श्री गुरु ग्रन्थ साहिबः

पुटः - 1357


ਕੀਰਤਨੰ ਸਾਧਸੰਗੇਣ ਨਾਨਕ ਨਹ ਦ੍ਰਿਸਟੰਤਿ ਜਮਦੂਤਨਹ ॥੩੪॥
कीरतनं साधसंगेण नानक नह द्रिसटंति जमदूतनह ॥३४॥

साधसङ्गे च तस्य स्तुतिकीर्तनं गायति नानक मृत्युदूतं कदापि न द्रक्ष्यति। ||३४||

ਨਚ ਦੁਰਲਭੰ ਧਨੰ ਰੂਪੰ ਨਚ ਦੁਰਲਭੰ ਸ੍ਵਰਗ ਰਾਜਨਹ ॥
नच दुरलभं धनं रूपं नच दुरलभं स्वरग राजनह ॥

धनं सौन्दर्यं च न तावत् दुष्प्राप्यम्। स्वर्गः राजशक्तिः च न तावत् दुष्प्राप्यम् ।

ਨਚ ਦੁਰਲਭੰ ਭੋਜਨੰ ਬਿੰਜਨੰ ਨਚ ਦੁਰਲਭੰ ਸ੍ਵਛ ਅੰਬਰਹ ॥
नच दुरलभं भोजनं बिंजनं नच दुरलभं स्वछ अंबरह ॥

अन्नं स्वादिष्टं च न तावत् दुष्प्राप्यम् । भव्यवस्त्राणि न तावत् कठिनं प्राप्तुं।

ਨਚ ਦੁਰਲਭੰ ਸੁਤ ਮਿਤ੍ਰ ਭ੍ਰਾਤ ਬਾਂਧਵ ਨਚ ਦੁਰਲਭੰ ਬਨਿਤਾ ਬਿਲਾਸਹ ॥
नच दुरलभं सुत मित्र भ्रात बांधव नच दुरलभं बनिता बिलासह ॥

बालकाः, मित्राणि, भ्रातरः, बान्धवाः च न तावत् दुष्प्राप्याः । स्त्रियाः भोगाः न तावत् दुष्प्राप्यन्ते ।

ਨਚ ਦੁਰਲਭੰ ਬਿਦਿਆ ਪ੍ਰਬੀਣੰ ਨਚ ਦੁਰਲਭੰ ਚਤੁਰ ਚੰਚਲਹ ॥
नच दुरलभं बिदिआ प्रबीणं नच दुरलभं चतुर चंचलह ॥

ज्ञानं प्रज्ञां च न तावत् दुष्प्राप्यम्। चतुर्यं कपटं च न तावत् दुष्प्राप्यम्।

ਦੁਰਲਭੰ ਏਕ ਭਗਵਾਨ ਨਾਮਹ ਨਾਨਕ ਲਬਧੵਿੰ ਸਾਧਸੰਗਿ ਕ੍ਰਿਪਾ ਪ੍ਰਭੰ ॥੩੫॥
दुरलभं एक भगवान नामह नानक लबध्यिं साधसंगि क्रिपा प्रभं ॥३५॥

केवलं नाम भगवतः नाम दुष्प्राप्यम् । हे नानक, केवलं ईश्वरस्य प्रसादेन, पवित्रसङ्गे साधसंगते, प्राप्यते। ||३५||

ਜਤ ਕਤਹ ਤਤਹ ਦ੍ਰਿਸਟੰ ਸ੍ਵਰਗ ਮਰਤ ਪਯਾਲ ਲੋਕਹ ॥
जत कतह ततह द्रिसटं स्वरग मरत पयाल लोकह ॥

यत्र पश्यामि तत्र भगवन्तं पश्यामि लोके वा स्वर्गे वा पातालस्य पातालप्रदेशेषु वा ।

ਸਰਬਤ੍ਰ ਰਮਣੰ ਗੋਬਿੰਦਹ ਨਾਨਕ ਲੇਪ ਛੇਪ ਨ ਲਿਪੵਤੇ ॥੩੬॥
सरबत्र रमणं गोबिंदह नानक लेप छेप न लिप्यते ॥३६॥

विश्वेश्वरः सर्वत्र सर्वतः । नानक न तस्य दोषः कलङ्कः वा लसति। ||३६||

ਬਿਖਯਾ ਭਯੰਤਿ ਅੰਮ੍ਰਿਤੰ ਦ੍ਰੁਸਟਾਂ ਸਖਾ ਸ੍ਵਜਨਹ ॥
बिखया भयंति अंम्रितं द्रुसटां सखा स्वजनह ॥

विषं अमृतं परिणमति शत्रवः मित्रसहचराः |

ਦੁਖੰ ਭਯੰਤਿ ਸੁਖੵੰ ਭੈ ਭੀਤੰ ਤ ਨਿਰਭਯਹ ॥
दुखं भयंति सुख्यं भै भीतं त निरभयह ॥

दुःखं भोगे परिणमति भयभीता निर्भयो भवन्ति ।

ਥਾਨ ਬਿਹੂਨ ਬਿਸ੍ਰਾਮ ਨਾਮੰ ਨਾਨਕ ਕ੍ਰਿਪਾਲ ਹਰਿ ਹਰਿ ਗੁਰਹ ॥੩੭॥
थान बिहून बिस्राम नामं नानक क्रिपाल हरि हरि गुरह ॥३७॥

येषां गृहं स्थानं वा नास्ति तेषां नाम विश्रामस्थानं विन्दन्ति नानक यदा गुरु भगवतः दयालुः भवति। ||३७||

ਸਰਬ ਸੀਲ ਮਮੰ ਸੀਲੰ ਸਰਬ ਪਾਵਨ ਮਮ ਪਾਵਨਹ ॥
सरब सील ममं सीलं सरब पावन मम पावनह ॥

सः सर्वान् विनयेन आशीर्वादं ददाति; तेन मां विनयेन अपि आशीर्वादः दत्तः। सः सर्वान् शुद्धयति, मया अपि शुद्धः कृतः।

ਸਰਬ ਕਰਤਬ ਮਮੰ ਕਰਤਾ ਨਾਨਕ ਲੇਪ ਛੇਪ ਨ ਲਿਪੵਤੇ ॥੩੮॥
सरब करतब ममं करता नानक लेप छेप न लिप्यते ॥३८॥

सर्वेषां प्रजापतिः मम अपि प्रजापतिः अस्ति। नानक न तस्य दोषः कलङ्कः वा लसति। ||३८||

ਨਹ ਸੀਤਲੰ ਚੰਦ੍ਰ ਦੇਵਹ ਨਹ ਸੀਤਲੰ ਬਾਵਨ ਚੰਦਨਹ ॥
नह सीतलं चंद्र देवह नह सीतलं बावन चंदनह ॥

न शीतो शान्तश्चन्द्रो न शुक्लचन्दनवृक्षः ।

ਨਹ ਸੀਤਲੰ ਸੀਤ ਰੁਤੇਣ ਨਾਨਕ ਸੀਤਲੰ ਸਾਧ ਸ੍ਵਜਨਹ ॥੩੯॥
नह सीतलं सीत रुतेण नानक सीतलं साध स्वजनह ॥३९॥

शिशिरस्य ऋतुः शीतलः नास्ति; नानक केवलं पवित्रमित्राः सन्ताः शीताः शान्ताः। ||३९||

ਮੰਤ੍ਰੰ ਰਾਮ ਰਾਮ ਨਾਮੰ ਧੵਾਨੰ ਸਰਬਤ੍ਰ ਪੂਰਨਹ ॥
मंत्रं राम राम नामं ध्यानं सरबत्र पूरनह ॥

राम राम नाम मन्त्रद्वारा सर्वव्यापीं भगवन्तं ध्यायति ।

ਗੵਾਨੰ ਸਮ ਦੁਖ ਸੁਖੰ ਜੁਗਤਿ ਨਿਰਮਲ ਨਿਰਵੈਰਣਹ ॥
ग्यानं सम दुख सुखं जुगति निरमल निरवैरणह ॥

येषां भोगदुःखयोः समानरूपेण दृष्टिः प्रज्ञा वर्तते ते प्रतिशोधरहितं निर्मलं जीवनं यापयन्ति।

ਦਯਾਲੰ ਸਰਬਤ੍ਰ ਜੀਆ ਪੰਚ ਦੋਖ ਬਿਵਰਜਿਤਹ ॥
दयालं सरबत्र जीआ पंच दोख बिवरजितह ॥

ते सर्वभूतेषु दयालुः; ते पञ्च चोरान् अतिक्रान्तवन्तः।

ਭੋਜਨੰ ਗੋਪਾਲ ਕੀਰਤਨੰ ਅਲਪ ਮਾਯਾ ਜਲ ਕਮਲ ਰਹਤਹ ॥
भोजनं गोपाल कीरतनं अलप माया जल कमल रहतह ॥

भगवतः स्तुतिकीर्तनं भोजनं गृह्णन्ति; अस्पृष्टाः तिष्ठन्ति माया जले पद्मवत् |

ਉਪਦੇਸੰ ਸਮ ਮਿਤ੍ਰ ਸਤ੍ਰਹ ਭਗਵੰਤ ਭਗਤਿ ਭਾਵਨੀ ॥
उपदेसं सम मित्र सत्रह भगवंत भगति भावनी ॥

ते मित्रशत्रुभिः सह शिक्षां साझां कुर्वन्ति; ते ईश्वरस्य भक्तिपूजां प्रेम्णा पश्यन्ति।

ਪਰ ਨਿੰਦਾ ਨਹ ਸ੍ਰੋਤਿ ਸ੍ਰਵਣੰ ਆਪੁ ਤੵਿਾਗਿ ਸਗਲ ਰੇਣੁਕਹ ॥
पर निंदा नह स्रोति स्रवणं आपु त्यिागि सगल रेणुकह ॥

निन्दां न शृण्वन्ति; स्वाभिमानं परित्यज्य सर्वेषां रजः भवन्ति।

ਖਟ ਲਖੵਣ ਪੂਰਨੰ ਪੁਰਖਹ ਨਾਨਕ ਨਾਮ ਸਾਧ ਸ੍ਵਜਨਹ ॥੪੦॥
खट लख्यण पूरनं पुरखह नानक नाम साध स्वजनह ॥४०॥

षड्गुणा यस्य नानक पुण्यमित्र उच्यते। ||४०||

ਅਜਾ ਭੋਗੰਤ ਕੰਦ ਮੂਲੰ ਬਸੰਤੇ ਸਮੀਪਿ ਕੇਹਰਹ ॥
अजा भोगंत कंद मूलं बसंते समीपि केहरह ॥

बकः फलमूलभक्षणेन आनन्दं लभते, परन्तु व्याघ्रसमीपे निवसति चेत् सः सर्वदा चिन्ताग्रस्तः भवति ।

ਤਤ੍ਰ ਗਤੇ ਸੰਸਾਰਹ ਨਾਨਕ ਸੋਗ ਹਰਖੰ ਬਿਆਪਤੇ ॥੪੧॥
तत्र गते संसारह नानक सोग हरखं बिआपते ॥४१॥

एषा जगतः स्थितिः नानक; सुखदुःखैः पीडितं भवति। ||४१||

ਛਲੰ ਛਿਦ੍ਰੰ ਕੋਟਿ ਬਿਘਨੰ ਅਪਰਾਧੰ ਕਿਲਬਿਖ ਮਲੰ ॥
छलं छिद्रं कोटि बिघनं अपराधं किलबिख मलं ॥

धोखाधड़ी, मिथ्या आरोपाः, कोटिरोगाः, पापाः, दुष्टदोषाणां मलिनाः अवशेषाः च;

ਭਰਮ ਮੋਹੰ ਮਾਨ ਅਪਮਾਨੰ ਮਦੰ ਮਾਯਾ ਬਿਆਪਿਤੰ ॥
भरम मोहं मान अपमानं मदं माया बिआपितं ॥

संशयः भावात्मकः आसक्तिः, अभिमानः, अपमानः, माया सह मदः च

ਮ੍ਰਿਤੵੁ ਜਨਮ ਭ੍ਰਮੰਤਿ ਨਰਕਹ ਅਨਿਕ ਉਪਾਵੰ ਨ ਸਿਧੵਤੇ ॥
म्रित्यु जनम भ्रमंति नरकह अनिक उपावं न सिध्यते ॥

एते मर्त्यान् मृत्युं पुनर्जन्मं च नयन्ति, नरके नष्टाः भ्रमन्तः। सर्वप्रयत्नानापि मोक्षः न लभ्यते ।

ਨਿਰਮਲੰ ਸਾਧ ਸੰਗਹ ਜਪੰਤਿ ਨਾਨਕ ਗੋਪਾਲ ਨਾਮੰ ॥
निरमलं साध संगह जपंति नानक गोपाल नामं ॥

साध-संगते भगवतः नाम जपन् ध्यायन् च पवित्रस्य सङ्गतिः हे नानक मर्त्याः निर्मलाः शुद्धाः च भवन्ति।

ਰਮੰਤਿ ਗੁਣ ਗੋਬਿੰਦ ਨਿਤ ਪ੍ਰਤਹ ॥੪੨॥
रमंति गुण गोबिंद नित प्रतह ॥४२॥

ते ईश्वरस्य गौरवपूर्णस्तुतिषु निरन्तरं निवसन्ति। ||४२||

ਤਰਣ ਸਰਣ ਸੁਆਮੀ ਰਮਣ ਸੀਲ ਪਰਮੇਸੁਰਹ ॥
तरण सरण सुआमी रमण सील परमेसुरह ॥

दयालुस्य भगवतः परमेश्वरस्य गुरुस्य च अभयारण्ये वयं पारं नीताः स्मः।

ਕਰਣ ਕਾਰਣ ਸਮਰਥਹ ਦਾਨੁ ਦੇਤ ਪ੍ਰਭੁ ਪੂਰਨਹ ॥
करण कारण समरथह दानु देत प्रभु पूरनह ॥

ईश्वरः सिद्धः, सर्वशक्तिमान् कारणानां कारणम् अस्ति; स दानप्रदाता ।

ਨਿਰਾਸ ਆਸ ਕਰਣੰ ਸਗਲ ਅਰਥ ਆਲਯਹ ॥
निरास आस करणं सगल अरथ आलयह ॥

निराशानां आशां ददाति। स एव सर्वसम्पदः प्रभवः ।

ਗੁਣ ਨਿਧਾਨ ਸਿਮਰੰਤਿ ਨਾਨਕ ਸਗਲ ਜਾਚੰਤ ਜਾਚਿਕਹ ॥੪੩॥
गुण निधान सिमरंति नानक सगल जाचंत जाचिकह ॥४३॥

नानकः गुणनिधिं स्मरणेन ध्यायति; वयं सर्वे याचकाः स्मः, तस्य द्वारे याचकाः स्मः। ||४३||

ਦੁਰਗਮ ਸਥਾਨ ਸੁਗਮੰ ਮਹਾ ਦੂਖ ਸਰਬ ਸੂਖਣਹ ॥
दुरगम सथान सुगमं महा दूख सरब सूखणह ॥

कठिनतमं स्थानं सुलभं भवति, दुष्टतमं दुःखं च सुखं भवति ।

ਦੁਰਬਚਨ ਭੇਦ ਭਰਮੰ ਸਾਕਤ ਪਿਸਨੰ ਤ ਸੁਰਜਨਹ ॥
दुरबचन भेद भरमं साकत पिसनं त सुरजनह ॥

दुष्टवचनं, भेदाः, संशयाः च निर्मूलिताः भवन्ति, अविश्वासिनः निन्दकाः, दुर्भावनापूर्णाः च गपशपाः अपि सज्जनाः भवन्ति ।

ਅਸਥਿਤੰ ਸੋਗ ਹਰਖੰ ਭੈ ਖੀਣੰ ਤ ਨਿਰਭਵਹ ॥
असथितं सोग हरखं भै खीणं त निरभवह ॥

सुखिनः दुःखिताः वा स्थिराः स्थिराः च भवन्ति; तेषां भयानि अपहृतानि, निर्भयाः च।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430