मम पतिना भगवता शान्तिं शान्तिं च न दत्तम्; तस्य सह किं कार्यं करिष्यति ?
गुरुप्रसादेन भगवन्तं ध्यायामि; अहं तं हृदयस्य अन्तः गभीरं निक्षिपामि।
हे नानक, स्वगृहे उपविष्टा, सा स्वपतिं भगवन्तं विन्दति, यदा प्रजापतिः तस्य प्रसादं ददाति। ||१||
तृतीय मेहलः १.
लौकिककार्यानुसृत्य दिवसः अपव्ययः भवति, निद्रायां गच्छति निशा।
अनृतं वदन् विषं खादति; स्वेच्छा मनमुखः प्रयाति दुःखेन क्रन्दन् |
मृत्युदूतः मर्त्यस्य शिरसि स्वस्य गदां धारयति; द्वैतप्रेमेण गौरवं नष्टं करोति।
सः कदापि भगवतः नाम अपि न चिन्तयति; पुनः पुनः पुनर्जन्मनि आगच्छति गच्छति च।
यदि तु गुरुप्रसादेन भगवतः नाम तस्य मनसि निवसति तर्हि मृत्युदूतः तं गदया न प्रहरति।
ततः प्रसादं प्राप्य भगवते सहजतया विलीयते नानक। ||२||
पौरी : १.
केचन तस्य स्तुतिभिः सह सम्बद्धाः सन्ति, यदा भगवान् तान् गुरुशिक्षाभिः आशीर्वादं ददाति।
केचिदनाम्नाऽनित्यस्य सत्येश्वरस्य धन्याः ।
जलं वायुः अग्निः च तस्य इच्छातः तं भजन्तु।
ते ईश्वरभयेन धारिताः सन्ति; तेन सिद्धं रूपं निर्मितम्।
हुकम्, एकस्य भगवतः आज्ञा सर्वव्यापी अस्ति; तत् स्वीकृत्य शान्तिः लभ्यते। ||३||
सलोक् : १.
कबीर, तादृशः भगवतः स्पर्शशिला; मिथ्या तत् स्पर्शमपि कर्तुं न शक्नोति।
स एव एतां परीक्षां भगवतः जीवति मृतः तिष्ठति । ||१||
तृतीय मेहलः १.
कथमिदं मनः जियते ? कथं हन्यते ?
शब्दवचनं यदि न स्वीकरोति अहङ्कारः न प्रयाति ।
गुरुप्रसादेन अहंकारः निर्मूलितः भवति, ततः, एकः जीवन् मुक्तः - जीवितः एव मुक्तः भवति।
यं भगवता क्षमते स संयुज्यते नानक ततो न विघ्नास्तस्य मार्गं बाधते । ||२||
तृतीय मेहलः १.
सर्वे जीवन्तः एव मृताः इति वक्तुं शक्नुवन्ति; कथं ते जीविताः मुक्ताः भवेयुः?
यदि कश्चित् ईश्वरभयेन आत्मनः संयमं करोति, ईश्वरप्रेमस्य औषधं च सेवते।
रात्रौ दिवा च भगवतः महिमा स्तुतिं गायति। आकाशशान्तिं शान्तिं च विषं भयानकं जगत्-सागरं लङ्घयति, भगवतः नाम नामद्वारा।
हे नानक गुरमुख भगवन्तं विन्दति; सः स्वस्य अनुग्रहदृष्ट्या धन्यः अस्ति। ||३||
पौरी : १.
ईश्वरः द्वैतप्रेमं सृष्टवान्, त्रिगुणाः च ये जगत् व्याप्ताः सन्ति।
ब्रह्मविष्णुं शिवं च सृष्ट्वा स्वेच्छानुसारिणः।
पण्डिताः, धर्मविदः, ज्योतिषिणः च स्वपुस्तकानि अधीत्य चिन्तनं न अवगच्छन्ति ।
सर्वं तव क्रीडा सत्यं प्रजापति भगवन् |
यथा त्वां रोचते तथा क्षमायाः आशीर्वादं ददासि, शबादस्य सत्यवचने विलीयते च। ||४||
सलोक, तृतीय मेहल : १.
मिथ्यामनसः पुरुषः मिथ्यात्वम् आचरति।
सः मायाम् अनुसृत्य धावति, तथापि अनुशासितध्यानपुरुषत्वेन अभिनयं करोति।
सन्देहमोहितः सर्वानि तीर्थानि तीर्थानि भ्रमति ।
एवंविधः अनुशासितध्यानशीलः कथं परमं पदं प्राप्नुयात्।
गुरुप्रसादेन सत्यं जीवति।
तादृशः अनुशासितध्यानपुरुषः मुक्तिं लभते नानक। ||१||
तृतीय मेहलः १.
स एव अनुशासितध्यानपुरुषः, यः एतत् स्वानुशासनम् आचरति।
सच्चे गुरुणा सह मिलित्वा शब्दवचनस्य चिन्तनं करोति।
सच्चे गुरुसेवना - यह एक ही स्वीकार्य अनुशासित ध्यान।
एवंविधः अनुशासितध्यानपुरुषः भगवतः प्राङ्गणे सत्कृतः नानक। ||२||
पौरी : १.
सृजत रात्रिं दिवं च, जगतः कर्मणां कृते।