श्री गुरु ग्रन्थ साहिबः

पुटः - 173


ਵਡਭਾਗੀ ਮਿਲੁ ਰਾਮਾ ॥੧॥
वडभागी मिलु रामा ॥१॥

महता सौभाग्येन भगवता सह मिलिष्यसि । ||१||

ਗੁਰੁ ਜੋਗੀ ਪੁਰਖੁ ਮਿਲਿਆ ਰੰਗੁ ਮਾਣੀ ਜੀਉ ॥
गुरु जोगी पुरखु मिलिआ रंगु माणी जीउ ॥

गुरुं, योगी, आदिभूतं मया मिलितम्; अहं तस्य प्रेम्णा आनन्दितः अस्मि।

ਗੁਰੁ ਹਰਿ ਰੰਗਿ ਰਤੜਾ ਸਦਾ ਨਿਰਬਾਣੀ ਜੀਉ ॥
गुरु हरि रंगि रतड़ा सदा निरबाणी जीउ ॥

गुरुः भगवतः प्रेम्णा ओतप्रोतः अस्ति; निर्वाणे सदा निवसति ।

ਵਡਭਾਗੀ ਮਿਲੁ ਸੁਘੜ ਸੁਜਾਣੀ ਜੀਉ ॥
वडभागी मिलु सुघड़ सुजाणी जीउ ॥

महासौभाग्येन अहं भगवन्तं सिद्धं सर्वज्ञं च ।

ਮੇਰਾ ਮਨੁ ਤਨੁ ਹਰਿ ਰੰਗਿ ਭਿੰਨਾ ॥੨॥
मेरा मनु तनु हरि रंगि भिंना ॥२॥

मम मनः शरीरं च भगवतः प्रेम्णा सिक्तम् अस्ति। ||२||

ਆਵਹੁ ਸੰਤਹੁ ਮਿਲਿ ਨਾਮੁ ਜਪਾਹਾ ॥
आवहु संतहु मिलि नामु जपाहा ॥

आगच्छन्तु हे सन्त - मिलित्वा नाम भगवतः नाम जपयामः।

ਵਿਚਿ ਸੰਗਤਿ ਨਾਮੁ ਸਦਾ ਲੈ ਲਾਹਾ ਜੀਉ ॥
विचि संगति नामु सदा लै लाहा जीउ ॥

संगत, पवित्रसङ्घे, नामस्य स्थायिलाभं अर्जयामः।

ਕਰਿ ਸੇਵਾ ਸੰਤਾ ਅੰਮ੍ਰਿਤੁ ਮੁਖਿ ਪਾਹਾ ਜੀਉ ॥
करि सेवा संता अंम्रितु मुखि पाहा जीउ ॥

सन्तानाम् सेवां कुर्मः, अम्ब्रोसियल अमृते च पिबामः।

ਮਿਲੁ ਪੂਰਬਿ ਲਿਖਿਅੜੇ ਧੁਰਿ ਕਰਮਾ ॥੩॥
मिलु पूरबि लिखिअड़े धुरि करमा ॥३॥

कर्मणा पूर्वनिर्दिष्टेन दैवेन च ते मिलन्ति। ||३||

ਸਾਵਣਿ ਵਰਸੁ ਅੰਮ੍ਰਿਤਿ ਜਗੁ ਛਾਇਆ ਜੀਉ ॥
सावणि वरसु अंम्रिति जगु छाइआ जीउ ॥

सावनमासे अम्ब्रोसियल-अमृतस्य मेघाः विश्वस्य उपरि लम्बन्ते ।

ਮਨੁ ਮੋਰੁ ਕੁਹੁਕਿਅੜਾ ਸਬਦੁ ਮੁਖਿ ਪਾਇਆ ॥
मनु मोरु कुहुकिअड़ा सबदु मुखि पाइआ ॥

मनसः मयूरः कूजति, शाबादस्य वचनं च गृह्णाति, स्वमुखे;

ਹਰਿ ਅੰਮ੍ਰਿਤੁ ਵੁਠੜਾ ਮਿਲਿਆ ਹਰਿ ਰਾਇਆ ਜੀਉ ॥
हरि अंम्रितु वुठड़ा मिलिआ हरि राइआ जीउ ॥

भगवतः अम्ब्रोसियल अमृतं वर्षति, सार्वभौमः राजा च मिलति।

ਜਨ ਨਾਨਕ ਪ੍ਰੇਮਿ ਰਤੰਨਾ ॥੪॥੧॥੨੭॥੬੫॥
जन नानक प्रेमि रतंना ॥४॥१॥२७॥६५॥

सेवकः नानकः भगवतः प्रेम्णा ओतप्रोतः अस्ति। ||४||१||२७||६५||

ਗਉੜੀ ਮਾਝ ਮਹਲਾ ੪ ॥
गउड़ी माझ महला ४ ॥

गौरी माझ, चतुर्थ मेहल : १.

ਆਉ ਸਖੀ ਗੁਣ ਕਾਮਣ ਕਰੀਹਾ ਜੀਉ ॥
आउ सखी गुण कामण करीहा जीउ ॥

आगच्छन्तु भगिन्यः - गुणं अस्माकं आकर्षणं कुर्मः।

ਮਿਲਿ ਸੰਤ ਜਨਾ ਰੰਗੁ ਮਾਣਿਹ ਰਲੀਆ ਜੀਉ ॥
मिलि संत जना रंगु माणिह रलीआ जीउ ॥

आवाम् सन्तैः सह मिलित्वा, भगवतः प्रेम्णः सुखं भोक्यामः।

ਗੁਰ ਦੀਪਕੁ ਗਿਆਨੁ ਸਦਾ ਮਨਿ ਬਲੀਆ ਜੀਉ ॥
गुर दीपकु गिआनु सदा मनि बलीआ जीउ ॥

गुरु आध्यात्मिक प्रज्ञा दीपः मम मनसि निरन्तरं प्रज्वलति।

ਹਰਿ ਤੁਠੈ ਢੁਲਿ ਢੁਲਿ ਮਿਲੀਆ ਜੀਉ ॥੧॥
हरि तुठै ढुलि ढुलि मिलीआ जीउ ॥१॥

प्रसन्नः करुणाविह्वलः सन् मां नीतवान् । ||१||

ਮੇਰੈ ਮਨਿ ਤਨਿ ਪ੍ਰੇਮੁ ਲਗਾ ਹਰਿ ਢੋਲੇ ਜੀਉ ॥
मेरै मनि तनि प्रेमु लगा हरि ढोले जीउ ॥

मम मनः शरीरं च मम प्रियेश्वरे प्रेम्णा पूरितम् अस्ति।

ਮੈ ਮੇਲੇ ਮਿਤ੍ਰੁ ਸਤਿਗੁਰੁ ਵੇਚੋਲੇ ਜੀਉ ॥
मै मेले मित्रु सतिगुरु वेचोले जीउ ॥

सत्यगुरुः दिव्यः मध्यस्थः मां मित्रेण सह संयोजितवान्।

ਮਨੁ ਦੇਵਾਂ ਸੰਤਾ ਮੇਰਾ ਪ੍ਰਭੁ ਮੇਲੇ ਜੀਉ ॥
मनु देवां संता मेरा प्रभु मेले जीउ ॥

मम देवस्य मिलनार्थं नेतवान् गुरुं मनः समर्पयामि।

ਹਰਿ ਵਿਟੜਿਅਹੁ ਸਦਾ ਘੋਲੇ ਜੀਉ ॥੨॥
हरि विटड़िअहु सदा घोले जीउ ॥२॥

अहं भगवतः सदा यज्ञः अस्मि। ||२||

ਵਸੁ ਮੇਰੇ ਪਿਆਰਿਆ ਵਸੁ ਮੇਰੇ ਗੋਵਿਦਾ ਹਰਿ ਕਰਿ ਕਿਰਪਾ ਮਨਿ ਵਸੁ ਜੀਉ ॥
वसु मेरे पिआरिआ वसु मेरे गोविदा हरि करि किरपा मनि वसु जीउ ॥

निवस, मम प्रिये, निवस, मम जगत्पते; अनुग्रहं कुरु मे भगवन् मम मनसः वसतुम् आगच्छतु ।

ਮਨਿ ਚਿੰਦਿਅੜਾ ਫਲੁ ਪਾਇਆ ਮੇਰੇ ਗੋਵਿੰਦਾ ਗੁਰੁ ਪੂਰਾ ਵੇਖਿ ਵਿਗਸੁ ਜੀਉ ॥
मनि चिंदिअड़ा फलु पाइआ मेरे गोविंदा गुरु पूरा वेखि विगसु जीउ ॥

मनःकामफलं मया लब्धं जगत्पते; अहं आनन्देन व्याकुलः अस्मि, सम्यक् गुरुं पश्यन्।

ਹਰਿ ਨਾਮੁ ਮਿਲਿਆ ਸੋਹਾਗਣੀ ਮੇਰੇ ਗੋਵਿੰਦਾ ਮਨਿ ਅਨਦਿਨੁ ਅਨਦੁ ਰਹਸੁ ਜੀਉ ॥
हरि नामु मिलिआ सोहागणी मेरे गोविंदा मनि अनदिनु अनदु रहसु जीउ ॥

प्रसन्ना आत्मा-वधूः भगवतः नाम गृह्णन्ति, हे मम जगतः प्रभु; रात्रौ दिवा च तेषां मनः आनन्ददायकं सुखदं च भवति।

ਹਰਿ ਪਾਇਅੜਾ ਵਡਭਾਗੀਈ ਮੇਰੇ ਗੋਵਿੰਦਾ ਨਿਤ ਲੈ ਲਾਹਾ ਮਨਿ ਹਸੁ ਜੀਉ ॥੩॥
हरि पाइअड़ा वडभागीई मेरे गोविंदा नित लै लाहा मनि हसु जीउ ॥३॥

महता सौभाग्येन भगवान् लभ्यते जगदीश्वर; लाभं अर्जयन् सततं मनः हर्षेण हसति। ||३||

ਹਰਿ ਆਪਿ ਉਪਾਏ ਹਰਿ ਆਪੇ ਵੇਖੈ ਹਰਿ ਆਪੇ ਕਾਰੈ ਲਾਇਆ ਜੀਉ ॥
हरि आपि उपाए हरि आपे वेखै हरि आपे कारै लाइआ जीउ ॥

भगवान् एव सृजति, भगवान् एव पश्यति; भगवान् एव सर्वान् कार्येषु नियुङ्क्ते।

ਇਕਿ ਖਾਵਹਿ ਬਖਸ ਤੋਟਿ ਨ ਆਵੈ ਇਕਨਾ ਫਕਾ ਪਾਇਆ ਜੀਉ ॥
इकि खावहि बखस तोटि न आवै इकना फका पाइआ जीउ ॥

केचन भगवतः अनुग्रहस्य उपहारस्य भागं गृह्णन्ति, यत् कदापि न क्षीणं भवति, अन्ये तु मुष्टिमात्रं प्राप्नुवन्ति।

ਇਕਿ ਰਾਜੇ ਤਖਤਿ ਬਹਹਿ ਨਿਤ ਸੁਖੀਏ ਇਕਨਾ ਭਿਖ ਮੰਗਾਇਆ ਜੀਉ ॥
इकि राजे तखति बहहि नित सुखीए इकना भिख मंगाइआ जीउ ॥

केचन राजसिंहासनेषु उपविश्य नित्यं भोगं कुर्वन्ति, केचन तु दानं याचन्ते ।

ਸਭੁ ਇਕੋ ਸਬਦੁ ਵਰਤਦਾ ਮੇਰੇ ਗੋਵਿਦਾ ਜਨ ਨਾਨਕ ਨਾਮੁ ਧਿਆਇਆ ਜੀਉ ॥੪॥੨॥੨੮॥੬੬॥
सभु इको सबदु वरतदा मेरे गोविदा जन नानक नामु धिआइआ जीउ ॥४॥२॥२८॥६६॥

शब्दवचनं सर्वेषु व्याप्तं जगत्पते; सेवकः नानकः नाम ध्यायति। ||४||२||२८||६६||

ਗਉੜੀ ਮਾਝ ਮਹਲਾ ੪ ॥
गउड़ी माझ महला ४ ॥

गौरी माझ, चतुर्थ मेहल : १.

ਮਨ ਮਾਹੀ ਮਨ ਮਾਹੀ ਮੇਰੇ ਗੋਵਿੰਦਾ ਹਰਿ ਰੰਗਿ ਰਤਾ ਮਨ ਮਾਹੀ ਜੀਉ ॥
मन माही मन माही मेरे गोविंदा हरि रंगि रता मन माही जीउ ॥

मम मनसा अन्तः मनसा जगन्नाथ भगवतः प्रेम्णा ओतप्रोतः अस्मि, मम मनसा अन्तः।

ਹਰਿ ਰੰਗੁ ਨਾਲਿ ਨ ਲਖੀਐ ਮੇਰੇ ਗੋਵਿਦਾ ਗੁਰੁ ਪੂਰਾ ਅਲਖੁ ਲਖਾਹੀ ਜੀਉ ॥
हरि रंगु नालि न लखीऐ मेरे गोविदा गुरु पूरा अलखु लखाही जीउ ॥

भगवतः प्रेम मया सह अस्ति, किन्तु द्रष्टुं न शक्यते, मम विश्वेश्वर; सिद्धगुरुः मां अदृष्टं द्रष्टुं नीतवान्।

ਹਰਿ ਹਰਿ ਨਾਮੁ ਪਰਗਾਸਿਆ ਮੇਰੇ ਗੋਵਿੰਦਾ ਸਭ ਦਾਲਦ ਦੁਖ ਲਹਿ ਜਾਹੀ ਜੀਉ ॥
हरि हरि नामु परगासिआ मेरे गोविंदा सभ दालद दुख लहि जाही जीउ ॥

तेन भगवतः नाम प्रकाशितं, हर, हर, हे विश्वेश्वर मम; सर्वाणि दारिद्र्यं दुःखं च गतानि।

ਹਰਿ ਪਦੁ ਊਤਮੁ ਪਾਇਆ ਮੇਰੇ ਗੋਵਿੰਦਾ ਵਡਭਾਗੀ ਨਾਮਿ ਸਮਾਹੀ ਜੀਉ ॥੧॥
हरि पदु ऊतमु पाइआ मेरे गोविंदा वडभागी नामि समाही जीउ ॥१॥

लब्धं परमं पदं भगवतः जगदीश्वर; महता सौभाग्येन, अहं नाम लीनः अस्मि। ||१||

ਨੈਣੀ ਮੇਰੇ ਪਿਆਰਿਆ ਨੈਣੀ ਮੇਰੇ ਗੋਵਿਦਾ ਕਿਨੈ ਹਰਿ ਪ੍ਰਭੁ ਡਿਠੜਾ ਨੈਣੀ ਜੀਉ ॥
नैणी मेरे पिआरिआ नैणी मेरे गोविदा किनै हरि प्रभु डिठड़ा नैणी जीउ ॥

नेत्रेण प्रिये चक्षुषा विश्वेश्वर - किं कश्चित् कदापि भगवन्तं ईश्वरं नेत्रेण दृष्टवान् वा?

ਮੇਰਾ ਮਨੁ ਤਨੁ ਬਹੁਤੁ ਬੈਰਾਗਿਆ ਮੇਰੇ ਗੋਵਿੰਦਾ ਹਰਿ ਬਾਝਹੁ ਧਨ ਕੁਮਲੈਣੀ ਜੀਉ ॥
मेरा मनु तनु बहुतु बैरागिआ मेरे गोविंदा हरि बाझहु धन कुमलैणी जीउ ॥

मम मनः शरीरं च दुःखितं विषादं च जगत्पते; पतिं विना भगवते आत्मा वधूः शुष्यति।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430