श्री गुरु ग्रन्थ साहिबः

पुटः - 1092


ਬਿਨੁ ਕਰਮਾ ਕਿਛੂ ਨ ਪਾਈਐ ਜੇ ਬਹੁਤੁ ਲੋਚਾਹੀ ॥
बिनु करमा किछू न पाईऐ जे बहुतु लोचाही ॥

सत्कर्म विना किञ्चिदपि न प्राप्नोति किञ्चिदपि कामयेत् ।

ਆਵੈ ਜਾਇ ਜੰਮੈ ਮਰੈ ਗੁਰ ਸਬਦਿ ਛੁਟਾਹੀ ॥
आवै जाइ जंमै मरै गुर सबदि छुटाही ॥

पुनर्जन्मनि आगमनं गमनं च, जन्ममरणं च समाप्तं भवति, गुरुस्य शबादस्य वचनस्य माध्यमेन।

ਆਪਿ ਕਰੈ ਕਿਸੁ ਆਖੀਐ ਦੂਜਾ ਕੋ ਨਾਹੀ ॥੧੬॥
आपि करै किसु आखीऐ दूजा को नाही ॥१६॥

स्वयं करोति, अतः कस्मै वयं शिकायतुं शक्नुमः? अन्यः सर्वथा नास्ति। ||१६||

ਸਲੋਕੁ ਮਃ ੩ ॥
सलोकु मः ३ ॥

सलोक, तृतीय मेहल : १.

ਇਸੁ ਜਗ ਮਹਿ ਸੰਤੀ ਧਨੁ ਖਟਿਆ ਜਿਨਾ ਸਤਿਗੁਰੁ ਮਿਲਿਆ ਪ੍ਰਭੁ ਆਇ ॥
इसु जग महि संती धनु खटिआ जिना सतिगुरु मिलिआ प्रभु आइ ॥

इह लोके सन्ताः धनं अर्जयन्ति; ते सत्यगुरुद्वारा ईश्वरं मिलितुं आगच्छन्ति।

ਸਤਿਗੁਰਿ ਸਚੁ ਦ੍ਰਿੜਾਇਆ ਇਸੁ ਧਨ ਕੀ ਕੀਮਤਿ ਕਹੀ ਨ ਜਾਇ ॥
सतिगुरि सचु द्रिड़ाइआ इसु धन की कीमति कही न जाइ ॥

सत्यं गुरुः सत्यं अन्तः रोपयति; अस्य धनस्य मूल्यं वक्तुं न शक्यते ।

ਇਤੁ ਧਨਿ ਪਾਇਐ ਭੁਖ ਲਥੀ ਸੁਖੁ ਵਸਿਆ ਮਨਿ ਆਇ ॥
इतु धनि पाइऐ भुख लथी सुखु वसिआ मनि आइ ॥

एतत् धनं प्राप्य क्षुधा निवृत्ता भवति, मनसि शान्तिः वसति।

ਜਿੰਨੑਾ ਕਉ ਧੁਰਿ ਲਿਖਿਆ ਤਿਨੀ ਪਾਇਆ ਆਇ ॥
जिंना कउ धुरि लिखिआ तिनी पाइआ आइ ॥

येषां तादृशं पूर्वनिर्धारितं दैवं भवति, ते एव एतत् ग्रहीतुं आगच्छन्ति।

ਮਨਮੁਖੁ ਜਗਤੁ ਨਿਰਧਨੁ ਹੈ ਮਾਇਆ ਨੋ ਬਿਲਲਾਇ ॥
मनमुखु जगतु निरधनु है माइआ नो बिललाइ ॥

स्वेच्छा मनमुखस्य जगत् दरिद्रः, मायाम् क्रन्दति।

ਅਨਦਿਨੁ ਫਿਰਦਾ ਸਦਾ ਰਹੈ ਭੁਖ ਨ ਕਦੇ ਜਾਇ ॥
अनदिनु फिरदा सदा रहै भुख न कदे जाइ ॥

रात्रौ दिवा च नित्यं भ्रमति, तस्य क्षुधा कदापि न निवर्तते।

ਸਾਂਤਿ ਨ ਕਦੇ ਆਵਈ ਨਹ ਸੁਖੁ ਵਸੈ ਮਨਿ ਆਇ ॥
सांति न कदे आवई नह सुखु वसै मनि आइ ॥

शान्तं शान्तिं न लभते, तस्य मनसि शान्तिः कदापि न वसति ।

ਸਦਾ ਚਿੰਤ ਚਿਤਵਦਾ ਰਹੈ ਸਹਸਾ ਕਦੇ ਨ ਜਾਇ ॥
सदा चिंत चितवदा रहै सहसा कदे न जाइ ॥

चिन्ताग्रस्तं नित्यं तस्य निन्दनीयता कदापि न गच्छति ।

ਨਾਨਕ ਵਿਣੁ ਸਤਿਗੁਰ ਮਤਿ ਭਵੀ ਸਤਿਗੁਰ ਨੋ ਮਿਲੈ ਤਾ ਸਬਦੁ ਕਮਾਇ ॥
नानक विणु सतिगुर मति भवी सतिगुर नो मिलै ता सबदु कमाइ ॥

हे नानक, सत्यगुरुं विना बुद्धिः विकृता भवति; यदि सत्यगुरुं मिलति तर्हि शब्दवचनस्य अभ्यासं करोति।

ਸਦਾ ਸਦਾ ਸੁਖ ਮਹਿ ਰਹੈ ਸਚੇ ਮਾਹਿ ਸਮਾਇ ॥੧॥
सदा सदा सुख महि रहै सचे माहि समाइ ॥१॥

शाश्वतं नित्यं शान्तिं वसति, सच्चे भगवते विलीयते। ||१||

ਮਃ ੩ ॥
मः ३ ॥

तृतीय मेहलः १.

ਜਿਨਿ ਉਪਾਈ ਮੇਦਨੀ ਸੋਈ ਸਾਰ ਕਰੇਇ ॥
जिनि उपाई मेदनी सोई सार करेइ ॥

यः जगत् सृजति, सः तस्य पालनं करोति।

ਏਕੋ ਸਿਮਰਹੁ ਭਾਇਰਹੁ ਤਿਸੁ ਬਿਨੁ ਅਵਰੁ ਨ ਕੋਇ ॥
एको सिमरहु भाइरहु तिसु बिनु अवरु न कोइ ॥

एकेश्वरस्य स्मरणेन ध्यायन्तु हे दैवभ्रातरः; तस्मात् अन्यः कोऽपि नास्ति।

ਖਾਣਾ ਸਬਦੁ ਚੰਗਿਆਈਆ ਜਿਤੁ ਖਾਧੈ ਸਦਾ ਤ੍ਰਿਪਤਿ ਹੋਇ ॥
खाणा सबदु चंगिआईआ जितु खाधै सदा त्रिपति होइ ॥

अतः शाबादस्य सद्भावस्य च भोजनं खादतु; खादन् त्वं तृप्तः सदा तिष्ठसि।

ਪੈਨਣੁ ਸਿਫਤਿ ਸਨਾਇ ਹੈ ਸਦਾ ਸਦਾ ਓਹੁ ਊਜਲਾ ਮੈਲਾ ਕਦੇ ਨ ਹੋਇ ॥
पैनणु सिफति सनाइ है सदा सदा ओहु ऊजला मैला कदे न होइ ॥

भगवतः स्तुतिं धारयतु। नित्यं नित्यं दीप्तिमत् उज्ज्वलं च; कदापि दूषितं न भवति।

ਸਹਜੇ ਸਚੁ ਧਨੁ ਖਟਿਆ ਥੋੜਾ ਕਦੇ ਨ ਹੋਇ ॥
सहजे सचु धनु खटिआ थोड़ा कदे न होइ ॥

मया सहजतया अर्जितं यथार्थं धनं, यत् कदापि न न्यूनीभवति।

ਦੇਹੀ ਨੋ ਸਬਦੁ ਸੀਗਾਰੁ ਹੈ ਜਿਤੁ ਸਦਾ ਸਦਾ ਸੁਖੁ ਹੋਇ ॥
देही नो सबदु सीगारु है जितु सदा सदा सुखु होइ ॥

शाबादभूषितं शरीरं शान्तं शाश्वतं शाश्वतं।

ਨਾਨਕ ਗੁਰਮੁਖਿ ਬੁਝੀਐ ਜਿਸ ਨੋ ਆਪਿ ਵਿਖਾਲੇ ਸੋਇ ॥੨॥
नानक गुरमुखि बुझीऐ जिस नो आपि विखाले सोइ ॥२॥

हे नानक गुरमुखः साक्षात्करोति भगवान् आत्मानं प्रकाशयति। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਅੰਤਰਿ ਜਪੁ ਤਪੁ ਸੰਜਮੋ ਗੁਰਸਬਦੀ ਜਾਪੈ ॥
अंतरि जपु तपु संजमो गुरसबदी जापै ॥

आत्मनः अन्तः गहने ध्यानं तपस्वी आत्म-अनुशासनं च भवति, यदा गुरुस्य शब्दस्य वचनस्य साक्षात्कारः भवति।

ਹਰਿ ਹਰਿ ਨਾਮੁ ਧਿਆਈਐ ਹਉਮੈ ਅਗਿਆਨੁ ਗਵਾਪੈ ॥
हरि हरि नामु धिआईऐ हउमै अगिआनु गवापै ॥

ध्याय भगवन्नाम हर हर अहङ्कारा अविद्या च निवर्तते।

ਅੰਦਰੁ ਅੰਮ੍ਰਿਤਿ ਭਰਪੂਰੁ ਹੈ ਚਾਖਿਆ ਸਾਦੁ ਜਾਪੈ ॥
अंदरु अंम्रिति भरपूरु है चाखिआ सादु जापै ॥

एकस्य अन्तः सत्त्वम् अम्ब्रोसियल अमृतेन अतिप्रवाहितम् अस्ति; तस्य स्वादनं कृत्वा स्वादः ज्ञायते।

ਜਿਨ ਚਾਖਿਆ ਸੇ ਨਿਰਭਉ ਭਏ ਸੇ ਹਰਿ ਰਸਿ ਧ੍ਰਾਪੈ ॥
जिन चाखिआ से निरभउ भए से हरि रसि ध्रापै ॥

ये तस्य स्वादनं कुर्वन्ति ते निर्भयाः भवन्ति; ते भगवतः उदात्ततत्त्वेन तृप्ताः भवन्ति।

ਹਰਿ ਕਿਰਪਾ ਧਾਰਿ ਪੀਆਇਆ ਫਿਰਿ ਕਾਲੁ ਨ ਵਿਆਪੈ ॥੧੭॥
हरि किरपा धारि पीआइआ फिरि कालु न विआपै ॥१७॥

ये तत् पिबन्ति भगवतः प्रसादेन पुनः कदापि मृत्युना पीडिताः न भवन्ति। ||१७||

ਸਲੋਕੁ ਮਃ ੩ ॥
सलोकु मः ३ ॥

सलोक, तृतीय मेहल : १.

ਲੋਕੁ ਅਵਗਣਾ ਕੀ ਬੰਨੑੈ ਗੰਠੜੀ ਗੁਣ ਨ ਵਿਹਾਝੈ ਕੋਇ ॥
लोकु अवगणा की बंनै गंठड़ी गुण न विहाझै कोइ ॥

जनाः दोषाणां पुटं बध्नन्ति; न कश्चित् गुणव्यवहारं करोति।

ਗੁਣ ਕਾ ਗਾਹਕੁ ਨਾਨਕਾ ਵਿਰਲਾ ਕੋਈ ਹੋਇ ॥
गुण का गाहकु नानका विरला कोई होइ ॥

दुर्लभः स पुरुषः नानक गुण क्रीतवान् |

ਗੁਰਪਰਸਾਦੀ ਗੁਣ ਪਾਈਅਨਿੑ ਜਿਸ ਨੋ ਨਦਰਿ ਕਰੇਇ ॥੧॥
गुरपरसादी गुण पाईअनि जिस नो नदरि करेइ ॥१॥

गुरुप्रसादेन गुणेन धन्यः भवति, यदा भगवता प्रसाददृष्टिः प्रदाति। ||१||

ਮਃ ੩ ॥
मः ३ ॥

तृतीय मेहलः १.

ਗੁਣ ਅਵਗੁਣ ਸਮਾਨਿ ਹਹਿ ਜਿ ਆਪਿ ਕੀਤੇ ਕਰਤਾਰਿ ॥
गुण अवगुण समानि हहि जि आपि कीते करतारि ॥

पुण्यदोषश्च समानः; तौ प्रजापतिना निर्मितौ स्तः।

ਨਾਨਕ ਹੁਕਮਿ ਮੰਨਿਐ ਸੁਖੁ ਪਾਈਐ ਗੁਰਸਬਦੀ ਵੀਚਾਰਿ ॥੨॥
नानक हुकमि मंनिऐ सुखु पाईऐ गुरसबदी वीचारि ॥२॥

हे नानक, भगवतः आज्ञायाः हुकमस्य पालनं कुर्वन्, गुरुशब्दस्य वचनं चिन्तयन् शान्तिं लभते। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਅੰਦਰਿ ਰਾਜਾ ਤਖਤੁ ਹੈ ਆਪੇ ਕਰੇ ਨਿਆਉ ॥
अंदरि राजा तखतु है आपे करे निआउ ॥

राजा आत्मनः अन्तः सिंहासने उपविशति; सः एव न्यायं करोति।

ਗੁਰਸਬਦੀ ਦਰੁ ਜਾਣੀਐ ਅੰਦਰਿ ਮਹਲੁ ਅਸਰਾਉ ॥
गुरसबदी दरु जाणीऐ अंदरि महलु असराउ ॥

गुरुस्य शबादस्य वचनेन भगवतः दरबारः ज्ञायते; आत्मनः अन्तः अभयारण्यः, भगवतः सान्निध्यस्य भवनम् अस्ति।

ਖਰੇ ਪਰਖਿ ਖਜਾਨੈ ਪਾਈਅਨਿ ਖੋਟਿਆ ਨਾਹੀ ਥਾਉ ॥
खरे परखि खजानै पाईअनि खोटिआ नाही थाउ ॥

मुद्राः परीक्षिताः, वास्तविकमुद्राः तस्य कोषे स्थापिताः, नकलीः तु स्थानं न प्राप्नुवन्ति ।

ਸਭੁ ਸਚੋ ਸਚੁ ਵਰਤਦਾ ਸਦਾ ਸਚੁ ਨਿਆਉ ॥
सभु सचो सचु वरतदा सदा सचु निआउ ॥

सत्यस्य सत्यतमः सर्वव्यापी अस्ति; तस्य न्यायः सदा सत्यः अस्ति।

ਅੰਮ੍ਰਿਤ ਕਾ ਰਸੁ ਆਇਆ ਮਨਿ ਵਸਿਆ ਨਾਉ ॥੧੮॥
अंम्रित का रसु आइआ मनि वसिआ नाउ ॥१८॥

अम्ब्रोसियलतत्त्वं भोक्तुं आगच्छति, यदा नाम मनसि निहितं भवति। ||१८||

ਸਲੋਕ ਮਃ ੧ ॥
सलोक मः १ ॥

सलोक, प्रथम मेहल : १.

ਹਉ ਮੈ ਕਰੀ ਤਾਂ ਤੂ ਨਾਹੀ ਤੂ ਹੋਵਹਿ ਹਉ ਨਾਹਿ ॥
हउ मै करी तां तू नाही तू होवहि हउ नाहि ॥

अहङ्कारे यदा चरति तदा त्वं नासि भगवन् । यत्र यत्र त्वं अहङ्कारः नास्ति ।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430