महता सौभाग्येन भगवता सह मिलिष्यसि । ||१||
गुरुं, योगी, आदिभूतं मया मिलितम्; अहं तस्य प्रेम्णा आनन्दितः अस्मि।
गुरुः भगवतः प्रेम्णा ओतप्रोतः अस्ति; निर्वाणे सदा निवसति ।
महासौभाग्येन अहं भगवन्तं सिद्धं सर्वज्ञं च ।
मम मनः शरीरं च भगवतः प्रेम्णा सिक्तम् अस्ति। ||२||
आगच्छन्तु हे सन्त - मिलित्वा नाम भगवतः नाम जपयामः।
संगत, पवित्रसङ्घे, नामस्य स्थायिलाभं अर्जयामः।
सन्तानाम् सेवां कुर्मः, अम्ब्रोसियल अमृते च पिबामः।
कर्मणा पूर्वनिर्दिष्टेन दैवेन च ते मिलन्ति। ||३||
सावनमासे अम्ब्रोसियल-अमृतस्य मेघाः विश्वस्य उपरि लम्बन्ते ।
मनसः मयूरः कूजति, शाबादस्य वचनं च गृह्णाति, स्वमुखे;
भगवतः अम्ब्रोसियल अमृतं वर्षति, सार्वभौमः राजा च मिलति।
सेवकः नानकः भगवतः प्रेम्णा ओतप्रोतः अस्ति। ||४||१||२७||६५||
गौरी माझ, चतुर्थ मेहल : १.
आगच्छन्तु भगिन्यः - गुणं अस्माकं आकर्षणं कुर्मः।
आवाम् सन्तैः सह मिलित्वा, भगवतः प्रेम्णः सुखं भोक्यामः।
गुरु आध्यात्मिक प्रज्ञा दीपः मम मनसि निरन्तरं प्रज्वलति।
प्रसन्नः करुणाविह्वलः सन् मां नीतवान् । ||१||
मम मनः शरीरं च मम प्रियेश्वरे प्रेम्णा पूरितम् अस्ति।
सत्यगुरुः दिव्यः मध्यस्थः मां मित्रेण सह संयोजितवान्।
मम देवस्य मिलनार्थं नेतवान् गुरुं मनः समर्पयामि।
अहं भगवतः सदा यज्ञः अस्मि। ||२||
निवस, मम प्रिये, निवस, मम जगत्पते; अनुग्रहं कुरु मे भगवन् मम मनसः वसतुम् आगच्छतु ।
मनःकामफलं मया लब्धं जगत्पते; अहं आनन्देन व्याकुलः अस्मि, सम्यक् गुरुं पश्यन्।
प्रसन्ना आत्मा-वधूः भगवतः नाम गृह्णन्ति, हे मम जगतः प्रभु; रात्रौ दिवा च तेषां मनः आनन्ददायकं सुखदं च भवति।
महता सौभाग्येन भगवान् लभ्यते जगदीश्वर; लाभं अर्जयन् सततं मनः हर्षेण हसति। ||३||
भगवान् एव सृजति, भगवान् एव पश्यति; भगवान् एव सर्वान् कार्येषु नियुङ्क्ते।
केचन भगवतः अनुग्रहस्य उपहारस्य भागं गृह्णन्ति, यत् कदापि न क्षीणं भवति, अन्ये तु मुष्टिमात्रं प्राप्नुवन्ति।
केचन राजसिंहासनेषु उपविश्य नित्यं भोगं कुर्वन्ति, केचन तु दानं याचन्ते ।
शब्दवचनं सर्वेषु व्याप्तं जगत्पते; सेवकः नानकः नाम ध्यायति। ||४||२||२८||६६||
गौरी माझ, चतुर्थ मेहल : १.
मम मनसा अन्तः मनसा जगन्नाथ भगवतः प्रेम्णा ओतप्रोतः अस्मि, मम मनसा अन्तः।
भगवतः प्रेम मया सह अस्ति, किन्तु द्रष्टुं न शक्यते, मम विश्वेश्वर; सिद्धगुरुः मां अदृष्टं द्रष्टुं नीतवान्।
तेन भगवतः नाम प्रकाशितं, हर, हर, हे विश्वेश्वर मम; सर्वाणि दारिद्र्यं दुःखं च गतानि।
लब्धं परमं पदं भगवतः जगदीश्वर; महता सौभाग्येन, अहं नाम लीनः अस्मि। ||१||
नेत्रेण प्रिये चक्षुषा विश्वेश्वर - किं कश्चित् कदापि भगवन्तं ईश्वरं नेत्रेण दृष्टवान् वा?
मम मनः शरीरं च दुःखितं विषादं च जगत्पते; पतिं विना भगवते आत्मा वधूः शुष्यति।