श्री गुरु ग्रन्थ साहिबः

पुटः - 42


ਓਨੀ ਚਲਣੁ ਸਦਾ ਨਿਹਾਲਿਆ ਹਰਿ ਖਰਚੁ ਲੀਆ ਪਤਿ ਪਾਇ ॥
ओनी चलणु सदा निहालिआ हरि खरचु लीआ पति पाइ ॥

ते मृत्युं नित्यं नेत्रयोः पुरतः स्थापयन्ति; ते भगवतः नामस्य व्यवस्थां सङ्गृह्य सम्मानं प्राप्नुवन्ति।

ਗੁਰਮੁਖਿ ਦਰਗਹ ਮੰਨੀਅਹਿ ਹਰਿ ਆਪਿ ਲਏ ਗਲਿ ਲਾਇ ॥੨॥
गुरमुखि दरगह मंनीअहि हरि आपि लए गलि लाइ ॥२॥

गुरमुखाः भगवतः प्राङ्गणे सम्मानिताः भवन्ति। भगवान् एव तान् स्वस्य प्रेम्णा आलिंगने गृह्णाति। ||२||

ਗੁਰਮੁਖਾ ਨੋ ਪੰਥੁ ਪਰਗਟਾ ਦਰਿ ਠਾਕ ਨ ਕੋਈ ਪਾਇ ॥
गुरमुखा नो पंथु परगटा दरि ठाक न कोई पाइ ॥

गुरमुखानां कृते मार्गः स्पष्टः अस्ति। भगवतः द्वारे ते कोऽपि बाधाः न सम्मुखीभवन्ति।

ਹਰਿ ਨਾਮੁ ਸਲਾਹਨਿ ਨਾਮੁ ਮਨਿ ਨਾਮਿ ਰਹਨਿ ਲਿਵ ਲਾਇ ॥
हरि नामु सलाहनि नामु मनि नामि रहनि लिव लाइ ॥

भगवतः नाम स्तुवन्ति, नाम मनसि धारयन्ति, नामप्रेम-सक्ताः तिष्ठन्ति।

ਅਨਹਦ ਧੁਨੀ ਦਰਿ ਵਜਦੇ ਦਰਿ ਸਚੈ ਸੋਭਾ ਪਾਇ ॥੩॥
अनहद धुनी दरि वजदे दरि सचै सोभा पाइ ॥३॥

अप्रहृतं आकाशीयं संगीतं तेषां कृते भगवतः द्वारे स्पन्दते, ते च सत्यद्वारे सम्मानिताः भवन्ति। ||३||

ਜਿਨੀ ਗੁਰਮੁਖਿ ਨਾਮੁ ਸਲਾਹਿਆ ਤਿਨਾ ਸਭ ਕੋ ਕਹੈ ਸਾਬਾਸਿ ॥
जिनी गुरमुखि नामु सलाहिआ तिना सभ को कहै साबासि ॥

ये गुर्मुखाः नाम स्तुवन्ति ते सर्वैः ताडिताः भवन्ति।

ਤਿਨ ਕੀ ਸੰਗਤਿ ਦੇਹਿ ਪ੍ਰਭ ਮੈ ਜਾਚਿਕ ਕੀ ਅਰਦਾਸਿ ॥
तिन की संगति देहि प्रभ मै जाचिक की अरदासि ॥

तेषां सङ्गतिं प्रयच्छ, देव-अहं याचकः; एषा मम प्रार्थना।

ਨਾਨਕ ਭਾਗ ਵਡੇ ਤਿਨਾ ਗੁਰਮੁਖਾ ਜਿਨ ਅੰਤਰਿ ਨਾਮੁ ਪਰਗਾਸਿ ॥੪॥੩੩॥੩੧॥੬॥੭੦॥
नानक भाग वडे तिना गुरमुखा जिन अंतरि नामु परगासि ॥४॥३३॥३१॥६॥७०॥

हे नानक, तेषां गुर्मुखानां, अन्तः नामज्योतिना पूरितानां, तेषां सौभाग्यं महत्। ||४||३३||३१||६||७०||

ਸਿਰੀਰਾਗੁ ਮਹਲਾ ੫ ਘਰੁ ੧ ॥
सिरीरागु महला ५ घरु १ ॥

सिरी राग, पञ्चम मेहल, प्रथम सदन : १.

ਕਿਆ ਤੂ ਰਤਾ ਦੇਖਿ ਕੈ ਪੁਤ੍ਰ ਕਲਤ੍ਰ ਸੀਗਾਰ ॥
किआ तू रता देखि कै पुत्र कलत्र सीगार ॥

कस्मात् पुत्रस्य दर्शनेन सुशोभितस्य भार्यायाः च रोमाञ्चितः ।

ਰਸ ਭੋਗਹਿ ਖੁਸੀਆ ਕਰਹਿ ਮਾਣਹਿ ਰੰਗ ਅਪਾਰ ॥
रस भोगहि खुसीआ करहि माणहि रंग अपार ॥

स्वादिष्टानि स्वादिष्टानि भोजयन्ति, बहु विनोदं कुर्वन्ति, अनन्तसुखेषु च रमन्ते ।

ਬਹੁਤੁ ਕਰਹਿ ਫੁਰਮਾਇਸੀ ਵਰਤਹਿ ਹੋਇ ਅਫਾਰ ॥
बहुतु करहि फुरमाइसी वरतहि होइ अफार ॥

त्वं सर्वाज्ञां ददासि, त्वं च एतावत् श्रेष्ठं चरसि ।

ਕਰਤਾ ਚਿਤਿ ਨ ਆਵਈ ਮਨਮੁਖ ਅੰਧ ਗਵਾਰ ॥੧॥
करता चिति न आवई मनमुख अंध गवार ॥१॥

अन्ध-मूर्ख-स्वेच्छ-मनमुख-मनसि प्रजापतिः न आगच्छति। ||१||

ਮੇਰੇ ਮਨ ਸੁਖਦਾਤਾ ਹਰਿ ਸੋਇ ॥
मेरे मन सुखदाता हरि सोइ ॥

हे मम मनसि भगवान् शान्तिदायिनी ।

ਗੁਰਪਰਸਾਦੀ ਪਾਈਐ ਕਰਮਿ ਪਰਾਪਤਿ ਹੋਇ ॥੧॥ ਰਹਾਉ ॥
गुरपरसादी पाईऐ करमि परापति होइ ॥१॥ रहाउ ॥

गुरुप्रसादेन सः लभ्यते। तस्य दयायाः स लभ्यते । ||१||विराम||

ਕਪੜਿ ਭੋਗਿ ਲਪਟਾਇਆ ਸੁਇਨਾ ਰੁਪਾ ਖਾਕੁ ॥
कपड़ि भोगि लपटाइआ सुइना रुपा खाकु ॥

सुवस्त्रभोगे जनाः उलझन्ति, किन्तु सुवर्णरजतं केवलं रजः एव ।

ਹੈਵਰ ਗੈਵਰ ਬਹੁ ਰੰਗੇ ਕੀਏ ਰਥ ਅਥਾਕ ॥
हैवर गैवर बहु रंगे कीए रथ अथाक ॥

अश्वगजान् सुन्दरान् बहुविधान् अलङ्कृतान् च लभन्ते ।

ਕਿਸ ਹੀ ਚਿਤਿ ਨ ਪਾਵਹੀ ਬਿਸਰਿਆ ਸਭ ਸਾਕ ॥
किस ही चिति न पावही बिसरिआ सभ साक ॥

नान्यथा चिन्तयन्ति सर्वान् बान्धवान् विस्मरन्ति ।

ਸਿਰਜਣਹਾਰਿ ਭੁਲਾਇਆ ਵਿਣੁ ਨਾਵੈ ਨਾਪਾਕ ॥੨॥
सिरजणहारि भुलाइआ विणु नावै नापाक ॥२॥

ते स्वस्य प्रजापतिं उपेक्षन्ते; नाम विना ते अशुद्धाः। ||२||

ਲੈਦਾ ਬਦ ਦੁਆਇ ਤੂੰ ਮਾਇਆ ਕਰਹਿ ਇਕਤ ॥
लैदा बद दुआइ तूं माइआ करहि इकत ॥

माया धनं सङ्गृह्य दुष्टं कीर्तिं अर्जयसि |

ਜਿਸ ਨੋ ਤੂੰ ਪਤੀਆਇਦਾ ਸੋ ਸਣੁ ਤੁਝੈ ਅਨਿਤ ॥
जिस नो तूं पतीआइदा सो सणु तुझै अनित ॥

भवद्भिः सह ये प्रसीदं कार्यं कुर्वन्ति ते भवद्भिः सह गमिष्यन्ति ।

ਅਹੰਕਾਰੁ ਕਰਹਿ ਅਹੰਕਾਰੀਆ ਵਿਆਪਿਆ ਮਨ ਕੀ ਮਤਿ ॥
अहंकारु करहि अहंकारीआ विआपिआ मन की मति ॥

अहङ्कारिणः मनसः बुद्ध्या फसन्ति अहङ्कारे निमग्नाः।

ਤਿਨਿ ਪ੍ਰਭਿ ਆਪਿ ਭੁਲਾਇਆ ਨਾ ਤਿਸੁ ਜਾਤਿ ਨ ਪਤਿ ॥੩॥
तिनि प्रभि आपि भुलाइआ ना तिसु जाति न पति ॥३॥

ईश्वरेणैव वञ्चितः यस्य न पदं न गौरवम्। ||३||

ਸਤਿਗੁਰਿ ਪੁਰਖਿ ਮਿਲਾਇਆ ਇਕੋ ਸਜਣੁ ਸੋਇ ॥
सतिगुरि पुरखि मिलाइआ इको सजणु सोइ ॥

सत्यगुरुः आदिभूतः मां एकमेव मित्रं मिलितुं नेतवान्।

ਹਰਿ ਜਨ ਕਾ ਰਾਖਾ ਏਕੁ ਹੈ ਕਿਆ ਮਾਣਸ ਹਉਮੈ ਰੋਇ ॥
हरि जन का राखा एकु है किआ माणस हउमै रोइ ॥

एकः एव तस्य विनयशीलस्य सेवकस्य त्राणकृपा। अहंकारेण गर्विताः किमर्थं क्रन्दन्ति ?

ਜੋ ਹਰਿ ਜਨ ਭਾਵੈ ਸੋ ਕਰੇ ਦਰਿ ਫੇਰੁ ਨ ਪਾਵੈ ਕੋਇ ॥
जो हरि जन भावै सो करे दरि फेरु न पावै कोइ ॥

भगवतः सेवकः यथेच्छति तथा करोति भगवान् । भगवतः द्वारे तस्य कश्चन अपि आग्रहः न निरस्तः भवति।

ਨਾਨਕ ਰਤਾ ਰੰਗਿ ਹਰਿ ਸਭ ਜਗ ਮਹਿ ਚਾਨਣੁ ਹੋਇ ॥੪॥੧॥੭੧॥
नानक रता रंगि हरि सभ जग महि चानणु होइ ॥४॥१॥७१॥

नानकः भगवतः प्रेम्णा अनुकूलः अस्ति, यस्य प्रकाशः सम्पूर्णं ब्रह्माण्डं व्याप्नोति। ||४||१||७१||

ਸਿਰੀਰਾਗੁ ਮਹਲਾ ੫ ॥
सिरीरागु महला ५ ॥

सिरी राग, पञ्चम मेहल : १.

ਮਨਿ ਬਿਲਾਸੁ ਬਹੁ ਰੰਗੁ ਘਣਾ ਦ੍ਰਿਸਟਿ ਭੂਲਿ ਖੁਸੀਆ ॥
मनि बिलासु बहु रंगु घणा द्रिसटि भूलि खुसीआ ॥

लीलासुखेषु गृहीतं मनः, चक्षुषः स्तब्धं सर्वविधविनोदं, दर्शनं च प्रवृत्तं भवति, जनाः भ्रष्टाः भवन्ति ।

ਛਤ੍ਰਧਾਰ ਬਾਦਿਸਾਹੀਆ ਵਿਚਿ ਸਹਸੇ ਪਰੀਆ ॥੧॥
छत्रधार बादिसाहीआ विचि सहसे परीआ ॥१॥

सिंहासनोपविष्टाः सम्राटाः चिन्तया भक्षिताः भवन्ति। ||१||

ਭਾਈ ਰੇ ਸੁਖੁ ਸਾਧਸੰਗਿ ਪਾਇਆ ॥
भाई रे सुखु साधसंगि पाइआ ॥

हे दैवभ्रातरः, पवित्रसङ्घस्य साधसंगतस्य शान्तिः प्राप्यते।

ਲਿਖਿਆ ਲੇਖੁ ਤਿਨਿ ਪੁਰਖਿ ਬਿਧਾਤੈ ਦੁਖੁ ਸਹਸਾ ਮਿਟਿ ਗਇਆ ॥੧॥ ਰਹਾਉ ॥
लिखिआ लेखु तिनि पुरखि बिधातै दुखु सहसा मिटि गइआ ॥१॥ रहाउ ॥

यदि दैवस्थापकः परमेश्वरः तादृशं क्रमं लिखति तर्हि पीडा चिन्ता च मेट्यते। ||१||विराम||

ਜੇਤੇ ਥਾਨ ਥਨੰਤਰਾ ਤੇਤੇ ਭਵਿ ਆਇਆ ॥
जेते थान थनंतरा तेते भवि आइआ ॥

एतावन्तः स्थानानि सन्ति-अहं तेषु सर्वेषु भ्रमितवान्।

ਧਨ ਪਾਤੀ ਵਡ ਭੂਮੀਆ ਮੇਰੀ ਮੇਰੀ ਕਰਿ ਪਰਿਆ ॥੨॥
धन पाती वड भूमीआ मेरी मेरी करि परिआ ॥२॥

धनस्वामिनः महाभूमिस्वामी च पतिताः, "इदं मम! इदं मम इति!" ||२||

ਹੁਕਮੁ ਚਲਾਏ ਨਿਸੰਗ ਹੋਇ ਵਰਤੈ ਅਫਰਿਆ ॥
हुकमु चलाए निसंग होइ वरतै अफरिआ ॥

निर्भयेन आज्ञां निर्गच्छन्ति, अभिमानेन च वर्तन्ते।

ਸਭੁ ਕੋ ਵਸਗਤਿ ਕਰਿ ਲਇਓਨੁ ਬਿਨੁ ਨਾਵੈ ਖਾਕੁ ਰਲਿਆ ॥੩॥
सभु को वसगति करि लइओनु बिनु नावै खाकु रलिआ ॥३॥

आज्ञानुसारं सर्वान् वशयन्ति, नाम विना तु रजः क्षीणाः भवन्ति। ||३||

ਕੋਟਿ ਤੇਤੀਸ ਸੇਵਕਾ ਸਿਧ ਸਾਧਿਕ ਦਰਿ ਖਰਿਆ ॥
कोटि तेतीस सेवका सिध साधिक दरि खरिआ ॥

ये अपि ३३ कोटिभिः स्वर्गदूतैः सेविताः, येषां द्वारे सिद्धाः साधुः च तिष्ठन्ति,

ਗਿਰੰਬਾਰੀ ਵਡ ਸਾਹਬੀ ਸਭੁ ਨਾਨਕ ਸੁਪਨੁ ਥੀਆ ॥੪॥੨॥੭੨॥
गिरंबारी वड साहबी सभु नानक सुपनु थीआ ॥४॥२॥७२॥

ये अद्भुतसमृद्धौ निवसन्ति, पर्वतसमुद्रविपुलप्रभुषु च शासनं कुर्वन्ति-हे नानक, अन्ते एतत् सर्वं स्वप्नवत् विलुप्तं भवति! ||४||२||७२||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430