श्री गुरु ग्रन्थ साहिबः

पुटः - 939


ਤੀਰਥਿ ਨਾਈਐ ਸੁਖੁ ਫਲੁ ਪਾਈਐ ਮੈਲੁ ਨ ਲਾਗੈ ਕਾਈ ॥
तीरथि नाईऐ सुखु फलु पाईऐ मैलु न लागै काई ॥

तीर्थेषु पवित्रेषु तीर्थेषु स्नानं कुर्मः, शान्तिफलं च प्राप्नुमः; न च मलिनतायाः एकः अपि अस्मासु लसति।

ਗੋਰਖ ਪੂਤੁ ਲੋਹਾਰੀਪਾ ਬੋਲੈ ਜੋਗ ਜੁਗਤਿ ਬਿਧਿ ਸਾਈ ॥੭॥
गोरख पूतु लोहारीपा बोलै जोग जुगति बिधि साई ॥७॥

लुहारीपा इति गोरखस्य शिष्यः कथयति, एषः योगमार्गः।" ||७||

ਹਾਟੀ ਬਾਟੀ ਨੀਦ ਨ ਆਵੈ ਪਰ ਘਰਿ ਚਿਤੁ ਨ ਡੁੋਲਾਈ ॥
हाटी बाटी नीद न आवै पर घरि चितु न डुोलाई ॥

भण्डारेषु मार्गे च मा स्वपितु; मा तव चेतना अन्यस्य गृहं लोभयतु।

ਬਿਨੁ ਨਾਵੈ ਮਨੁ ਟੇਕ ਨ ਟਿਕਈ ਨਾਨਕ ਭੂਖ ਨ ਜਾਈ ॥
बिनु नावै मनु टेक न टिकई नानक भूख न जाई ॥

नाम विना मनसः दृढः आश्रयः नास्ति; नानक इयं क्षुधा न प्रयाति कदाचन |

ਹਾਟੁ ਪਟਣੁ ਘਰੁ ਗੁਰੂ ਦਿਖਾਇਆ ਸਹਜੇ ਸਚੁ ਵਾਪਾਰੋ ॥
हाटु पटणु घरु गुरू दिखाइआ सहजे सचु वापारो ॥

गुरुः मम स्वस्य हृदयस्य गृहस्य अन्तः भण्डारं नगरं च प्रकाशितवान्, यत्र अहं सहजतया सच्चा व्यापारं करोमि।

ਖੰਡਿਤ ਨਿਦ੍ਰਾ ਅਲਪ ਅਹਾਰੰ ਨਾਨਕ ਤਤੁ ਬੀਚਾਰੋ ॥੮॥
खंडित निद्रा अलप अहारं नानक ततु बीचारो ॥८॥

अल्पं निद्रां कुरुत, अल्पं खादतु; प्रज्ञातत्त्वमिदं नानक । ||८||

ਦਰਸਨੁ ਭੇਖ ਕਰਹੁ ਜੋਗਿੰਦ੍ਰਾ ਮੁੰਦ੍ਰਾ ਝੋਲੀ ਖਿੰਥਾ ॥
दरसनु भेख करहु जोगिंद्रा मुंद्रा झोली खिंथा ॥

"गोरखानुयायिनां योगीसम्प्रदायस्य वस्त्रं धारय; कुण्डलं, याचना-बटुकं, पट्टितं कोटं च धारयतु।"

ਬਾਰਹ ਅੰਤਰਿ ਏਕੁ ਸਰੇਵਹੁ ਖਟੁ ਦਰਸਨ ਇਕ ਪੰਥਾ ॥
बारह अंतरि एकु सरेवहु खटु दरसन इक पंथा ॥

योगस्य द्वादशविद्यालयेषु अस्माकं विद्यालयः सर्वोच्चः अस्ति; षट् दर्शनविद्यालयेषु अस्माकं सर्वोत्तमः मार्गः अस्ति।

ਇਨ ਬਿਧਿ ਮਨੁ ਸਮਝਾਈਐ ਪੁਰਖਾ ਬਾਹੁੜਿ ਚੋਟ ਨ ਖਾਈਐ ॥
इन बिधि मनु समझाईऐ पुरखा बाहुड़ि चोट न खाईऐ ॥

एषः एव मार्गः मनः उपदेशः, अतः भवन्तः पुनः कदापि ताडनं न प्राप्नुयुः” इति ।

ਨਾਨਕੁ ਬੋਲੈ ਗੁਰਮੁਖਿ ਬੂਝੈ ਜੋਗ ਜੁਗਤਿ ਇਵ ਪਾਈਐ ॥੯॥
नानकु बोलै गुरमुखि बूझै जोग जुगति इव पाईऐ ॥९॥

नानकः वदति- गुरमुखः अवगच्छति; एषः एव मार्गः योगः प्राप्यते। ||९||

ਅੰਤਰਿ ਸਬਦੁ ਨਿਰੰਤਰਿ ਮੁਦ੍ਰਾ ਹਉਮੈ ਮਮਤਾ ਦੂਰਿ ਕਰੀ ॥
अंतरि सबदु निरंतरि मुद्रा हउमै ममता दूरि करी ॥

शब्दस्य वचने गहने नित्यं अवशोषणं भवतः कर्णवलयः भवतु; अहंकारं आसक्तिं च निर्मूलयन्तु।

ਕਾਮੁ ਕ੍ਰੋਧੁ ਅਹੰਕਾਰੁ ਨਿਵਾਰੈ ਗੁਰ ਕੈ ਸਬਦਿ ਸੁ ਸਮਝ ਪਰੀ ॥
कामु क्रोधु अहंकारु निवारै गुर कै सबदि सु समझ परी ॥

यौनकामं, क्रोधं, अहंकारं च परित्यजन्तु, गुरुस्य शबादस्य वचनस्य माध्यमेन च यथार्थबोधं प्राप्नुवन्तु।

ਖਿੰਥਾ ਝੋਲੀ ਭਰਿਪੁਰਿ ਰਹਿਆ ਨਾਨਕ ਤਾਰੈ ਏਕੁ ਹਰੀ ॥
खिंथा झोली भरिपुरि रहिआ नानक तारै एकु हरी ॥

भवतः पट्टिकायुक्तं कोटं भिक्षाटनं च पश्यतु भगवन्तं सर्वत्र व्याप्तं व्याप्तं च; एकेश्वरो त्वां पारं वहति नानक ।

ਸਾਚਾ ਸਾਹਿਬੁ ਸਾਚੀ ਨਾਈ ਪਰਖੈ ਗੁਰ ਕੀ ਬਾਤ ਖਰੀ ॥੧੦॥
साचा साहिबु साची नाई परखै गुर की बात खरी ॥१०॥

सत्यं अस्माकं प्रभुः गुरुः सत्यं तस्य नाम। तद्विश्लेष्य गुरुवचनं सत्यं ज्ञास्यसि। ||१०||

ਊਂਧਉ ਖਪਰੁ ਪੰਚ ਭੂ ਟੋਪੀ ॥
ऊंधउ खपरु पंच भू टोपी ॥

संसारविरक्तिः मनः विमुखं भवतु, एतत् ते भिक्षाकटोरा भवतु । पञ्चतत्त्वानां पाठाः तव टोपी भवतु।

ਕਾਂਇਆ ਕੜਾਸਣੁ ਮਨੁ ਜਾਗੋਟੀ ॥
कांइआ कड़ासणु मनु जागोटी ॥

शरीरं तव ध्यानचटं, मनः कटिवस्त्रं भवतु।

ਸਤੁ ਸੰਤੋਖੁ ਸੰਜਮੁ ਹੈ ਨਾਲਿ ॥
सतु संतोखु संजमु है नालि ॥

सत्यं, सन्तोषं, आत्म-अनुशासनं च भवतः सहचराः भवन्तु।

ਨਾਨਕ ਗੁਰਮੁਖਿ ਨਾਮੁ ਸਮਾਲਿ ॥੧੧॥
नानक गुरमुखि नामु समालि ॥११॥

नानक गुरमुखः नाम भगवतः नाम वसति। ||११||

ਕਵਨੁ ਸੁ ਗੁਪਤਾ ਕਵਨੁ ਸੁ ਮੁਕਤਾ ॥
कवनु सु गुपता कवनु सु मुकता ॥

"को निगूढः? कः मुक्तः?"

ਕਵਨੁ ਸੁ ਅੰਤਰਿ ਬਾਹਰਿ ਜੁਗਤਾ ॥
कवनु सु अंतरि बाहरि जुगता ॥

अन्तः बहिश्च कः एकीकृतः ?

ਕਵਨੁ ਸੁ ਆਵੈ ਕਵਨੁ ਸੁ ਜਾਇ ॥
कवनु सु आवै कवनु सु जाइ ॥

कः आगच्छति, कः गच्छति?

ਕਵਨੁ ਸੁ ਤ੍ਰਿਭਵਣਿ ਰਹਿਆ ਸਮਾਇ ॥੧੨॥
कवनु सु त्रिभवणि रहिआ समाइ ॥१२॥

कः व्याप्तः व्याप्तः त्रैलोक्यम्?" ||१२||

ਘਟਿ ਘਟਿ ਗੁਪਤਾ ਗੁਰਮੁਖਿ ਮੁਕਤਾ ॥
घटि घटि गुपता गुरमुखि मुकता ॥

सः एकैकस्य हृदयस्य अन्तः निगूढः अस्ति। गुरमुखः मुक्तः भवति।

ਅੰਤਰਿ ਬਾਹਰਿ ਸਬਦਿ ਸੁ ਜੁਗਤਾ ॥
अंतरि बाहरि सबदि सु जुगता ॥

शाबादस्य वचनस्य माध्यमेन अन्तः बहिः च एकीकृतः भवति।

ਮਨਮੁਖਿ ਬਿਨਸੈ ਆਵੈ ਜਾਇ ॥
मनमुखि बिनसै आवै जाइ ॥

स्वेच्छा मनमुखं नश्यति, आगच्छति गच्छति च।

ਨਾਨਕ ਗੁਰਮੁਖਿ ਸਾਚਿ ਸਮਾਇ ॥੧੩॥
नानक गुरमुखि साचि समाइ ॥१३॥

हे नानक गुरमुख सत्ये विलीयते। ||१३||

ਕਿਉ ਕਰਿ ਬਾਧਾ ਸਰਪਨਿ ਖਾਧਾ ॥
किउ करि बाधा सरपनि खाधा ॥

"कथं बन्धे स्थाप्यते, मयनागेन च भक्षितः?"

ਕਿਉ ਕਰਿ ਖੋਇਆ ਕਿਉ ਕਰਿ ਲਾਧਾ ॥
किउ करि खोइआ किउ करि लाधा ॥

कथं हानिः कथं च लभ्यते ।

ਕਿਉ ਕਰਿ ਨਿਰਮਲੁ ਕਿਉ ਕਰਿ ਅੰਧਿਆਰਾ ॥
किउ करि निरमलु किउ करि अंधिआरा ॥

कथं निर्मलः शुद्धश्च भवति ? कथं अविद्यायाः तमः अपहृतः ?

ਇਹੁ ਤਤੁ ਬੀਚਾਰੈ ਸੁ ਗੁਰੂ ਹਮਾਰਾ ॥੧੪॥
इहु ततु बीचारै सु गुरू हमारा ॥१४॥

यथार्थतत्त्वमिदं यः विज्ञास्यति स नो गुरुः।" ||१४||

ਦੁਰਮਤਿ ਬਾਧਾ ਸਰਪਨਿ ਖਾਧਾ ॥
दुरमति बाधा सरपनि खाधा ॥

मनुष्यः दुर्बुद्ध्या बद्धः, माया नागेन च भक्षितः।

ਮਨਮੁਖਿ ਖੋਇਆ ਗੁਰਮੁਖਿ ਲਾਧਾ ॥
मनमुखि खोइआ गुरमुखि लाधा ॥

स्वेच्छा मनमुखः हानिं करोति, गुरमुखं च लभते।

ਸਤਿਗੁਰੁ ਮਿਲੈ ਅੰਧੇਰਾ ਜਾਇ ॥
सतिगुरु मिलै अंधेरा जाइ ॥

सत्यगुरुं मिलित्वा अन्धकारं निवर्तते।

ਨਾਨਕ ਹਉਮੈ ਮੇਟਿ ਸਮਾਇ ॥੧੫॥
नानक हउमै मेटि समाइ ॥१५॥

अहङ्कारनिर्मूलनं नानक भगवति विलीयते | ||१५||

ਸੁੰਨ ਨਿਰੰਤਰਿ ਦੀਜੈ ਬੰਧੁ ॥
सुंन निरंतरि दीजै बंधु ॥

अन्तः गहने केन्द्रितः, सम्यक् अवशोषणे,

ਉਡੈ ਨ ਹੰਸਾ ਪੜੈ ਨ ਕੰਧੁ ॥
उडै न हंसा पड़ै न कंधु ॥

आत्मा हंसः न उड्डीयते, देहभित्तिः न पतति।

ਸਹਜ ਗੁਫਾ ਘਰੁ ਜਾਣੈ ਸਾਚਾ ॥
सहज गुफा घरु जाणै साचा ॥

तदा, तस्य यथार्थं गृहं सहजशान्तिगुहायां वर्तते इति ज्ञायते ।

ਨਾਨਕ ਸਾਚੇ ਭਾਵੈ ਸਾਚਾ ॥੧੬॥
नानक साचे भावै साचा ॥१६॥

सत्यवादिनां प्रेम करोति नानक । ||१६||

ਕਿਸੁ ਕਾਰਣਿ ਗ੍ਰਿਹੁ ਤਜਿਓ ਉਦਾਸੀ ॥
किसु कारणि ग्रिहु तजिओ उदासी ॥

"किमर्थं त्वं गृहं त्यक्त्वा भ्रमणशीलः उदासी अभवः?

ਕਿਸੁ ਕਾਰਣਿ ਇਹੁ ਭੇਖੁ ਨਿਵਾਸੀ ॥
किसु कारणि इहु भेखु निवासी ॥

किमर्थं त्वया एतानि धर्मवस्त्राणि स्वीकृतानि?

ਕਿਸੁ ਵਖਰ ਕੇ ਤੁਮ ਵਣਜਾਰੇ ॥
किसु वखर के तुम वणजारे ॥

भवन्तः किं व्यापारं कुर्वन्ति ?

ਕਿਉ ਕਰਿ ਸਾਥੁ ਲੰਘਾਵਹੁ ਪਾਰੇ ॥੧੭॥
किउ करि साथु लंघावहु पारे ॥१७॥

कथं परान् त्वया सह पारयिष्यसि?" ||१७||

ਗੁਰਮੁਖਿ ਖੋਜਤ ਭਏ ਉਦਾਸੀ ॥
गुरमुखि खोजत भए उदासी ॥

अहं गुरमुखान् अन्वेषमाणः भ्रमणशीलः उदासी अभवम्।

ਦਰਸਨ ਕੈ ਤਾਈ ਭੇਖ ਨਿਵਾਸੀ ॥
दरसन कै ताई भेख निवासी ॥

भगवतः दर्शनस्य धन्यदर्शनार्थिनः एतानि वस्त्राणि मया स्वीकृतानि।

ਸਾਚ ਵਖਰ ਕੇ ਹਮ ਵਣਜਾਰੇ ॥
साच वखर के हम वणजारे ॥

अहं सत्यस्य वणिजस्य व्यापारं करोमि।

ਨਾਨਕ ਗੁਰਮੁਖਿ ਉਤਰਸਿ ਪਾਰੇ ॥੧੮॥
नानक गुरमुखि उतरसि पारे ॥१८॥

नानक गुरमुखत्वेन अन्यान् पारं वहामि | ||१८||

ਕਿਤੁ ਬਿਧਿ ਪੁਰਖਾ ਜਨਮੁ ਵਟਾਇਆ ॥
कितु बिधि पुरखा जनमु वटाइआ ॥

"भवता जीवनस्य मार्गः कथं परिवर्तितः?"

ਕਾਹੇ ਕਉ ਤੁਝੁ ਇਹੁ ਮਨੁ ਲਾਇਆ ॥
काहे कउ तुझु इहु मनु लाइआ ॥

भवता मनः केन सह सम्बद्धम् ?


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430