सत्कर्म विना किञ्चिदपि न प्राप्नोति किञ्चिदपि कामयेत् ।
पुनर्जन्मनि आगमनं गमनं च, जन्ममरणं च समाप्तं भवति, गुरुस्य शबादस्य वचनस्य माध्यमेन।
स्वयं करोति, अतः कस्मै वयं शिकायतुं शक्नुमः? अन्यः सर्वथा नास्ति। ||१६||
सलोक, तृतीय मेहल : १.
इह लोके सन्ताः धनं अर्जयन्ति; ते सत्यगुरुद्वारा ईश्वरं मिलितुं आगच्छन्ति।
सत्यं गुरुः सत्यं अन्तः रोपयति; अस्य धनस्य मूल्यं वक्तुं न शक्यते ।
एतत् धनं प्राप्य क्षुधा निवृत्ता भवति, मनसि शान्तिः वसति।
येषां तादृशं पूर्वनिर्धारितं दैवं भवति, ते एव एतत् ग्रहीतुं आगच्छन्ति।
स्वेच्छा मनमुखस्य जगत् दरिद्रः, मायाम् क्रन्दति।
रात्रौ दिवा च नित्यं भ्रमति, तस्य क्षुधा कदापि न निवर्तते।
शान्तं शान्तिं न लभते, तस्य मनसि शान्तिः कदापि न वसति ।
चिन्ताग्रस्तं नित्यं तस्य निन्दनीयता कदापि न गच्छति ।
हे नानक, सत्यगुरुं विना बुद्धिः विकृता भवति; यदि सत्यगुरुं मिलति तर्हि शब्दवचनस्य अभ्यासं करोति।
शाश्वतं नित्यं शान्तिं वसति, सच्चे भगवते विलीयते। ||१||
तृतीय मेहलः १.
यः जगत् सृजति, सः तस्य पालनं करोति।
एकेश्वरस्य स्मरणेन ध्यायन्तु हे दैवभ्रातरः; तस्मात् अन्यः कोऽपि नास्ति।
अतः शाबादस्य सद्भावस्य च भोजनं खादतु; खादन् त्वं तृप्तः सदा तिष्ठसि।
भगवतः स्तुतिं धारयतु। नित्यं नित्यं दीप्तिमत् उज्ज्वलं च; कदापि दूषितं न भवति।
मया सहजतया अर्जितं यथार्थं धनं, यत् कदापि न न्यूनीभवति।
शाबादभूषितं शरीरं शान्तं शाश्वतं शाश्वतं।
हे नानक गुरमुखः साक्षात्करोति भगवान् आत्मानं प्रकाशयति। ||२||
पौरी : १.
आत्मनः अन्तः गहने ध्यानं तपस्वी आत्म-अनुशासनं च भवति, यदा गुरुस्य शब्दस्य वचनस्य साक्षात्कारः भवति।
ध्याय भगवन्नाम हर हर अहङ्कारा अविद्या च निवर्तते।
एकस्य अन्तः सत्त्वम् अम्ब्रोसियल अमृतेन अतिप्रवाहितम् अस्ति; तस्य स्वादनं कृत्वा स्वादः ज्ञायते।
ये तस्य स्वादनं कुर्वन्ति ते निर्भयाः भवन्ति; ते भगवतः उदात्ततत्त्वेन तृप्ताः भवन्ति।
ये तत् पिबन्ति भगवतः प्रसादेन पुनः कदापि मृत्युना पीडिताः न भवन्ति। ||१७||
सलोक, तृतीय मेहल : १.
जनाः दोषाणां पुटं बध्नन्ति; न कश्चित् गुणव्यवहारं करोति।
दुर्लभः स पुरुषः नानक गुण क्रीतवान् |
गुरुप्रसादेन गुणेन धन्यः भवति, यदा भगवता प्रसाददृष्टिः प्रदाति। ||१||
तृतीय मेहलः १.
पुण्यदोषश्च समानः; तौ प्रजापतिना निर्मितौ स्तः।
हे नानक, भगवतः आज्ञायाः हुकमस्य पालनं कुर्वन्, गुरुशब्दस्य वचनं चिन्तयन् शान्तिं लभते। ||२||
पौरी : १.
राजा आत्मनः अन्तः सिंहासने उपविशति; सः एव न्यायं करोति।
गुरुस्य शबादस्य वचनेन भगवतः दरबारः ज्ञायते; आत्मनः अन्तः अभयारण्यः, भगवतः सान्निध्यस्य भवनम् अस्ति।
मुद्राः परीक्षिताः, वास्तविकमुद्राः तस्य कोषे स्थापिताः, नकलीः तु स्थानं न प्राप्नुवन्ति ।
सत्यस्य सत्यतमः सर्वव्यापी अस्ति; तस्य न्यायः सदा सत्यः अस्ति।
अम्ब्रोसियलतत्त्वं भोक्तुं आगच्छति, यदा नाम मनसि निहितं भवति। ||१८||
सलोक, प्रथम मेहल : १.
अहङ्कारे यदा चरति तदा त्वं नासि भगवन् । यत्र यत्र त्वं अहङ्कारः नास्ति ।