माझ, तृतीय मेहलः १.
स्वेच्छा मनमुखाः पठन्ति पठन्ति च; ते पण्डित-आध्यात्मिकविदः इति उच्यन्ते।
द्वन्द्वप्रेमिणः तु ते घोरदुःखं प्राप्नुवन्ति।
दुराचारमत्ताः ते किमपि न अवगच्छन्ति। पुनर्जन्म भवन्ति, पुनः पुनः। ||१||
अहं यज्ञः, मम आत्मा यज्ञः, ये अहङ्कारं वशीकृत्य, भगवता सह एकीभवन्ति, तेभ्यः।
ते गुरुं सेवन्ते, तेषां मनसि भगवान् निवसति; ते सहजतया भगवतः उदात्ततत्त्वे पिबन्ति। ||१||विराम||
पण्डितो वेदं पठन्ति, परन्तु भगवतः तत्त्वं न प्राप्नुवन्ति।
माया मत्ताः विवादं कुर्वन्ति विमर्शं च कुर्वन्ति।
मूढबुद्धिजनाः सदा आध्यात्मिकतमसि भवन्ति। गुरमुखाः अवगच्छन्ति, भगवतः महिमा स्तुतिं गायन्ति च। ||२||
अवर्णनीयं केवलं शबादस्य सुन्दरवचनद्वारा एव वर्णितम् अस्ति।
गुरुशिक्षाद्वारा सत्यं मनसः प्रियं भवति।
ये सत्यानां सत्यतमं वदन्ति, अहोरात्रौ-तेषां मनः सत्येन ओतप्रोतम्। ||३||
ये सत्यानुरूपाः सन्ति, ते सत्यं प्रेम्णा पश्यन्ति।
भगवान् एव एतत् दानं ददाति; न पुनः गृह्णीयात्।
न लप्यते शठस्य मिथ्यावादस्य च मलिनता ये,
गुरुप्रसादेन जागृताः जागृताः भव, रात्रौ दिवा।
तेषां हृदयेषु गभीरं तिष्ठति भगवतः नाम निर्मलं नाम; तेषां प्रकाशः प्रकाशे विलीयते। ||५||
गुणत्रयस्य विषये पठन्ति, परन्तु भगवतः अत्यावश्यकं वास्तविकतां न जानन्ति ।
ते विस्मरन्ति प्रिमलेश्वरं, सर्वस्य प्रभवं, ते गुरुस्य शबदस्य वचनं न परिचिनोति।
ते भावात्मकसङ्गे निमग्नाः भवन्ति; ते किमपि सर्वथा न अवगच्छन्ति। गुरुस्य शबादस्य वचनस्य माध्यमेन भगवान् लभ्यते। ||६||
माया त्रिगुणा इति वेदा घोषयन्ति ।
स्वेच्छा मनमुखाः द्वन्द्वप्रेमिणः न अवगच्छन्ति।
त्रिगुणं पठन्ति न विदुः एकेश्वरम् । अबोधेन केवलं दुःखं दुःखं च लभन्ते। ||७||
यदा भगवतः प्रीतिः भवति तदा सः अस्मान् स्वेन सह संयोजयति।
गुरुस्य शबादस्य वचनेन संशयस्य, दुःखस्य च निवारणं भवति।
नानक सत्यं नाम माहात्म्यम्। नाम्नि विश्वासं कृत्वा शान्तिः लभ्यते। ||८||३०||३१||
माझ, तृतीय मेहलः १.
भगवान् एव अव्यक्तः असम्बद्धः च अस्ति; सः प्रकटः सम्बन्धितः च अस्ति।
ये एतत् अत्यावश्यकं यथार्थं परिचिनुवन्ति ते सच्चिदानन्दाः, आध्यात्मिकविद्वान्।
ते आत्मानं तारयन्ति, सर्वान् कुटुम्बान् पूर्वजान् च तारयन्ति, यदा ते भगवतः नाम मनसि निक्षिपन्ति। ||१||
अहं यज्ञः, मे आत्मा यज्ञः, भगवतः सारस्य स्वादनानां, तस्य रसस्य च आस्वादकानां कृते।
ये भगवतः तत्त्वमिदं आस्वादयन्ति ते शुद्धाः निर्मलाः भूताः । ध्यायन्ति अमलं नाम भगवतः नाम। ||१||विराम||
शाबादं चिन्तयन्ति ये कर्मात् परा भवन्ति।
अहङ्कारं वशयन्ति, प्रज्ञासारं च प्राप्नुवन्ति, स्वसत्त्वे गहने।
ते नामधनस्य नव निधिं प्राप्नुवन्ति। गुणत्रयमुत्तरमुत्थाय ते भगवता विलीनाः भवन्ति। ||२||
अहङ्कारं ये कर्म कुर्वन्ति ते कर्मात् परं न गच्छन्ति।
गुरुप्रसादेन एव अहङ्कारात् मुक्तः भवति।
विवेकशीलचित्ताः, स्वात्मानं सततं परीक्षन्ते। गुरुस्य शबादस्य वचनस्य माध्यमेन ते भगवतः गौरवपूर्णस्तुतिं गायन्ति। ||३||
भगवान् परमं शुद्धो उदात्तो सागरः |
सन्तगुर्मुखाः नामं निरन्तरं चोदन्ति, यथा हंसाः समुद्रे मौक्तिकानि चोदन्ति।
स्नानं कुर्वन्ति नित्यं दिवारात्रौ अहङ्कारमलं प्रक्षाल्यते। ||४||
शुद्धहंसाः प्रेम्णा स्नेहेन च ।
भगवतः सागरे निवसन्, तेषां अहङ्कारं वशं कुरु।