਸਤਿਗੁਰੂ ਕੀ ਤਿਸ ਨੋ ਫਿਟੁ ਫਿਟੁ ਕਹੈ ਸਭੁ ਸੰਸਾਰੁ ॥
कोई निंदा करे पूरे सतिगुरू की तिस नो फिटु फिटु कहै सभु संसारु ॥

यदि कश्चित् सिद्धसत्यगुरुं निन्दति तर्हि सः सर्वलोकेन भर्त्सितः निन्दितः च भविष्यति।

ਸਤਿਗੁਰ ਵਿਚਿ ਆਪਿ ਵਰਤਦਾ ਹਰਿ ਆਪੇ ਰਖਣਹਾਰੁ ॥
सतिगुर विचि आपि वरतदा हरि आपे रखणहारु ॥

भगवान् स्वयं सत्यगुरुमध्ये तिष्ठति; सः एव तस्य रक्षकः अस्ति।

ਧਨੁ ਧੰਨੁ ਗੁਰੂ ਗੁਣ ਗਾਵਦਾ ਤਿਸ ਨੋ ਸਦਾ ਸਦਾ ਨਮਸਕਾਰੁ ॥
धनु धंनु गुरू गुण गावदा तिस नो सदा सदा नमसकारु ॥

धन्यः, धन्यः गुरुः, यः ईश्वरस्य महिमा गायति। तस्मै नमामि नित्यं नित्यं गभीरेण आदरेन।

ਜਨ ਨਾਨਕ ਤਿਨ ਕਉ ਵਾਰਿਆ ਜਿਨ ਜਪਿਆ ਸਿਰਜਣਹਾਰੁ ॥੧॥
जन नानक तिन कउ वारिआ जिन जपिआ सिरजणहारु ॥१॥

सेवकः नानकः प्रजापतिं ध्यायमानानां यज्ञः। ||१||

ਮਃ ੪ ॥
मः ४ ॥

चतुर्थ मेहलः १.

ਆਪੇ ਧਰਤੀ ਸਾਜੀਅਨੁ ਆਪੇ ਆਕਾਸੁ ॥
आपे धरती साजीअनु आपे आकासु ॥

स एव पृथिवीं निर्मितवान्; स एव आकाशं कृतवान् ।

ਵਿਚਿ ਆਪੇ ਜੰਤ ਉਪਾਇਅਨੁ ਮੁਖਿ ਆਪੇ ਦੇਇ ਗਿਰਾਸੁ ॥
विचि आपे जंत उपाइअनु मुखि आपे देइ गिरासु ॥

स एव तत्र भूतानि सृजति, तेषां मुखेषु अन्नं स्वयमेव स्थापयति।

ਸਭੁ ਆਪੇ ਆਪਿ ਵਰਤਦਾ ਆਪੇ ਹੀ ਗੁਣਤਾਸੁ ॥
सभु आपे आपि वरतदा आपे ही गुणतासु ॥

स एव सर्वव्यापकः; सः एव उत्कृष्टतायाः निधिः अस्ति।

ਜਨ ਨਾਨਕ ਨਾਮੁ ਧਿਆਇ ਤੂ ਸਭਿ ਕਿਲਵਿਖ ਕਟੇ ਤਾਸੁ ॥੨॥
जन नानक नामु धिआइ तू सभि किलविख कटे तासु ॥२॥

भृत्य नानक नाम भगवतः नाम ध्याय; स ते सर्वान् पापदोषान् हरेत्। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਤੂ ਸਚਾ ਸਾਹਿਬੁ ਸਚੁ ਹੈ ਸਚੁ ਸਚੇ ਭਾਵੈ ॥
तू सचा साहिबु सचु है सचु सचे भावै ॥

त्वं सत्या भगवन् गुरो च सत्यासि; सत्यं सत्यस्य प्रियं भवति।

ਜੋ ਤੁਧੁ ਸਚੁ ਸਲਾਹਦੇ ਤਿਨ ਜਮ ਕੰਕਰੁ ਨੇੜਿ ਨ ਆਵੈ ॥
जो तुधु सचु सलाहदे तिन जम कंकरु नेड़ि न आवै ॥

त्वां स्तुवन्तं न मृत्युदूतोऽपि सत्प्रभो ।

ਤਿਨ ਕੇ ਮੁਖ ਦਰਿ ਉਜਲੇ ਜਿਨ ਹਰਿ ਹਿਰਦੈ ਸਚਾ ਭਾਵੈ ॥
तिन के मुख दरि उजले जिन हरि हिरदै सचा भावै ॥

तेषां मुखं भगवतः प्राङ्गणे दीप्तम् अस्ति; तेषां हृदयं प्रभुः प्रियः अस्ति।

ਕੂੜਿਆਰ ਪਿਛਾਹਾ ਸਟੀਅਨਿ ਕੂੜੁ ਹਿਰਦੈ ਕਪਟੁ ਮਹਾ ਦੁਖੁ ਪਾਵੈ ॥
कूड़िआर पिछाहा सटीअनि कूड़ु हिरदै कपटु महा दुखु पावै ॥

मिथ्याः पृष्ठतः अवशिष्टाः भवन्ति; हृदि मिथ्यात्वस्य वञ्चनस्य च कारणात् ते घोरदुःखं प्राप्नुवन्ति।

ਮੁਹ ਕਾਲੇ ਕੂੜਿਆਰੀਆ ਕੂੜਿਆਰ ਕੂੜੋ ਹੋਇ ਜਾਵੈ ॥੬॥
मुह काले कूड़िआरीआ कूड़िआर कूड़ो होइ जावै ॥६॥

कृष्णानि मिथ्यामुखानि सन्ति; मिथ्या केवलं मिथ्या एव तिष्ठति। ||६||

ਸਲੋਕ ਮਃ ੪ ॥
सलोक मः ४ ॥

सलोक, चतुर्थ मेहल : १.

ਸਤਿਗੁਰੁ ਧਰਤੀ ਧਰਮ ਹੈ ਤਿਸੁ ਵਿਚਿ ਜੇਹਾ ਕੋ ਬੀਜੇ ਤੇਹਾ ਫਲੁ ਪਾਏ ॥
सतिगुरु धरती धरम है तिसु विचि जेहा को बीजे तेहा फलु पाए ॥

सच्चो गुरुः धर्मक्षेत्रम्; यथा तत्र बीजानि रोपयति तथा फलानि प्राप्यन्ते ।

ਗੁਰਸਿਖੀ ਅੰਮ੍ਰਿਤੁ ਬੀਜਿਆ ਤਿਨ ਅੰਮ੍ਰਿਤ ਫਲੁ ਹਰਿ ਪਾਏ ॥
गुरसिखी अंम्रितु बीजिआ तिन अंम्रित फलु हरि पाए ॥

गुरसिखाः अम्ब्रोसियलमृतं रोपयन्ति, भगवन्तं च स्वस्य अम्ब्रोसियलफलं प्राप्नुवन्ति।

ਓਨਾ ਹਲਤਿ ਪਲਤਿ ਮੁਖ ਉਜਲੇ ਓਇ ਹਰਿ ਦਰਗਹ ਸਚੀ ਪੈਨਾਏ ॥
ओना हलति पलति मुख उजले ओइ हरि दरगह सची पैनाए ॥

तेषां मुखानि इह लोके परे च दीप्तानि सन्ति; भगवतः प्राङ्गणे ते मानेन वस्त्रं धारयन्ति।

ਇਕਨੑਾ ਅੰਦਰਿ ਖੋਟੁ ਨਿਤ ਖੋਟੁ ਕਮਾਵਹਿ ਓਹੁ ਜੇਹਾ ਬੀਜੇ ਤੇਹਾ ਫਲੁ ਖਾਏ ॥
इकना अंदरि खोटु नित खोटु कमावहि ओहु जेहा बीजे तेहा फलु खाए ॥

केषाञ्चन हृदये क्रूरता भवति - ते नित्यं क्रूरतां कुर्वन्ति; यथा रोपन्ति तथा फलानि यानि खादन्ति।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430