अपूर्णमैथुनकामनिराकृतक्रोधलोभमग्नः पुनर्जन्मनियुक्तः भविष्यसि ।
अहं तु पापानां शुद्धिकरणस्य अभयारण्यं प्रविष्टः अस्मि। हे नानक, अहं जानामि यत् अहं त्राता भविष्यामि। ||२||१२||३१||
कानरा, पञ्चम मेहलः १.
अहं भगवतः कमलसदृशं मुखं पश्यामि।
अन्वेष्य अन्वेष्य मया रत्नं लब्धम्। अहं सर्वा चिन्ताभ्यः सर्वथा मुक्तः अस्मि। ||१||विराम||
तस्य पादपङ्कजं हृदये निहितं कृत्वा,
दुःखं दुष्टं च निवृत्तम्। ||१||
सर्वविश्वेश्वरः मम राज्यं धनं कुटुम्बं च।
पवित्रस्य कम्पनीयां साधसंगते नानकः लाभं अर्जितवान् अस्ति; सः पुनः कदापि न म्रियते। ||२||१३||३२||
कानरा, पंचम मेहल, पंचम सदन : १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
ईश्वरं पूजयन्तु, तस्य नामं च पूजयन्तु।
गुरुस्य पादौ गृहाण सच्चे गुरुः।
अगाहः प्रभुः ते मनसि आगमिष्यति,
गुरुप्रसादेन च जगति विजयी भविष्यसि। ||१||विराम||
मया सर्वविधरूपेण असंख्यपूजामार्गाः अधीताः, परन्तु तदेव पूजा अस्ति, या भगवतः इच्छायाः प्रियं भवति।
इयं देहकठपुतली मृत्तिकायाः - स्वतः किं कर्तुं शक्नोति ?
ते विनयशीलाः सत्त्वा त्वां मिलित्वा बाहुग्राह्य पथि स्थापयन्ति । ||१||
अन्यं समर्थनं न जानामि; हे भगवन्, त्वमेव मम एकमात्रं आशा, समर्थनं च।
अहं नम्रः दरिद्रः च अस्मि - अहं का प्रार्थनां कर्तुं शक्नोमि ?
ईश्वरः प्रत्येकस्मिन् हृदये तिष्ठति।
मम मनः ईश्वरस्य पादपिपासा अस्ति।
सेवकः नानकः तव दासः वदति- अहं यज्ञः, यज्ञः, सदा यज्ञः भवतः। ||२||१||३३||
कानरा, पंचम मेहल, षष्ठ सदन : १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
तव नाम प्रिये जगतः त्राणकृपा ।
नवनिधानां धनं भगवतः नाम ।
अतुल्यसुन्दरस्य प्रेम्णा युक्तः आनन्दितः भवति।
हे मनसि किमर्थं भावासक्तिषु लससि ।
नेत्रेण भगवन्तं दर्शनं पवित्रस्य दर्शनं पश्यतु।
ते एव विन्दन्ति, येषां ललाटेषु तादृशं दैवं लिखितम्। ||१||विराम||
अहं पवित्रसन्तानाम् पादयोः सेवां करोमि।
तेषां पादस्य रजः स्पृहामि पवित्रं पवित्रं च।
अष्टषष्टिः पुण्यतीर्थानां इव मलं प्रदूषणं च प्रक्षालयति ।
प्रत्येकं निःश्वासेन तं ध्यायामि, कदापि मुखं न निवर्तयामि ।
सहस्राणां कोटिषु न किंचिदपि भवद्भिः सह गमिष्यति ।
केवलं ईश्वरस्य नाम एव अन्ते भवन्तं आह्वयिष्यति। ||१||
एकस्य निराकारस्य भगवतः सम्मानं आज्ञापालनं च भवतः इच्छा भवतु।
अन्यस्य सर्वस्य प्रेम्णः परित्यागः।
तव का स्तुतिं महिमानं वदेयं प्रिये ।
तव गुणानाम् एकमपि वक्तुं न शक्नोमि ।
तस्य दर्शनस्य भगवद्दर्शने मम मनः एतावत् तृष्णा अस्ति।
आगच्छतु नानकं मिलित्वा विश्वगुरवे दिव्यम् | ||२||१||३४||