नानकः वदति, अहं तेषां कृते प्रत्येकं बलिदानं अस्मि, येषां हृदयेषु मम प्रभुः ईश्वरः निवसति। ||३||
सलोक् : १.
ये भगवन्तं स्पृहन्ति, ते तस्य सेवकाः उच्यन्ते।
नानकः एतत् सत्यं जानाति यत् भगवतः सन्तात् भिन्नः नास्ति। ||१||
छन्त: १.
यथा जलं जलेन सह मिश्रयति, मिश्रयति च ।
तथा च कस्यचित् प्रकाशः भगवतः प्रकाशेन सह मिश्रयति, मिश्रयति च।
सिद्धेन सर्वशक्तिमान् प्रजापतिना सह विलीनः स्वात्मानं ज्ञायते ।
ततः, निरपेक्षसमाधिस्य आकाशावस्थां प्रविश्य, एकैकं भगवन्तं वदति।
स्वयं अव्यक्तः, स्वयं च मुक्तः; स्वयम् आत्मनः विषये वदति।
हे नानक, संशयः, भयं, गुणत्रयाणां सीमाः च निवर्तन्ते, यथा यथा भगवता विलीयते, जलेन सह मिश्रितजलवत्। ||४||२||
वडाहन्स्, पञ्चमः मेहलः : १.
ईश्वरः सर्वशक्तिमान् प्रजापतिः कारणानां कारणम्।
सः हस्तेन प्रसारयन् सर्वं जगत् रक्षति।
सः सर्वशक्तिमान् सुरक्षितः अभयारण्यः प्रभुः गुरुः, दयायाः निधिः, शान्तिदाता।
अहं तव दासानां यज्ञः अस्मि ये केवलमेकेश्वरं विज्ञायन्ते ।
तस्य वर्णः आकारः च न दृश्यते; तस्य वर्णनं अवर्णनीयम् अस्ति।
प्रार्थयति नानक मम प्रार्थनां शृणु देव सर्वशक्तिमान् प्रजापतिनिमित्तनिमित्तम् | ||१||
एतानि भूतानि तव; त्वं तेषां प्रजापतिः असि।
ईश्वरः दुःखदुःखसंशयनाशकः अस्ति।
संशयदुःखदुःखं क्षणमात्रेण परिहृत्य मां प्रभो नम्रकरुणम्।
माता पिता च मित्रं च भगवन् गुरो च; सर्वं जगत् तव सन्तानं जगत्पते |
यस्तव अभयारण्यमागत्य गुणनिधिं लभते, न पुनः जन्ममरणचक्रं प्रविशति ।
प्रार्थयति नानकः, अहं तव दासः अस्मि। सर्वाणि भूतानि तव; त्वं तेषां प्रजापतिः असि। ||२||
ध्यात्वा चतुर्विंशतिघण्टाः भगवन्तम् ।
हृदिकामफलं लभ्यते।
ते हृदयस्य कामाः प्राप्यन्ते, ईश्वरं ध्यायन्ते, मृत्युभयं च निवर्तते।
साधसङ्गे पवित्रसङ्घे जगत्पतिं गायामि, मम आशाः पूर्णाः भवन्ति।
अहङ्कारं, भावनात्मकं आसक्तिं, सर्वभ्रष्टतां च परित्यज्य वयं ईश्वरस्य मनः प्रियाः भवेम।
प्रार्थयति नानकं, अहोरात्रं, भगवन्तं सदा ध्याय हर, हर। ||३||
भगवद्द्वारे अप्रहृतः रागः प्रतिध्वन्यते।
एकैकहृदये भगवान् विश्वेश्वरः गायति ।
विश्वेश्वरः गायति, नित्यं च तिष्ठति; अगाह्यगभीरं उच्छ्रितोन्नतिः |
तस्य गुणाः अनन्ताः सन्ति - तेषु कश्चन अपि वर्णयितुं न शक्यते। न कश्चित् तं प्राप्तुं शक्नोति।
सः एव सृजति, सः एव च धारयति; सर्वाणि भूतानि प्राणिश्च तेन निर्मिताः।
प्रार्थयति नानक, सुखं नाम भक्तिपूजातः भवति; तस्य द्वारे अप्रहृतः रागः प्रतिध्वन्यते। ||४||३||
राग वडाहंस, प्रथम मेहल, पंचम घर, आलाहानीस ~ शोक गीत:
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
धन्यः प्रजापतिः सच्चिदानन्दः, यः सर्वं जगत् कार्यैः सह संबद्धवान् ।
यदा कस्यचित् समयः समाप्तः, परिमाणं च पूर्णं भवति, तदा अयं प्रियः आत्मा गृहीतः, निष्कासितः च भवति।