ते मृत्युं नित्यं नेत्रयोः पुरतः स्थापयन्ति; ते भगवतः नामस्य व्यवस्थां सङ्गृह्य सम्मानं प्राप्नुवन्ति।
गुरमुखाः भगवतः प्राङ्गणे सम्मानिताः भवन्ति। भगवान् एव तान् स्वस्य प्रेम्णा आलिंगने गृह्णाति। ||२||
गुरमुखानां कृते मार्गः स्पष्टः अस्ति। भगवतः द्वारे ते कोऽपि बाधाः न सम्मुखीभवन्ति।
भगवतः नाम स्तुवन्ति, नाम मनसि धारयन्ति, नामप्रेम-सक्ताः तिष्ठन्ति।
अप्रहृतं आकाशीयं संगीतं तेषां कृते भगवतः द्वारे स्पन्दते, ते च सत्यद्वारे सम्मानिताः भवन्ति। ||३||
ये गुर्मुखाः नाम स्तुवन्ति ते सर्वैः ताडिताः भवन्ति।
तेषां सङ्गतिं प्रयच्छ, देव-अहं याचकः; एषा मम प्रार्थना।
हे नानक, तेषां गुर्मुखानां, अन्तः नामज्योतिना पूरितानां, तेषां सौभाग्यं महत्। ||४||३३||३१||६||७०||
सिरी राग, पञ्चम मेहल, प्रथम सदन : १.
कस्मात् पुत्रस्य दर्शनेन सुशोभितस्य भार्यायाः च रोमाञ्चितः ।
स्वादिष्टानि स्वादिष्टानि भोजयन्ति, बहु विनोदं कुर्वन्ति, अनन्तसुखेषु च रमन्ते ।
त्वं सर्वाज्ञां ददासि, त्वं च एतावत् श्रेष्ठं चरसि ।
अन्ध-मूर्ख-स्वेच्छ-मनमुख-मनसि प्रजापतिः न आगच्छति। ||१||
हे मम मनसि भगवान् शान्तिदायिनी ।
गुरुप्रसादेन सः लभ्यते। तस्य दयायाः स लभ्यते । ||१||विराम||
सुवस्त्रभोगे जनाः उलझन्ति, किन्तु सुवर्णरजतं केवलं रजः एव ।
अश्वगजान् सुन्दरान् बहुविधान् अलङ्कृतान् च लभन्ते ।
नान्यथा चिन्तयन्ति सर्वान् बान्धवान् विस्मरन्ति ।
ते स्वस्य प्रजापतिं उपेक्षन्ते; नाम विना ते अशुद्धाः। ||२||
माया धनं सङ्गृह्य दुष्टं कीर्तिं अर्जयसि |
भवद्भिः सह ये प्रसीदं कार्यं कुर्वन्ति ते भवद्भिः सह गमिष्यन्ति ।
अहङ्कारिणः मनसः बुद्ध्या फसन्ति अहङ्कारे निमग्नाः।
ईश्वरेणैव वञ्चितः यस्य न पदं न गौरवम्। ||३||
सत्यगुरुः आदिभूतः मां एकमेव मित्रं मिलितुं नेतवान्।
एकः एव तस्य विनयशीलस्य सेवकस्य त्राणकृपा। अहंकारेण गर्विताः किमर्थं क्रन्दन्ति ?
भगवतः सेवकः यथेच्छति तथा करोति भगवान् । भगवतः द्वारे तस्य कश्चन अपि आग्रहः न निरस्तः भवति।
नानकः भगवतः प्रेम्णा अनुकूलः अस्ति, यस्य प्रकाशः सम्पूर्णं ब्रह्माण्डं व्याप्नोति। ||४||१||७१||
सिरी राग, पञ्चम मेहल : १.
लीलासुखेषु गृहीतं मनः, चक्षुषः स्तब्धं सर्वविधविनोदं, दर्शनं च प्रवृत्तं भवति, जनाः भ्रष्टाः भवन्ति ।
सिंहासनोपविष्टाः सम्राटाः चिन्तया भक्षिताः भवन्ति। ||१||
हे दैवभ्रातरः, पवित्रसङ्घस्य साधसंगतस्य शान्तिः प्राप्यते।
यदि दैवस्थापकः परमेश्वरः तादृशं क्रमं लिखति तर्हि पीडा चिन्ता च मेट्यते। ||१||विराम||
एतावन्तः स्थानानि सन्ति-अहं तेषु सर्वेषु भ्रमितवान्।
धनस्वामिनः महाभूमिस्वामी च पतिताः, "इदं मम! इदं मम इति!" ||२||
निर्भयेन आज्ञां निर्गच्छन्ति, अभिमानेन च वर्तन्ते।
आज्ञानुसारं सर्वान् वशयन्ति, नाम विना तु रजः क्षीणाः भवन्ति। ||३||
ये अपि ३३ कोटिभिः स्वर्गदूतैः सेविताः, येषां द्वारे सिद्धाः साधुः च तिष्ठन्ति,
ये अद्भुतसमृद्धौ निवसन्ति, पर्वतसमुद्रविपुलप्रभुषु च शासनं कुर्वन्ति-हे नानक, अन्ते एतत् सर्वं स्वप्नवत् विलुप्तं भवति! ||४||२||७२||