श्री गुरु ग्रन्थ साहिबः

पुटः - 948


ਸੋ ਸਹੁ ਸਾਂਤਿ ਨ ਦੇਵਈ ਕਿਆ ਚਲੈ ਤਿਸੁ ਨਾਲਿ ॥
सो सहु सांति न देवई किआ चलै तिसु नालि ॥

मम पतिना भगवता शान्तिं शान्तिं च न दत्तम्; तस्य सह किं कार्यं करिष्यति ?

ਗੁਰਪਰਸਾਦੀ ਹਰਿ ਧਿਆਈਐ ਅੰਤਰਿ ਰਖੀਐ ਉਰ ਧਾਰਿ ॥
गुरपरसादी हरि धिआईऐ अंतरि रखीऐ उर धारि ॥

गुरुप्रसादेन भगवन्तं ध्यायामि; अहं तं हृदयस्य अन्तः गभीरं निक्षिपामि।

ਨਾਨਕ ਘਰਿ ਬੈਠਿਆ ਸਹੁ ਪਾਇਆ ਜਾ ਕਿਰਪਾ ਕੀਤੀ ਕਰਤਾਰਿ ॥੧॥
नानक घरि बैठिआ सहु पाइआ जा किरपा कीती करतारि ॥१॥

हे नानक, स्वगृहे उपविष्टा, सा स्वपतिं भगवन्तं विन्दति, यदा प्रजापतिः तस्य प्रसादं ददाति। ||१||

ਮਃ ੩ ॥
मः ३ ॥

तृतीय मेहलः १.

ਧੰਧਾ ਧਾਵਤ ਦਿਨੁ ਗਇਆ ਰੈਣਿ ਗਵਾਈ ਸੋਇ ॥
धंधा धावत दिनु गइआ रैणि गवाई सोइ ॥

लौकिककार्यानुसृत्य दिवसः अपव्ययः भवति, निद्रायां गच्छति निशा।

ਕੂੜੁ ਬੋਲਿ ਬਿਖੁ ਖਾਇਆ ਮਨਮੁਖਿ ਚਲਿਆ ਰੋਇ ॥
कूड़ु बोलि बिखु खाइआ मनमुखि चलिआ रोइ ॥

अनृतं वदन् विषं खादति; स्वेच्छा मनमुखः प्रयाति दुःखेन क्रन्दन् |

ਸਿਰੈ ਉਪਰਿ ਜਮ ਡੰਡੁ ਹੈ ਦੂਜੈ ਭਾਇ ਪਤਿ ਖੋਇ ॥
सिरै उपरि जम डंडु है दूजै भाइ पति खोइ ॥

मृत्युदूतः मर्त्यस्य शिरसि स्वस्य गदां धारयति; द्वैतप्रेमेण गौरवं नष्टं करोति।

ਹਰਿ ਨਾਮੁ ਕਦੇ ਨ ਚੇਤਿਓ ਫਿਰਿ ਆਵਣ ਜਾਣਾ ਹੋਇ ॥
हरि नामु कदे न चेतिओ फिरि आवण जाणा होइ ॥

सः कदापि भगवतः नाम अपि न चिन्तयति; पुनः पुनः पुनर्जन्मनि आगच्छति गच्छति च।

ਗੁਰਪਰਸਾਦੀ ਹਰਿ ਮਨਿ ਵਸੈ ਜਮ ਡੰਡੁ ਨ ਲਾਗੈ ਕੋਇ ॥
गुरपरसादी हरि मनि वसै जम डंडु न लागै कोइ ॥

यदि तु गुरुप्रसादेन भगवतः नाम तस्य मनसि निवसति तर्हि मृत्युदूतः तं गदया न प्रहरति।

ਨਾਨਕ ਸਹਜੇ ਮਿਲਿ ਰਹੈ ਕਰਮਿ ਪਰਾਪਤਿ ਹੋਇ ॥੨॥
नानक सहजे मिलि रहै करमि परापति होइ ॥२॥

ततः प्रसादं प्राप्य भगवते सहजतया विलीयते नानक। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਇਕਿ ਆਪਣੀ ਸਿਫਤੀ ਲਾਇਅਨੁ ਦੇ ਸਤਿਗੁਰ ਮਤੀ ॥
इकि आपणी सिफती लाइअनु दे सतिगुर मती ॥

केचन तस्य स्तुतिभिः सह सम्बद्धाः सन्ति, यदा भगवान् तान् गुरुशिक्षाभिः आशीर्वादं ददाति।

ਇਕਨਾ ਨੋ ਨਾਉ ਬਖਸਿਓਨੁ ਅਸਥਿਰੁ ਹਰਿ ਸਤੀ ॥
इकना नो नाउ बखसिओनु असथिरु हरि सती ॥

केचिदनाम्नाऽनित्यस्य सत्येश्वरस्य धन्याः ।

ਪਉਣੁ ਪਾਣੀ ਬੈਸੰਤਰੋ ਹੁਕਮਿ ਕਰਹਿ ਭਗਤੀ ॥
पउणु पाणी बैसंतरो हुकमि करहि भगती ॥

जलं वायुः अग्निः च तस्य इच्छातः तं भजन्तु।

ਏਨਾ ਨੋ ਭਉ ਅਗਲਾ ਪੂਰੀ ਬਣਤ ਬਣਤੀ ॥
एना नो भउ अगला पूरी बणत बणती ॥

ते ईश्वरभयेन धारिताः सन्ति; तेन सिद्धं रूपं निर्मितम्।

ਸਭੁ ਇਕੋ ਹੁਕਮੁ ਵਰਤਦਾ ਮੰਨਿਐ ਸੁਖੁ ਪਾਈ ॥੩॥
सभु इको हुकमु वरतदा मंनिऐ सुखु पाई ॥३॥

हुकम्, एकस्य भगवतः आज्ञा सर्वव्यापी अस्ति; तत् स्वीकृत्य शान्तिः लभ्यते। ||३||

ਸਲੋਕੁ ॥
सलोकु ॥

सलोक् : १.

ਕਬੀਰ ਕਸਉਟੀ ਰਾਮ ਕੀ ਝੂਠਾ ਟਿਕੈ ਨ ਕੋਇ ॥
कबीर कसउटी राम की झूठा टिकै न कोइ ॥

कबीर, तादृशः भगवतः स्पर्शशिला; मिथ्या तत् स्पर्शमपि कर्तुं न शक्नोति।

ਰਾਮ ਕਸਉਟੀ ਸੋ ਸਹੈ ਜੋ ਮਰਜੀਵਾ ਹੋਇ ॥੧॥
राम कसउटी सो सहै जो मरजीवा होइ ॥१॥

स एव एतां परीक्षां भगवतः जीवति मृतः तिष्ठति । ||१||

ਮਃ ੩ ॥
मः ३ ॥

तृतीय मेहलः १.

ਕਿਉ ਕਰਿ ਇਹੁ ਮਨੁ ਮਾਰੀਐ ਕਿਉ ਕਰਿ ਮਿਰਤਕੁ ਹੋਇ ॥
किउ करि इहु मनु मारीऐ किउ करि मिरतकु होइ ॥

कथमिदं मनः जियते ? कथं हन्यते ?

ਕਹਿਆ ਸਬਦੁ ਨ ਮਾਨਈ ਹਉਮੈ ਛਡੈ ਨ ਕੋਇ ॥
कहिआ सबदु न मानई हउमै छडै न कोइ ॥

शब्दवचनं यदि न स्वीकरोति अहङ्कारः न प्रयाति ।

ਗੁਰਪਰਸਾਦੀ ਹਉਮੈ ਛੁਟੈ ਜੀਵਨ ਮੁਕਤੁ ਸੋ ਹੋਇ ॥
गुरपरसादी हउमै छुटै जीवन मुकतु सो होइ ॥

गुरुप्रसादेन अहंकारः निर्मूलितः भवति, ततः, एकः जीवन् मुक्तः - जीवितः एव मुक्तः भवति।

ਨਾਨਕ ਜਿਸ ਨੋ ਬਖਸੇ ਤਿਸੁ ਮਿਲੈ ਤਿਸੁ ਬਿਘਨੁ ਨ ਲਾਗੈ ਕੋਇ ॥੨॥
नानक जिस नो बखसे तिसु मिलै तिसु बिघनु न लागै कोइ ॥२॥

यं भगवता क्षमते स संयुज्यते नानक ततो न विघ्नास्तस्य मार्गं बाधते । ||२||

ਮਃ ੩ ॥
मः ३ ॥

तृतीय मेहलः १.

ਜੀਵਤ ਮਰਣਾ ਸਭੁ ਕੋ ਕਹੈ ਜੀਵਨ ਮੁਕਤਿ ਕਿਉ ਹੋਇ ॥
जीवत मरणा सभु को कहै जीवन मुकति किउ होइ ॥

सर्वे जीवन्तः एव मृताः इति वक्तुं शक्नुवन्ति; कथं ते जीविताः मुक्ताः भवेयुः?

ਭੈ ਕਾ ਸੰਜਮੁ ਜੇ ਕਰੇ ਦਾਰੂ ਭਾਉ ਲਾਏਇ ॥
भै का संजमु जे करे दारू भाउ लाएइ ॥

यदि कश्चित् ईश्वरभयेन आत्मनः संयमं करोति, ईश्वरप्रेमस्य औषधं च सेवते।

ਅਨਦਿਨੁ ਗੁਣ ਗਾਵੈ ਸੁਖ ਸਹਜੇ ਬਿਖੁ ਭਵਜਲੁ ਨਾਮਿ ਤਰੇਇ ॥
अनदिनु गुण गावै सुख सहजे बिखु भवजलु नामि तरेइ ॥

रात्रौ दिवा च भगवतः महिमा स्तुतिं गायति। आकाशशान्तिं शान्तिं च विषं भयानकं जगत्-सागरं लङ्घयति, भगवतः नाम नामद्वारा।

ਨਾਨਕ ਗੁਰਮੁਖਿ ਪਾਈਐ ਜਾ ਕਉ ਨਦਰਿ ਕਰੇਇ ॥੩॥
नानक गुरमुखि पाईऐ जा कउ नदरि करेइ ॥३॥

हे नानक गुरमुख भगवन्तं विन्दति; सः स्वस्य अनुग्रहदृष्ट्या धन्यः अस्ति। ||३||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਦੂਜਾ ਭਾਉ ਰਚਾਇਓਨੁ ਤ੍ਰੈ ਗੁਣ ਵਰਤਾਰਾ ॥
दूजा भाउ रचाइओनु त्रै गुण वरतारा ॥

ईश्वरः द्वैतप्रेमं सृष्टवान्, त्रिगुणाः च ये जगत् व्याप्ताः सन्ति।

ਬ੍ਰਹਮਾ ਬਿਸਨੁ ਮਹੇਸੁ ਉਪਾਇਅਨੁ ਹੁਕਮਿ ਕਮਾਵਨਿ ਕਾਰਾ ॥
ब्रहमा बिसनु महेसु उपाइअनु हुकमि कमावनि कारा ॥

ब्रह्मविष्णुं शिवं च सृष्ट्वा स्वेच्छानुसारिणः।

ਪੰਡਿਤ ਪੜਦੇ ਜੋਤਕੀ ਨਾ ਬੂਝਹਿ ਬੀਚਾਰਾ ॥
पंडित पड़दे जोतकी ना बूझहि बीचारा ॥

पण्डिताः, धर्मविदः, ज्योतिषिणः च स्वपुस्तकानि अधीत्य चिन्तनं न अवगच्छन्ति ।

ਸਭੁ ਕਿਛੁ ਤੇਰਾ ਖੇਲੁ ਹੈ ਸਚੁ ਸਿਰਜਣਹਾਰਾ ॥
सभु किछु तेरा खेलु है सचु सिरजणहारा ॥

सर्वं तव क्रीडा सत्यं प्रजापति भगवन् |

ਜਿਸੁ ਭਾਵੈ ਤਿਸੁ ਬਖਸਿ ਲੈਹਿ ਸਚਿ ਸਬਦਿ ਸਮਾਈ ॥੪॥
जिसु भावै तिसु बखसि लैहि सचि सबदि समाई ॥४॥

यथा त्वां रोचते तथा क्षमायाः आशीर्वादं ददासि, शबादस्य सत्यवचने विलीयते च। ||४||

ਸਲੋਕੁ ਮਃ ੩ ॥
सलोकु मः ३ ॥

सलोक, तृतीय मेहल : १.

ਮਨ ਕਾ ਝੂਠਾ ਝੂਠੁ ਕਮਾਵੈ ॥
मन का झूठा झूठु कमावै ॥

मिथ्यामनसः पुरुषः मिथ्यात्वम् आचरति।

ਮਾਇਆ ਨੋ ਫਿਰੈ ਤਪਾ ਸਦਾਵੈ ॥
माइआ नो फिरै तपा सदावै ॥

सः मायाम् अनुसृत्य धावति, तथापि अनुशासितध्यानपुरुषत्वेन अभिनयं करोति।

ਭਰਮੇ ਭੂਲਾ ਸਭਿ ਤੀਰਥ ਗਹੈ ॥
भरमे भूला सभि तीरथ गहै ॥

सन्देहमोहितः सर्वानि तीर्थानि तीर्थानि भ्रमति ।

ਓਹੁ ਤਪਾ ਕੈਸੇ ਪਰਮ ਗਤਿ ਲਹੈ ॥
ओहु तपा कैसे परम गति लहै ॥

एवंविधः अनुशासितध्यानशीलः कथं परमं पदं प्राप्नुयात्।

ਗੁਰਪਰਸਾਦੀ ਕੋ ਸਚੁ ਕਮਾਵੈ ॥
गुरपरसादी को सचु कमावै ॥

गुरुप्रसादेन सत्यं जीवति।

ਨਾਨਕ ਸੋ ਤਪਾ ਮੋਖੰਤਰੁ ਪਾਵੈ ॥੧॥
नानक सो तपा मोखंतरु पावै ॥१॥

तादृशः अनुशासितध्यानपुरुषः मुक्तिं लभते नानक। ||१||

ਮਃ ੩ ॥
मः ३ ॥

तृतीय मेहलः १.

ਸੋ ਤਪਾ ਜਿ ਇਹੁ ਤਪੁ ਘਾਲੇ ॥
सो तपा जि इहु तपु घाले ॥

स एव अनुशासितध्यानपुरुषः, यः एतत् स्वानुशासनम् आचरति।

ਸਤਿਗੁਰ ਨੋ ਮਿਲੈ ਸਬਦੁ ਸਮਾਲੇ ॥
सतिगुर नो मिलै सबदु समाले ॥

सच्चे गुरुणा सह मिलित्वा शब्दवचनस्य चिन्तनं करोति।

ਸਤਿਗੁਰ ਕੀ ਸੇਵਾ ਇਹੁ ਤਪੁ ਪਰਵਾਣੁ ॥
सतिगुर की सेवा इहु तपु परवाणु ॥

सच्चे गुरुसेवना - यह एक ही स्वीकार्य अनुशासित ध्यान।

ਨਾਨਕ ਸੋ ਤਪਾ ਦਰਗਹਿ ਪਾਵੈ ਮਾਣੁ ॥੨॥
नानक सो तपा दरगहि पावै माणु ॥२॥

एवंविधः अनुशासितध्यानपुरुषः भगवतः प्राङ्गणे सत्कृतः नानक। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਰਾਤਿ ਦਿਨਸੁ ਉਪਾਇਅਨੁ ਸੰਸਾਰ ਕੀ ਵਰਤਣਿ ॥
राति दिनसु उपाइअनु संसार की वरतणि ॥

सृजत रात्रिं दिवं च, जगतः कर्मणां कृते।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430