श्री गुरु ग्रन्थ साहिबः

पुटः - 578


ਕਹੁ ਨਾਨਕ ਤਿਨ ਖੰਨੀਐ ਵੰਞਾ ਜਿਨ ਘਟਿ ਮੇਰਾ ਹਰਿ ਪ੍ਰਭੁ ਵੂਠਾ ॥੩॥
कहु नानक तिन खंनीऐ वंञा जिन घटि मेरा हरि प्रभु वूठा ॥३॥

नानकः वदति, अहं तेषां कृते प्रत्येकं बलिदानं अस्मि, येषां हृदयेषु मम प्रभुः ईश्वरः निवसति। ||३||

ਸਲੋਕੁ ॥
सलोकु ॥

सलोक् : १.

ਜੋ ਲੋੜੀਦੇ ਰਾਮ ਸੇਵਕ ਸੇਈ ਕਾਂਢਿਆ ॥
जो लोड़ीदे राम सेवक सेई कांढिआ ॥

ये भगवन्तं स्पृहन्ति, ते तस्य सेवकाः उच्यन्ते।

ਨਾਨਕ ਜਾਣੇ ਸਤਿ ਸਾਂਈ ਸੰਤ ਨ ਬਾਹਰਾ ॥੧॥
नानक जाणे सति सांई संत न बाहरा ॥१॥

नानकः एतत् सत्यं जानाति यत् भगवतः सन्तात् भिन्नः नास्ति। ||१||

ਛੰਤੁ ॥
छंतु ॥

छन्त: १.

ਮਿਲਿ ਜਲੁ ਜਲਹਿ ਖਟਾਨਾ ਰਾਮ ॥
मिलि जलु जलहि खटाना राम ॥

यथा जलं जलेन सह मिश्रयति, मिश्रयति च ।

ਸੰਗਿ ਜੋਤੀ ਜੋਤਿ ਮਿਲਾਨਾ ਰਾਮ ॥
संगि जोती जोति मिलाना राम ॥

तथा च कस्यचित् प्रकाशः भगवतः प्रकाशेन सह मिश्रयति, मिश्रयति च।

ਸੰਮਾਇ ਪੂਰਨ ਪੁਰਖ ਕਰਤੇ ਆਪਿ ਆਪਹਿ ਜਾਣੀਐ ॥
संमाइ पूरन पुरख करते आपि आपहि जाणीऐ ॥

सिद्धेन सर्वशक्तिमान् प्रजापतिना सह विलीनः स्वात्मानं ज्ञायते ।

ਤਹ ਸੁੰਨਿ ਸਹਜਿ ਸਮਾਧਿ ਲਾਗੀ ਏਕੁ ਏਕੁ ਵਖਾਣੀਐ ॥
तह सुंनि सहजि समाधि लागी एकु एकु वखाणीऐ ॥

ततः, निरपेक्षसमाधिस्य आकाशावस्थां प्रविश्य, एकैकं भगवन्तं वदति।

ਆਪਿ ਗੁਪਤਾ ਆਪਿ ਮੁਕਤਾ ਆਪਿ ਆਪੁ ਵਖਾਨਾ ॥
आपि गुपता आपि मुकता आपि आपु वखाना ॥

स्वयं अव्यक्तः, स्वयं च मुक्तः; स्वयम् आत्मनः विषये वदति।

ਨਾਨਕ ਭ੍ਰਮ ਭੈ ਗੁਣ ਬਿਨਾਸੇ ਮਿਲਿ ਜਲੁ ਜਲਹਿ ਖਟਾਨਾ ॥੪॥੨॥
नानक भ्रम भै गुण बिनासे मिलि जलु जलहि खटाना ॥४॥२॥

हे नानक, संशयः, भयं, गुणत्रयाणां सीमाः च निवर्तन्ते, यथा यथा भगवता विलीयते, जलेन सह मिश्रितजलवत्। ||४||२||

ਵਡਹੰਸੁ ਮਹਲਾ ੫ ॥
वडहंसु महला ५ ॥

वडाहन्स्, पञ्चमः मेहलः : १.

ਪ੍ਰਭ ਕਰਣ ਕਾਰਣ ਸਮਰਥਾ ਰਾਮ ॥
प्रभ करण कारण समरथा राम ॥

ईश्वरः सर्वशक्तिमान् प्रजापतिः कारणानां कारणम्।

ਰਖੁ ਜਗਤੁ ਸਗਲ ਦੇ ਹਥਾ ਰਾਮ ॥
रखु जगतु सगल दे हथा राम ॥

सः हस्तेन प्रसारयन् सर्वं जगत् रक्षति।

ਸਮਰਥ ਸਰਣਾ ਜੋਗੁ ਸੁਆਮੀ ਕ੍ਰਿਪਾ ਨਿਧਿ ਸੁਖਦਾਤਾ ॥
समरथ सरणा जोगु सुआमी क्रिपा निधि सुखदाता ॥

सः सर्वशक्तिमान् सुरक्षितः अभयारण्यः प्रभुः गुरुः, दयायाः निधिः, शान्तिदाता।

ਹੰਉ ਕੁਰਬਾਣੀ ਦਾਸ ਤੇਰੇ ਜਿਨੀ ਏਕੁ ਪਛਾਤਾ ॥
हंउ कुरबाणी दास तेरे जिनी एकु पछाता ॥

अहं तव दासानां यज्ञः अस्मि ये केवलमेकेश्वरं विज्ञायन्ते ।

ਵਰਨੁ ਚਿਹਨੁ ਨ ਜਾਇ ਲਖਿਆ ਕਥਨ ਤੇ ਅਕਥਾ ॥
वरनु चिहनु न जाइ लखिआ कथन ते अकथा ॥

तस्य वर्णः आकारः च न दृश्यते; तस्य वर्णनं अवर्णनीयम् अस्ति।

ਬਿਨਵੰਤਿ ਨਾਨਕ ਸੁਣਹੁ ਬਿਨਤੀ ਪ੍ਰਭ ਕਰਣ ਕਾਰਣ ਸਮਰਥਾ ॥੧॥
बिनवंति नानक सुणहु बिनती प्रभ करण कारण समरथा ॥१॥

प्रार्थयति नानक मम प्रार्थनां शृणु देव सर्वशक्तिमान् प्रजापतिनिमित्तनिमित्तम् | ||१||

ਏਹਿ ਜੀਅ ਤੇਰੇ ਤੂ ਕਰਤਾ ਰਾਮ ॥
एहि जीअ तेरे तू करता राम ॥

एतानि भूतानि तव; त्वं तेषां प्रजापतिः असि।

ਪ੍ਰਭ ਦੂਖ ਦਰਦ ਭ੍ਰਮ ਹਰਤਾ ਰਾਮ ॥
प्रभ दूख दरद भ्रम हरता राम ॥

ईश्वरः दुःखदुःखसंशयनाशकः अस्ति।

ਭ੍ਰਮ ਦੂਖ ਦਰਦ ਨਿਵਾਰਿ ਖਿਨ ਮਹਿ ਰਖਿ ਲੇਹੁ ਦੀਨ ਦੈਆਲਾ ॥
भ्रम दूख दरद निवारि खिन महि रखि लेहु दीन दैआला ॥

संशयदुःखदुःखं क्षणमात्रेण परिहृत्य मां प्रभो नम्रकरुणम्।

ਮਾਤ ਪਿਤਾ ਸੁਆਮਿ ਸਜਣੁ ਸਭੁ ਜਗਤੁ ਬਾਲ ਗੋਪਾਲਾ ॥
मात पिता सुआमि सजणु सभु जगतु बाल गोपाला ॥

माता पिता च मित्रं च भगवन् गुरो च; सर्वं जगत् तव सन्तानं जगत्पते |

ਜੋ ਸਰਣਿ ਆਵੈ ਗੁਣ ਨਿਧਾਨ ਪਾਵੈ ਸੋ ਬਹੁੜਿ ਜਨਮਿ ਨ ਮਰਤਾ ॥
जो सरणि आवै गुण निधान पावै सो बहुड़ि जनमि न मरता ॥

यस्तव अभयारण्यमागत्य गुणनिधिं लभते, न पुनः जन्ममरणचक्रं प्रविशति ।

ਬਿਨਵੰਤਿ ਨਾਨਕ ਦਾਸੁ ਤੇਰਾ ਸਭਿ ਜੀਅ ਤੇਰੇ ਤੂ ਕਰਤਾ ॥੨॥
बिनवंति नानक दासु तेरा सभि जीअ तेरे तू करता ॥२॥

प्रार्थयति नानकः, अहं तव दासः अस्मि। सर्वाणि भूतानि तव; त्वं तेषां प्रजापतिः असि। ||२||

ਆਠ ਪਹਰ ਹਰਿ ਧਿਆਈਐ ਰਾਮ ॥
आठ पहर हरि धिआईऐ राम ॥

ध्यात्वा चतुर्विंशतिघण्टाः भगवन्तम् ।

ਮਨ ਇਛਿਅੜਾ ਫਲੁ ਪਾਈਐ ਰਾਮ ॥
मन इछिअड़ा फलु पाईऐ राम ॥

हृदिकामफलं लभ्यते।

ਮਨ ਇਛ ਪਾਈਐ ਪ੍ਰਭੁ ਧਿਆਈਐ ਮਿਟਹਿ ਜਮ ਕੇ ਤ੍ਰਾਸਾ ॥
मन इछ पाईऐ प्रभु धिआईऐ मिटहि जम के त्रासा ॥

ते हृदयस्य कामाः प्राप्यन्ते, ईश्वरं ध्यायन्ते, मृत्युभयं च निवर्तते।

ਗੋਬਿਦੁ ਗਾਇਆ ਸਾਧ ਸੰਗਾਇਆ ਭਈ ਪੂਰਨ ਆਸਾ ॥
गोबिदु गाइआ साध संगाइआ भई पूरन आसा ॥

साधसङ्गे पवित्रसङ्घे जगत्पतिं गायामि, मम आशाः पूर्णाः भवन्ति।

ਤਜਿ ਮਾਨੁ ਮੋਹੁ ਵਿਕਾਰ ਸਗਲੇ ਪ੍ਰਭੂ ਕੈ ਮਨਿ ਭਾਈਐ ॥
तजि मानु मोहु विकार सगले प्रभू कै मनि भाईऐ ॥

अहङ्कारं, भावनात्मकं आसक्तिं, सर्वभ्रष्टतां च परित्यज्य वयं ईश्वरस्य मनः प्रियाः भवेम।

ਬਿਨਵੰਤਿ ਨਾਨਕ ਦਿਨਸੁ ਰੈਣੀ ਸਦਾ ਹਰਿ ਹਰਿ ਧਿਆਈਐ ॥੩॥
बिनवंति नानक दिनसु रैणी सदा हरि हरि धिआईऐ ॥३॥

प्रार्थयति नानकं, अहोरात्रं, भगवन्तं सदा ध्याय हर, हर। ||३||

ਦਰਿ ਵਾਜਹਿ ਅਨਹਤ ਵਾਜੇ ਰਾਮ ॥
दरि वाजहि अनहत वाजे राम ॥

भगवद्द्वारे अप्रहृतः रागः प्रतिध्वन्यते।

ਘਟਿ ਘਟਿ ਹਰਿ ਗੋਬਿੰਦੁ ਗਾਜੇ ਰਾਮ ॥
घटि घटि हरि गोबिंदु गाजे राम ॥

एकैकहृदये भगवान् विश्वेश्वरः गायति ।

ਗੋਵਿਦ ਗਾਜੇ ਸਦਾ ਬਿਰਾਜੇ ਅਗਮ ਅਗੋਚਰੁ ਊਚਾ ॥
गोविद गाजे सदा बिराजे अगम अगोचरु ऊचा ॥

विश्वेश्वरः गायति, नित्यं च तिष्ठति; अगाह्यगभीरं उच्छ्रितोन्नतिः |

ਗੁਣ ਬੇਅੰਤ ਕਿਛੁ ਕਹਣੁ ਨ ਜਾਈ ਕੋਇ ਨ ਸਕੈ ਪਹੂਚਾ ॥
गुण बेअंत किछु कहणु न जाई कोइ न सकै पहूचा ॥

तस्य गुणाः अनन्ताः सन्ति - तेषु कश्चन अपि वर्णयितुं न शक्यते। न कश्चित् तं प्राप्तुं शक्नोति।

ਆਪਿ ਉਪਾਏ ਆਪਿ ਪ੍ਰਤਿਪਾਲੇ ਜੀਅ ਜੰਤ ਸਭਿ ਸਾਜੇ ॥
आपि उपाए आपि प्रतिपाले जीअ जंत सभि साजे ॥

सः एव सृजति, सः एव च धारयति; सर्वाणि भूतानि प्राणिश्च तेन निर्मिताः।

ਬਿਨਵੰਤਿ ਨਾਨਕ ਸੁਖੁ ਨਾਮਿ ਭਗਤੀ ਦਰਿ ਵਜਹਿ ਅਨਹਦ ਵਾਜੇ ॥੪॥੩॥
बिनवंति नानक सुखु नामि भगती दरि वजहि अनहद वाजे ॥४॥३॥

प्रार्थयति नानक, सुखं नाम भक्तिपूजातः भवति; तस्य द्वारे अप्रहृतः रागः प्रतिध्वन्यते। ||४||३||

ਰਾਗੁ ਵਡਹੰਸੁ ਮਹਲਾ ੧ ਘਰੁ ੫ ਅਲਾਹਣੀਆ ॥
रागु वडहंसु महला १ घरु ५ अलाहणीआ ॥

राग वडाहंस, प्रथम मेहल, पंचम घर, आलाहानीस ~ शोक गीत:

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਧੰਨੁ ਸਿਰੰਦਾ ਸਚਾ ਪਾਤਿਸਾਹੁ ਜਿਨਿ ਜਗੁ ਧੰਧੈ ਲਾਇਆ ॥
धंनु सिरंदा सचा पातिसाहु जिनि जगु धंधै लाइआ ॥

धन्यः प्रजापतिः सच्चिदानन्दः, यः सर्वं जगत् कार्यैः सह संबद्धवान् ।

ਮੁਹਲਤਿ ਪੁਨੀ ਪਾਈ ਭਰੀ ਜਾਨੀਅੜਾ ਘਤਿ ਚਲਾਇਆ ॥
मुहलति पुनी पाई भरी जानीअड़ा घति चलाइआ ॥

यदा कस्यचित् समयः समाप्तः, परिमाणं च पूर्णं भवति, तदा अयं प्रियः आत्मा गृहीतः, निष्कासितः च भवति।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430