साधसङ्गे च तस्य स्तुतिकीर्तनं गायति नानक मृत्युदूतं कदापि न द्रक्ष्यति। ||३४||
धनं सौन्दर्यं च न तावत् दुष्प्राप्यम्। स्वर्गः राजशक्तिः च न तावत् दुष्प्राप्यम् ।
अन्नं स्वादिष्टं च न तावत् दुष्प्राप्यम् । भव्यवस्त्राणि न तावत् कठिनं प्राप्तुं।
बालकाः, मित्राणि, भ्रातरः, बान्धवाः च न तावत् दुष्प्राप्याः । स्त्रियाः भोगाः न तावत् दुष्प्राप्यन्ते ।
ज्ञानं प्रज्ञां च न तावत् दुष्प्राप्यम्। चतुर्यं कपटं च न तावत् दुष्प्राप्यम्।
केवलं नाम भगवतः नाम दुष्प्राप्यम् । हे नानक, केवलं ईश्वरस्य प्रसादेन, पवित्रसङ्गे साधसंगते, प्राप्यते। ||३५||
यत्र पश्यामि तत्र भगवन्तं पश्यामि लोके वा स्वर्गे वा पातालस्य पातालप्रदेशेषु वा ।
विश्वेश्वरः सर्वत्र सर्वतः । नानक न तस्य दोषः कलङ्कः वा लसति। ||३६||
विषं अमृतं परिणमति शत्रवः मित्रसहचराः |
दुःखं भोगे परिणमति भयभीता निर्भयो भवन्ति ।
येषां गृहं स्थानं वा नास्ति तेषां नाम विश्रामस्थानं विन्दन्ति नानक यदा गुरु भगवतः दयालुः भवति। ||३७||
सः सर्वान् विनयेन आशीर्वादं ददाति; तेन मां विनयेन अपि आशीर्वादः दत्तः। सः सर्वान् शुद्धयति, मया अपि शुद्धः कृतः।
सर्वेषां प्रजापतिः मम अपि प्रजापतिः अस्ति। नानक न तस्य दोषः कलङ्कः वा लसति। ||३८||
न शीतो शान्तश्चन्द्रो न शुक्लचन्दनवृक्षः ।
शिशिरस्य ऋतुः शीतलः नास्ति; नानक केवलं पवित्रमित्राः सन्ताः शीताः शान्ताः। ||३९||
राम राम नाम मन्त्रद्वारा सर्वव्यापीं भगवन्तं ध्यायति ।
येषां भोगदुःखयोः समानरूपेण दृष्टिः प्रज्ञा वर्तते ते प्रतिशोधरहितं निर्मलं जीवनं यापयन्ति।
ते सर्वभूतेषु दयालुः; ते पञ्च चोरान् अतिक्रान्तवन्तः।
भगवतः स्तुतिकीर्तनं भोजनं गृह्णन्ति; अस्पृष्टाः तिष्ठन्ति माया जले पद्मवत् |
ते मित्रशत्रुभिः सह शिक्षां साझां कुर्वन्ति; ते ईश्वरस्य भक्तिपूजां प्रेम्णा पश्यन्ति।
निन्दां न शृण्वन्ति; स्वाभिमानं परित्यज्य सर्वेषां रजः भवन्ति।
षड्गुणा यस्य नानक पुण्यमित्र उच्यते। ||४०||
बकः फलमूलभक्षणेन आनन्दं लभते, परन्तु व्याघ्रसमीपे निवसति चेत् सः सर्वदा चिन्ताग्रस्तः भवति ।
एषा जगतः स्थितिः नानक; सुखदुःखैः पीडितं भवति। ||४१||
धोखाधड़ी, मिथ्या आरोपाः, कोटिरोगाः, पापाः, दुष्टदोषाणां मलिनाः अवशेषाः च;
संशयः भावात्मकः आसक्तिः, अभिमानः, अपमानः, माया सह मदः च
एते मर्त्यान् मृत्युं पुनर्जन्मं च नयन्ति, नरके नष्टाः भ्रमन्तः। सर्वप्रयत्नानापि मोक्षः न लभ्यते ।
साध-संगते भगवतः नाम जपन् ध्यायन् च पवित्रस्य सङ्गतिः हे नानक मर्त्याः निर्मलाः शुद्धाः च भवन्ति।
ते ईश्वरस्य गौरवपूर्णस्तुतिषु निरन्तरं निवसन्ति। ||४२||
दयालुस्य भगवतः परमेश्वरस्य गुरुस्य च अभयारण्ये वयं पारं नीताः स्मः।
ईश्वरः सिद्धः, सर्वशक्तिमान् कारणानां कारणम् अस्ति; स दानप्रदाता ।
निराशानां आशां ददाति। स एव सर्वसम्पदः प्रभवः ।
नानकः गुणनिधिं स्मरणेन ध्यायति; वयं सर्वे याचकाः स्मः, तस्य द्वारे याचकाः स्मः। ||४३||
कठिनतमं स्थानं सुलभं भवति, दुष्टतमं दुःखं च सुखं भवति ।
दुष्टवचनं, भेदाः, संशयाः च निर्मूलिताः भवन्ति, अविश्वासिनः निन्दकाः, दुर्भावनापूर्णाः च गपशपाः अपि सज्जनाः भवन्ति ।
सुखिनः दुःखिताः वा स्थिराः स्थिराः च भवन्ति; तेषां भयानि अपहृतानि, निर्भयाः च।