श्री गुरु ग्रन्थ साहिबः

पुटः - 1304


ਕਾਮਿ ਕ੍ਰੋਧਿ ਲੋਭਿ ਬਿਆਪਿਓ ਜਨਮ ਹੀ ਕੀ ਖਾਨਿ ॥
कामि क्रोधि लोभि बिआपिओ जनम ही की खानि ॥

अपूर्णमैथुनकामनिराकृतक्रोधलोभमग्नः पुनर्जन्मनियुक्तः भविष्यसि ।

ਪਤਿਤ ਪਾਵਨ ਸਰਨਿ ਆਇਓ ਉਧਰੁ ਨਾਨਕ ਜਾਨਿ ॥੨॥੧੨॥੩੧॥
पतित पावन सरनि आइओ उधरु नानक जानि ॥२॥१२॥३१॥

अहं तु पापानां शुद्धिकरणस्य अभयारण्यं प्रविष्टः अस्मि। हे नानक, अहं जानामि यत् अहं त्राता भविष्यामि। ||२||१२||३१||

ਕਾਨੜਾ ਮਹਲਾ ੫ ॥
कानड़ा महला ५ ॥

कानरा, पञ्चम मेहलः १.

ਅਵਿਲੋਕਉ ਰਾਮ ਕੋ ਮੁਖਾਰਬਿੰਦ ॥
अविलोकउ राम को मुखारबिंद ॥

अहं भगवतः कमलसदृशं मुखं पश्यामि।

ਖੋਜਤ ਖੋਜਤ ਰਤਨੁ ਪਾਇਓ ਬਿਸਰੀ ਸਭ ਚਿੰਦ ॥੧॥ ਰਹਾਉ ॥
खोजत खोजत रतनु पाइओ बिसरी सभ चिंद ॥१॥ रहाउ ॥

अन्वेष्य अन्वेष्य मया रत्नं लब्धम्। अहं सर्वा चिन्ताभ्यः सर्वथा मुक्तः अस्मि। ||१||विराम||

ਚਰਨ ਕਮਲ ਰਿਦੈ ਧਾਰਿ ॥
चरन कमल रिदै धारि ॥

तस्य पादपङ्कजं हृदये निहितं कृत्वा,

ਉਤਰਿਆ ਦੁਖੁ ਮੰਦ ॥੧॥
उतरिआ दुखु मंद ॥१॥

दुःखं दुष्टं च निवृत्तम्। ||१||

ਰਾਜ ਧਨੁ ਪਰਵਾਰੁ ਮੇਰੈ ਸਰਬਸੋ ਗੋਬਿੰਦ ॥
राज धनु परवारु मेरै सरबसो गोबिंद ॥

सर्वविश्वेश्वरः मम राज्यं धनं कुटुम्बं च।

ਸਾਧਸੰਗਮਿ ਲਾਭੁ ਪਾਇਓ ਨਾਨਕ ਫਿਰਿ ਨ ਮਰੰਦ ॥੨॥੧੩॥੩੨॥
साधसंगमि लाभु पाइओ नानक फिरि न मरंद ॥२॥१३॥३२॥

पवित्रस्य कम्पनीयां साधसंगते नानकः लाभं अर्जितवान् अस्ति; सः पुनः कदापि न म्रियते। ||२||१३||३२||

ਕਾਨੜਾ ਮਹਲਾ ੫ ਘਰੁ ੫ ॥
कानड़ा महला ५ घरु ५ ॥

कानरा, पंचम मेहल, पंचम सदन : १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਪ੍ਰਭ ਪੂਜਹੋ ਨਾਮੁ ਅਰਾਧਿ ॥
प्रभ पूजहो नामु अराधि ॥

ईश्वरं पूजयन्तु, तस्य नामं च पूजयन्तु।

ਗੁਰ ਸਤਿਗੁਰ ਚਰਨੀ ਲਾਗਿ ॥
गुर सतिगुर चरनी लागि ॥

गुरुस्य पादौ गृहाण सच्चे गुरुः।

ਹਰਿ ਪਾਵਹੁ ਮਨੁ ਅਗਾਧਿ ॥
हरि पावहु मनु अगाधि ॥

अगाहः प्रभुः ते मनसि आगमिष्यति,

ਜਗੁ ਜੀਤੋ ਹੋ ਹੋ ਗੁਰ ਕਿਰਪਾਧਿ ॥੧॥ ਰਹਾਉ ॥
जगु जीतो हो हो गुर किरपाधि ॥१॥ रहाउ ॥

गुरुप्रसादेन च जगति विजयी भविष्यसि। ||१||विराम||

ਅਨਿਕ ਪੂਜਾ ਮੈ ਬਹੁ ਬਿਧਿ ਖੋਜੀ ਸਾ ਪੂਜਾ ਜਿ ਹਰਿ ਭਾਵਾਸਿ ॥
अनिक पूजा मै बहु बिधि खोजी सा पूजा जि हरि भावासि ॥

मया सर्वविधरूपेण असंख्यपूजामार्गाः अधीताः, परन्तु तदेव पूजा अस्ति, या भगवतः इच्छायाः प्रियं भवति।

ਮਾਟੀ ਕੀ ਇਹ ਪੁਤਰੀ ਜੋਰੀ ਕਿਆ ਏਹ ਕਰਮ ਕਮਾਸਿ ॥
माटी की इह पुतरी जोरी किआ एह करम कमासि ॥

इयं देहकठपुतली मृत्तिकायाः - स्वतः किं कर्तुं शक्नोति ?

ਪ੍ਰਭ ਬਾਹ ਪਕਰਿ ਜਿਸੁ ਮਾਰਗਿ ਪਾਵਹੁ ਸੋ ਤੁਧੁ ਜੰਤ ਮਿਲਾਸਿ ॥੧॥
प्रभ बाह पकरि जिसु मारगि पावहु सो तुधु जंत मिलासि ॥१॥

ते विनयशीलाः सत्त्वा त्वां मिलित्वा बाहुग्राह्य पथि स्थापयन्ति । ||१||

ਅਵਰ ਓਟ ਮੈ ਕੋਇ ਨ ਸੂਝੈ ਇਕ ਹਰਿ ਕੀ ਓਟ ਮੈ ਆਸ ॥
अवर ओट मै कोइ न सूझै इक हरि की ओट मै आस ॥

अन्यं समर्थनं न जानामि; हे भगवन्, त्वमेव मम एकमात्रं आशा, समर्थनं च।

ਕਿਆ ਦੀਨੁ ਕਰੇ ਅਰਦਾਸਿ ॥
किआ दीनु करे अरदासि ॥

अहं नम्रः दरिद्रः च अस्मि - अहं का प्रार्थनां कर्तुं शक्नोमि ?

ਜਉ ਸਭ ਘਟਿ ਪ੍ਰਭੂ ਨਿਵਾਸ ॥
जउ सभ घटि प्रभू निवास ॥

ईश्वरः प्रत्येकस्मिन् हृदये तिष्ठति।

ਪ੍ਰਭ ਚਰਨਨ ਕੀ ਮਨਿ ਪਿਆਸ ॥
प्रभ चरनन की मनि पिआस ॥

मम मनः ईश्वरस्य पादपिपासा अस्ति।

ਜਨ ਨਾਨਕ ਦਾਸੁ ਕਹੀਅਤੁ ਹੈ ਤੁਮੑਰਾ ਹਉ ਬਲਿ ਬਲਿ ਸਦ ਬਲਿ ਜਾਸ ॥੨॥੧॥੩੩॥
जन नानक दासु कहीअतु है तुमरा हउ बलि बलि सद बलि जास ॥२॥१॥३३॥

सेवकः नानकः तव दासः वदति- अहं यज्ञः, यज्ञः, सदा यज्ञः भवतः। ||२||१||३३||

ਕਾਨੜਾ ਮਹਲਾ ੫ ਘਰੁ ੬ ॥
कानड़ा महला ५ घरु ६ ॥

कानरा, पंचम मेहल, षष्ठ सदन : १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਜਗਤ ਉਧਾਰਨ ਨਾਮ ਪ੍ਰਿਅ ਤੇਰੈ ॥
जगत उधारन नाम प्रिअ तेरै ॥

तव नाम प्रिये जगतः त्राणकृपा ।

ਨਵ ਨਿਧਿ ਨਾਮੁ ਨਿਧਾਨੁ ਹਰਿ ਕੇਰੈ ॥
नव निधि नामु निधानु हरि केरै ॥

नवनिधानां धनं भगवतः नाम ।

ਹਰਿ ਰੰਗ ਰੰਗ ਰੰਗ ਅਨੂਪੇਰੈ ॥
हरि रंग रंग रंग अनूपेरै ॥

अतुल्यसुन्दरस्य प्रेम्णा युक्तः आनन्दितः भवति।

ਕਾਹੇ ਰੇ ਮਨ ਮੋਹਿ ਮਗਨੇਰੈ ॥
काहे रे मन मोहि मगनेरै ॥

हे मनसि किमर्थं भावासक्तिषु लससि ।

ਨੈਨਹੁ ਦੇਖੁ ਸਾਧ ਦਰਸੇਰੈ ॥
नैनहु देखु साध दरसेरै ॥

नेत्रेण भगवन्तं दर्शनं पवित्रस्य दर्शनं पश्यतु।

ਸੋ ਪਾਵੈ ਜਿਸੁ ਲਿਖਤੁ ਲਿਲੇਰੈ ॥੧॥ ਰਹਾਉ ॥
सो पावै जिसु लिखतु लिलेरै ॥१॥ रहाउ ॥

ते एव विन्दन्ति, येषां ललाटेषु तादृशं दैवं लिखितम्। ||१||विराम||

ਸੇਵਉ ਸਾਧ ਸੰਤ ਚਰਨੇਰੈ ॥
सेवउ साध संत चरनेरै ॥

अहं पवित्रसन्तानाम् पादयोः सेवां करोमि।

ਬਾਂਛਉ ਧੂਰਿ ਪਵਿਤ੍ਰ ਕਰੇਰੈ ॥
बांछउ धूरि पवित्र करेरै ॥

तेषां पादस्य रजः स्पृहामि पवित्रं पवित्रं च।

ਅਠਸਠਿ ਮਜਨੁ ਮੈਲੁ ਕਟੇਰੈ ॥
अठसठि मजनु मैलु कटेरै ॥

अष्टषष्टिः पुण्यतीर्थानां इव मलं प्रदूषणं च प्रक्षालयति ।

ਸਾਸਿ ਸਾਸਿ ਧਿਆਵਹੁ ਮੁਖੁ ਨਹੀ ਮੋਰੈ ॥
सासि सासि धिआवहु मुखु नही मोरै ॥

प्रत्येकं निःश्वासेन तं ध्यायामि, कदापि मुखं न निवर्तयामि ।

ਕਿਛੁ ਸੰਗਿ ਨ ਚਾਲੈ ਲਾਖ ਕਰੋਰੈ ॥
किछु संगि न चालै लाख करोरै ॥

सहस्राणां कोटिषु न किंचिदपि भवद्भिः सह गमिष्यति ।

ਪ੍ਰਭ ਜੀ ਕੋ ਨਾਮੁ ਅੰਤਿ ਪੁਕਰੋਰੈ ॥੧॥
प्रभ जी को नामु अंति पुकरोरै ॥१॥

केवलं ईश्वरस्य नाम एव अन्ते भवन्तं आह्वयिष्यति। ||१||

ਮਨਸਾ ਮਾਨਿ ਏਕ ਨਿਰੰਕੇਰੈ ॥
मनसा मानि एक निरंकेरै ॥

एकस्य निराकारस्य भगवतः सम्मानं आज्ञापालनं च भवतः इच्छा भवतु।

ਸਗਲ ਤਿਆਗਹੁ ਭਾਉ ਦੂਜੇਰੈ ॥
सगल तिआगहु भाउ दूजेरै ॥

अन्यस्य सर्वस्य प्रेम्णः परित्यागः।

ਕਵਨ ਕਹਾਂ ਹਉ ਗੁਨ ਪ੍ਰਿਅ ਤੇਰੈ ॥
कवन कहां हउ गुन प्रिअ तेरै ॥

तव का स्तुतिं महिमानं वदेयं प्रिये ।

ਬਰਨਿ ਨ ਸਾਕਉ ਏਕ ਟੁਲੇਰੈ ॥
बरनि न साकउ एक टुलेरै ॥

तव गुणानाम् एकमपि वक्तुं न शक्नोमि ।

ਦਰਸਨ ਪਿਆਸ ਬਹੁਤੁ ਮਨਿ ਮੇਰੈ ॥
दरसन पिआस बहुतु मनि मेरै ॥

तस्य दर्शनस्य भगवद्दर्शने मम मनः एतावत् तृष्णा अस्ति।

ਮਿਲੁ ਨਾਨਕ ਦੇਵ ਜਗਤ ਗੁਰ ਕੇਰੈ ॥੨॥੧॥੩੪॥
मिलु नानक देव जगत गुर केरै ॥२॥१॥३४॥

आगच्छतु नानकं मिलित्वा विश्वगुरवे दिव्यम् | ||२||१||३४||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430