श्री गुरु ग्रन्थ साहिबः

पुटः - 128


ਮਾਝ ਮਹਲਾ ੩ ॥
माझ महला ३ ॥

माझ, तृतीय मेहलः १.

ਮਨਮੁਖ ਪੜਹਿ ਪੰਡਿਤ ਕਹਾਵਹਿ ॥
मनमुख पड़हि पंडित कहावहि ॥

स्वेच्छा मनमुखाः पठन्ति पठन्ति च; ते पण्डित-आध्यात्मिकविदः इति उच्यन्ते।

ਦੂਜੈ ਭਾਇ ਮਹਾ ਦੁਖੁ ਪਾਵਹਿ ॥
दूजै भाइ महा दुखु पावहि ॥

द्वन्द्वप्रेमिणः तु ते घोरदुःखं प्राप्नुवन्ति।

ਬਿਖਿਆ ਮਾਤੇ ਕਿਛੁ ਸੂਝੈ ਨਾਹੀ ਫਿਰਿ ਫਿਰਿ ਜੂਨੀ ਆਵਣਿਆ ॥੧॥
बिखिआ माते किछु सूझै नाही फिरि फिरि जूनी आवणिआ ॥१॥

दुराचारमत्ताः ते किमपि न अवगच्छन्ति। पुनर्जन्म भवन्ति, पुनः पुनः। ||१||

ਹਉ ਵਾਰੀ ਜੀਉ ਵਾਰੀ ਹਉਮੈ ਮਾਰਿ ਮਿਲਾਵਣਿਆ ॥
हउ वारी जीउ वारी हउमै मारि मिलावणिआ ॥

अहं यज्ञः, मम आत्मा यज्ञः, ये अहङ्कारं वशीकृत्य, भगवता सह एकीभवन्ति, तेभ्यः।

ਗੁਰ ਸੇਵਾ ਤੇ ਹਰਿ ਮਨਿ ਵਸਿਆ ਹਰਿ ਰਸੁ ਸਹਜਿ ਪੀਆਵਣਿਆ ॥੧॥ ਰਹਾਉ ॥
गुर सेवा ते हरि मनि वसिआ हरि रसु सहजि पीआवणिआ ॥१॥ रहाउ ॥

ते गुरुं सेवन्ते, तेषां मनसि भगवान् निवसति; ते सहजतया भगवतः उदात्ततत्त्वे पिबन्ति। ||१||विराम||

ਵੇਦੁ ਪੜਹਿ ਹਰਿ ਰਸੁ ਨਹੀ ਆਇਆ ॥
वेदु पड़हि हरि रसु नही आइआ ॥

पण्डितो वेदं पठन्ति, परन्तु भगवतः तत्त्वं न प्राप्नुवन्ति।

ਵਾਦੁ ਵਖਾਣਹਿ ਮੋਹੇ ਮਾਇਆ ॥
वादु वखाणहि मोहे माइआ ॥

माया मत्ताः विवादं कुर्वन्ति विमर्शं च कुर्वन्ति।

ਅਗਿਆਨਮਤੀ ਸਦਾ ਅੰਧਿਆਰਾ ਗੁਰਮੁਖਿ ਬੂਝਿ ਹਰਿ ਗਾਵਣਿਆ ॥੨॥
अगिआनमती सदा अंधिआरा गुरमुखि बूझि हरि गावणिआ ॥२॥

मूढबुद्धिजनाः सदा आध्यात्मिकतमसि भवन्ति। गुरमुखाः अवगच्छन्ति, भगवतः महिमा स्तुतिं गायन्ति च। ||२||

ਅਕਥੋ ਕਥੀਐ ਸਬਦਿ ਸੁਹਾਵੈ ॥
अकथो कथीऐ सबदि सुहावै ॥

अवर्णनीयं केवलं शबादस्य सुन्दरवचनद्वारा एव वर्णितम् अस्ति।

ਗੁਰਮਤੀ ਮਨਿ ਸਚੋ ਭਾਵੈ ॥
गुरमती मनि सचो भावै ॥

गुरुशिक्षाद्वारा सत्यं मनसः प्रियं भवति।

ਸਚੋ ਸਚੁ ਰਵਹਿ ਦਿਨੁ ਰਾਤੀ ਇਹੁ ਮਨੁ ਸਚਿ ਰੰਗਾਵਣਿਆ ॥੩॥
सचो सचु रवहि दिनु राती इहु मनु सचि रंगावणिआ ॥३॥

ये सत्यानां सत्यतमं वदन्ति, अहोरात्रौ-तेषां मनः सत्येन ओतप्रोतम्। ||३||

ਜੋ ਸਚਿ ਰਤੇ ਤਿਨ ਸਚੋ ਭਾਵੈ ॥
जो सचि रते तिन सचो भावै ॥

ये सत्यानुरूपाः सन्ति, ते सत्यं प्रेम्णा पश्यन्ति।

ਆਪੇ ਦੇਇ ਨ ਪਛੋਤਾਵੈ ॥
आपे देइ न पछोतावै ॥

भगवान् एव एतत् दानं ददाति; न पुनः गृह्णीयात्।

ਕੂੜੁ ਕੁਸਤੁ ਤਿਨਾ ਮੈਲੁ ਨ ਲਾਗੈ ॥
कूड़ु कुसतु तिना मैलु न लागै ॥

न लप्यते शठस्य मिथ्यावादस्य च मलिनता ये,

ਗੁਰਪਰਸਾਦੀ ਅਨਦਿਨੁ ਜਾਗੈ ॥
गुरपरसादी अनदिनु जागै ॥

गुरुप्रसादेन जागृताः जागृताः भव, रात्रौ दिवा।

ਨਿਰਮਲ ਨਾਮੁ ਵਸੈ ਘਟ ਭੀਤਰਿ ਜੋਤੀ ਜੋਤਿ ਮਿਲਾਵਣਿਆ ॥੫॥
निरमल नामु वसै घट भीतरि जोती जोति मिलावणिआ ॥५॥

तेषां हृदयेषु गभीरं तिष्ठति भगवतः नाम निर्मलं नाम; तेषां प्रकाशः प्रकाशे विलीयते। ||५||

ਤ੍ਰੈ ਗੁਣ ਪੜਹਿ ਹਰਿ ਤਤੁ ਨ ਜਾਣਹਿ ॥
त्रै गुण पड़हि हरि ततु न जाणहि ॥

गुणत्रयस्य विषये पठन्ति, परन्तु भगवतः अत्यावश्यकं वास्तविकतां न जानन्ति ।

ਮੂਲਹੁ ਭੁਲੇ ਗੁਰਸਬਦੁ ਨ ਪਛਾਣਹਿ ॥
मूलहु भुले गुरसबदु न पछाणहि ॥

ते विस्मरन्ति प्रिमलेश्वरं, सर्वस्य प्रभवं, ते गुरुस्य शबदस्य वचनं न परिचिनोति।

ਮੋਹ ਬਿਆਪੇ ਕਿਛੁ ਸੂਝੈ ਨਾਹੀ ਗੁਰਸਬਦੀ ਹਰਿ ਪਾਵਣਿਆ ॥੬॥
मोह बिआपे किछु सूझै नाही गुरसबदी हरि पावणिआ ॥६॥

ते भावात्मकसङ्गे निमग्नाः भवन्ति; ते किमपि सर्वथा न अवगच्छन्ति। गुरुस्य शबादस्य वचनस्य माध्यमेन भगवान् लभ्यते। ||६||

ਵੇਦੁ ਪੁਕਾਰੈ ਤ੍ਰਿਬਿਧਿ ਮਾਇਆ ॥
वेदु पुकारै त्रिबिधि माइआ ॥

माया त्रिगुणा इति वेदा घोषयन्ति ।

ਮਨਮੁਖ ਨ ਬੂਝਹਿ ਦੂਜੈ ਭਾਇਆ ॥
मनमुख न बूझहि दूजै भाइआ ॥

स्वेच्छा मनमुखाः द्वन्द्वप्रेमिणः न अवगच्छन्ति।

ਤ੍ਰੈ ਗੁਣ ਪੜਹਿ ਹਰਿ ਏਕੁ ਨ ਜਾਣਹਿ ਬਿਨੁ ਬੂਝੇ ਦੁਖੁ ਪਾਵਣਿਆ ॥੭॥
त्रै गुण पड़हि हरि एकु न जाणहि बिनु बूझे दुखु पावणिआ ॥७॥

त्रिगुणं पठन्ति न विदुः एकेश्वरम् । अबोधेन केवलं दुःखं दुःखं च लभन्ते। ||७||

ਜਾ ਤਿਸੁ ਭਾਵੈ ਤਾ ਆਪਿ ਮਿਲਾਏ ॥
जा तिसु भावै ता आपि मिलाए ॥

यदा भगवतः प्रीतिः भवति तदा सः अस्मान् स्वेन सह संयोजयति।

ਗੁਰਸਬਦੀ ਸਹਸਾ ਦੂਖੁ ਚੁਕਾਏ ॥
गुरसबदी सहसा दूखु चुकाए ॥

गुरुस्य शबादस्य वचनेन संशयस्य, दुःखस्य च निवारणं भवति।

ਨਾਨਕ ਨਾਵੈ ਕੀ ਸਚੀ ਵਡਿਆਈ ਨਾਮੋ ਮੰਨਿ ਸੁਖੁ ਪਾਵਣਿਆ ॥੮॥੩੦॥੩੧॥
नानक नावै की सची वडिआई नामो मंनि सुखु पावणिआ ॥८॥३०॥३१॥

नानक सत्यं नाम माहात्म्यम्। नाम्नि विश्वासं कृत्वा शान्तिः लभ्यते। ||८||३०||३१||

ਮਾਝ ਮਹਲਾ ੩ ॥
माझ महला ३ ॥

माझ, तृतीय मेहलः १.

ਨਿਰਗੁਣੁ ਸਰਗੁਣੁ ਆਪੇ ਸੋਈ ॥
निरगुणु सरगुणु आपे सोई ॥

भगवान् एव अव्यक्तः असम्बद्धः च अस्ति; सः प्रकटः सम्बन्धितः च अस्ति।

ਤਤੁ ਪਛਾਣੈ ਸੋ ਪੰਡਿਤੁ ਹੋਈ ॥
ततु पछाणै सो पंडितु होई ॥

ये एतत् अत्यावश्यकं यथार्थं परिचिनुवन्ति ते सच्चिदानन्दाः, आध्यात्मिकविद्वान्।

ਆਪਿ ਤਰੈ ਸਗਲੇ ਕੁਲ ਤਾਰੈ ਹਰਿ ਨਾਮੁ ਮੰਨਿ ਵਸਾਵਣਿਆ ॥੧॥
आपि तरै सगले कुल तारै हरि नामु मंनि वसावणिआ ॥१॥

ते आत्मानं तारयन्ति, सर्वान् कुटुम्बान् पूर्वजान् च तारयन्ति, यदा ते भगवतः नाम मनसि निक्षिपन्ति। ||१||

ਹਉ ਵਾਰੀ ਜੀਉ ਵਾਰੀ ਹਰਿ ਰਸੁ ਚਖਿ ਸਾਦੁ ਪਾਵਣਿਆ ॥
हउ वारी जीउ वारी हरि रसु चखि सादु पावणिआ ॥

अहं यज्ञः, मे आत्मा यज्ञः, भगवतः सारस्य स्वादनानां, तस्य रसस्य च आस्वादकानां कृते।

ਹਰਿ ਰਸੁ ਚਾਖਹਿ ਸੇ ਜਨ ਨਿਰਮਲ ਨਿਰਮਲ ਨਾਮੁ ਧਿਆਵਣਿਆ ॥੧॥ ਰਹਾਉ ॥
हरि रसु चाखहि से जन निरमल निरमल नामु धिआवणिआ ॥१॥ रहाउ ॥

ये भगवतः तत्त्वमिदं आस्वादयन्ति ते शुद्धाः निर्मलाः भूताः । ध्यायन्ति अमलं नाम भगवतः नाम। ||१||विराम||

ਸੋ ਨਿਹਕਰਮੀ ਜੋ ਸਬਦੁ ਬੀਚਾਰੇ ॥
सो निहकरमी जो सबदु बीचारे ॥

शाबादं चिन्तयन्ति ये कर्मात् परा भवन्ति।

ਅੰਤਰਿ ਤਤੁ ਗਿਆਨਿ ਹਉਮੈ ਮਾਰੇ ॥
अंतरि ततु गिआनि हउमै मारे ॥

अहङ्कारं वशयन्ति, प्रज्ञासारं च प्राप्नुवन्ति, स्वसत्त्वे गहने।

ਨਾਮੁ ਪਦਾਰਥੁ ਨਉ ਨਿਧਿ ਪਾਏ ਤ੍ਰੈ ਗੁਣ ਮੇਟਿ ਸਮਾਵਣਿਆ ॥੨॥
नामु पदारथु नउ निधि पाए त्रै गुण मेटि समावणिआ ॥२॥

ते नामधनस्य नव निधिं प्राप्नुवन्ति। गुणत्रयमुत्तरमुत्थाय ते भगवता विलीनाः भवन्ति। ||२||

ਹਉਮੈ ਕਰੈ ਨਿਹਕਰਮੀ ਨ ਹੋਵੈ ॥
हउमै करै निहकरमी न होवै ॥

अहङ्कारं ये कर्म कुर्वन्ति ते कर्मात् परं न गच्छन्ति।

ਗੁਰਪਰਸਾਦੀ ਹਉਮੈ ਖੋਵੈ ॥
गुरपरसादी हउमै खोवै ॥

गुरुप्रसादेन एव अहङ्कारात् मुक्तः भवति।

ਅੰਤਰਿ ਬਿਬੇਕੁ ਸਦਾ ਆਪੁ ਵੀਚਾਰੇ ਗੁਰਸਬਦੀ ਗੁਣ ਗਾਵਣਿਆ ॥੩॥
अंतरि बिबेकु सदा आपु वीचारे गुरसबदी गुण गावणिआ ॥३॥

विवेकशीलचित्ताः, स्वात्मानं सततं परीक्षन्ते। गुरुस्य शबादस्य वचनस्य माध्यमेन ते भगवतः गौरवपूर्णस्तुतिं गायन्ति। ||३||

ਹਰਿ ਸਰੁ ਸਾਗਰੁ ਨਿਰਮਲੁ ਸੋਈ ॥
हरि सरु सागरु निरमलु सोई ॥

भगवान् परमं शुद्धो उदात्तो सागरः |

ਸੰਤ ਚੁਗਹਿ ਨਿਤ ਗੁਰਮੁਖਿ ਹੋਈ ॥
संत चुगहि नित गुरमुखि होई ॥

सन्तगुर्मुखाः नामं निरन्तरं चोदन्ति, यथा हंसाः समुद्रे मौक्तिकानि चोदन्ति।

ਇਸਨਾਨੁ ਕਰਹਿ ਸਦਾ ਦਿਨੁ ਰਾਤੀ ਹਉਮੈ ਮੈਲੁ ਚੁਕਾਵਣਿਆ ॥੪॥
इसनानु करहि सदा दिनु राती हउमै मैलु चुकावणिआ ॥४॥

स्नानं कुर्वन्ति नित्यं दिवारात्रौ अहङ्कारमलं प्रक्षाल्यते। ||४||

ਨਿਰਮਲ ਹੰਸਾ ਪ੍ਰੇਮ ਪਿਆਰਿ ॥
निरमल हंसा प्रेम पिआरि ॥

शुद्धहंसाः प्रेम्णा स्नेहेन च ।

ਹਰਿ ਸਰਿ ਵਸੈ ਹਉਮੈ ਮਾਰਿ ॥
हरि सरि वसै हउमै मारि ॥

भगवतः सागरे निवसन्, तेषां अहङ्कारं वशं कुरु।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430