श्री गुरु ग्रन्थ साहिबः

पुटः - 283


ਪੁਰਬ ਲਿਖੇ ਕਾ ਲਿਖਿਆ ਪਾਈਐ ॥
पुरब लिखे का लिखिआ पाईऐ ॥

भवन्तः पूर्वनिर्धारितं दैवं प्राप्नुयुः।

ਦੂਖ ਸੂਖ ਪ੍ਰਭ ਦੇਵਨਹਾਰੁ ॥
दूख सूख प्रभ देवनहारु ॥

ईश्वरः दुःखस्य सुखस्य च दाता अस्ति।

ਅਵਰ ਤਿਆਗਿ ਤੂ ਤਿਸਹਿ ਚਿਤਾਰੁ ॥
अवर तिआगि तू तिसहि चितारु ॥

परान् परित्यज्य तम् एव चिन्तयतु।

ਜੋ ਕਛੁ ਕਰੈ ਸੋਈ ਸੁਖੁ ਮਾਨੁ ॥
जो कछु करै सोई सुखु मानु ॥

यत्किमपि करोति - तस्मिन् सान्त्वना गृहाण।

ਭੂਲਾ ਕਾਹੇ ਫਿਰਹਿ ਅਜਾਨ ॥
भूला काहे फिरहि अजान ॥

किमर्थं भ्रमसि अज्ञानमूर्ख |

ਕਉਨ ਬਸਤੁ ਆਈ ਤੇਰੈ ਸੰਗ ॥
कउन बसतु आई तेरै संग ॥

त्वया कानि वस्तूनि स्वेन सह आनितानि?

ਲਪਟਿ ਰਹਿਓ ਰਸਿ ਲੋਭੀ ਪਤੰਗ ॥
लपटि रहिओ रसि लोभी पतंग ॥

लोभी पतङ्ग इव लौकिकसुखेषु लससि |

ਰਾਮ ਨਾਮ ਜਪਿ ਹਿਰਦੇ ਮਾਹਿ ॥
राम नाम जपि हिरदे माहि ॥

हृदये भगवतः नाम निवसन्तु।

ਨਾਨਕ ਪਤਿ ਸੇਤੀ ਘਰਿ ਜਾਹਿ ॥੪॥
नानक पति सेती घरि जाहि ॥४॥

एवं गृहं प्रति गमिष्यसि मानेन नानक । ||४||

ਜਿਸੁ ਵਖਰ ਕਉ ਲੈਨਿ ਤੂ ਆਇਆ ॥
जिसु वखर कउ लैनि तू आइआ ॥

एतत् वणिजं, यत् भवन्तः प्राप्तुं आगताः

ਰਾਮ ਨਾਮੁ ਸੰਤਨ ਘਰਿ ਪਾਇਆ ॥
राम नामु संतन घरि पाइआ ॥

- भगवतः नाम सन्तानां गृहे लभ्यते।

ਤਜਿ ਅਭਿਮਾਨੁ ਲੇਹੁ ਮਨ ਮੋਲਿ ॥
तजि अभिमानु लेहु मन मोलि ॥

अहङ्कारमभिमानं परित्यज, मनसा च ।

ਰਾਮ ਨਾਮੁ ਹਿਰਦੇ ਮਹਿ ਤੋਲਿ ॥
राम नामु हिरदे महि तोलि ॥

भगवतः नाम क्रियताम् - हृदयस्य अन्तः परिमाणं कुरुत।

ਲਾਦਿ ਖੇਪ ਸੰਤਹ ਸੰਗਿ ਚਾਲੁ ॥
लादि खेप संतह संगि चालु ॥

एतत् द्रव्यं भारयित्वा, सन्तैः सह प्रस्थाय।

ਅਵਰ ਤਿਆਗਿ ਬਿਖਿਆ ਜੰਜਾਲ ॥
अवर तिआगि बिखिआ जंजाल ॥

अन्येषां भ्रष्टानां उलझनानां त्यजतु।

ਧੰਨਿ ਧੰਨਿ ਕਹੈ ਸਭੁ ਕੋਇ ॥
धंनि धंनि कहै सभु कोइ ॥

"धन्यः, धन्यः", सर्वे भवन्तं आह्वयन्ति,

ਮੁਖ ਊਜਲ ਹਰਿ ਦਰਗਹ ਸੋਇ ॥
मुख ऊजल हरि दरगह सोइ ॥

तव मुखं च भगवतः प्राङ्गणे दीप्तं भविष्यति।

ਇਹੁ ਵਾਪਾਰੁ ਵਿਰਲਾ ਵਾਪਾਰੈ ॥
इहु वापारु विरला वापारै ॥

अस्मिन् व्यापारे कतिपये एव व्यापारं कुर्वन्ति ।

ਨਾਨਕ ਤਾ ਕੈ ਸਦ ਬਲਿਹਾਰੈ ॥੫॥
नानक ता कै सद बलिहारै ॥५॥

तेषां कृते नानकः सदा यज्ञः अस्ति। ||५||

ਚਰਨ ਸਾਧ ਕੇ ਧੋਇ ਧੋਇ ਪੀਉ ॥
चरन साध के धोइ धोइ पीउ ॥

पवित्रस्य पादौ प्रक्षाल्य अस्मिन् जले पिबन्तु।

ਅਰਪਿ ਸਾਧ ਕਉ ਅਪਨਾ ਜੀਉ ॥
अरपि साध कउ अपना जीउ ॥

पवित्रं प्रति आत्मानं समर्पयतु।

ਸਾਧ ਕੀ ਧੂਰਿ ਕਰਹੁ ਇਸਨਾਨੁ ॥
साध की धूरि करहु इसनानु ॥

पवित्रस्य पादरजसा शुद्धिस्नानं कुरुत।

ਸਾਧ ਊਪਰਿ ਜਾਈਐ ਕੁਰਬਾਨੁ ॥
साध ऊपरि जाईऐ कुरबानु ॥

पवित्राय स्वजीवनं बलिदानं कुरु।

ਸਾਧ ਸੇਵਾ ਵਡਭਾਗੀ ਪਾਈਐ ॥
साध सेवा वडभागी पाईऐ ॥

पवित्रस्य सेवा लभ्यते महता सौभाग्येन।

ਸਾਧਸੰਗਿ ਹਰਿ ਕੀਰਤਨੁ ਗਾਈਐ ॥
साधसंगि हरि कीरतनु गाईऐ ॥

पवित्रसङ्गायां साधसंगते भगवतः स्तुतिकीर्तनं गायते।

ਅਨਿਕ ਬਿਘਨ ਤੇ ਸਾਧੂ ਰਾਖੈ ॥
अनिक बिघन ते साधू राखै ॥

सर्वविधसंकटात् सन्तः अस्मान् तारयति।

ਹਰਿ ਗੁਨ ਗਾਇ ਅੰਮ੍ਰਿਤ ਰਸੁ ਚਾਖੈ ॥
हरि गुन गाइ अंम्रित रसु चाखै ॥

भगवतः गौरवपूर्णस्तुतिं गायन्तः वयं अम्ब्रोसियलसारस्य स्वादनं कुर्मः।

ਓਟ ਗਹੀ ਸੰਤਹ ਦਰਿ ਆਇਆ ॥
ओट गही संतह दरि आइआ ॥

सन्तानां रक्षणं अन्विष्य वयं तेषां द्वारे आगताः।

ਸਰਬ ਸੂਖ ਨਾਨਕ ਤਿਹ ਪਾਇਆ ॥੬॥
सरब सूख नानक तिह पाइआ ॥६॥

सर्वे सुखानि नानक तथा लभ्यन्ते। ||६||

ਮਿਰਤਕ ਕਉ ਜੀਵਾਲਨਹਾਰ ॥
मिरतक कउ जीवालनहार ॥

सः पुनः मृतेषु जीवनं प्रविशति।

ਭੂਖੇ ਕਉ ਦੇਵਤ ਅਧਾਰ ॥
भूखे कउ देवत अधार ॥

सः क्षुधार्तानाम् अन्नं ददाति।

ਸਰਬ ਨਿਧਾਨ ਜਾ ਕੀ ਦ੍ਰਿਸਟੀ ਮਾਹਿ ॥
सरब निधान जा की द्रिसटी माहि ॥

सर्वे निधयः तस्य अनुग्रहदृष्टेः अन्तः सन्ति।

ਪੁਰਬ ਲਿਖੇ ਕਾ ਲਹਣਾ ਪਾਹਿ ॥
पुरब लिखे का लहणा पाहि ॥

तत्प्राप्नुवन्ति जनाः यत्पूर्वनिर्धारिताः।

ਸਭੁ ਕਿਛੁ ਤਿਸ ਕਾ ਓਹੁ ਕਰਨੈ ਜੋਗੁ ॥
सभु किछु तिस का ओहु करनै जोगु ॥

सर्वाणि वस्तूनि तस्य एव; सः सर्वेषां कर्ता अस्ति।

ਤਿਸੁ ਬਿਨੁ ਦੂਸਰ ਹੋਆ ਨ ਹੋਗੁ ॥
तिसु बिनु दूसर होआ न होगु ॥

तस्मादन्यः कदाचिदन्योऽभवत् न भविष्यति ।

ਜਪਿ ਜਨ ਸਦਾ ਸਦਾ ਦਿਨੁ ਰੈਣੀ ॥
जपि जन सदा सदा दिनु रैणी ॥

ध्याय तं नित्यं नित्यं दिवा रात्रौ च।

ਸਭ ਤੇ ਊਚ ਨਿਰਮਲ ਇਹ ਕਰਣੀ ॥
सभ ते ऊच निरमल इह करणी ॥

एषः जीवनपद्धतिः उच्चैः निर्मलः च अस्ति ।

ਕਰਿ ਕਿਰਪਾ ਜਿਸ ਕਉ ਨਾਮੁ ਦੀਆ ॥
करि किरपा जिस कउ नामु दीआ ॥

यं भगवता प्रसादेन स्वनाम्ना आशीर्वादं ददाति

ਨਾਨਕ ਸੋ ਜਨੁ ਨਿਰਮਲੁ ਥੀਆ ॥੭॥
नानक सो जनु निरमलु थीआ ॥७॥

- हे नानक, सः व्यक्तिः निर्मलः शुद्धः च भवति। ||७||

ਜਾ ਕੈ ਮਨਿ ਗੁਰ ਕੀ ਪਰਤੀਤਿ ॥
जा कै मनि गुर की परतीति ॥

यस्य मनसि गुरुश्रद्धा भवति

ਭਗਤੁ ਭਗਤੁ ਸੁਨੀਐ ਤਿਹੁ ਲੋਇ ॥
भगतु भगतु सुनीऐ तिहु लोइ ॥

सः भक्तः, विनयशीलः भक्तः इति त्रैलोक्ये प्रशंसितः अस्ति।

ਜਾ ਕੈ ਹਿਰਦੈ ਏਕੋ ਹੋਇ ॥
जा कै हिरदै एको होइ ॥

एकः प्रभुः तस्य हृदये अस्ति।

ਸਚੁ ਕਰਣੀ ਸਚੁ ਤਾ ਕੀ ਰਹਤ ॥
सचु करणी सचु ता की रहत ॥

सत्यं तस्य कर्माणि; सत्याः तस्य मार्गाः।

ਸਚੁ ਹਿਰਦੈ ਸਤਿ ਮੁਖਿ ਕਹਤ ॥
सचु हिरदै सति मुखि कहत ॥

सत्यं तस्य हृदयम्; सत्यं मुखेन वदति।

ਸਾਚੀ ਦ੍ਰਿਸਟਿ ਸਾਚਾ ਆਕਾਰੁ ॥
साची द्रिसटि साचा आकारु ॥

सत्यं तस्य दृष्टिः; सत्यं तस्य रूपम्।

ਸਚੁ ਵਰਤੈ ਸਾਚਾ ਪਾਸਾਰੁ ॥
सचु वरतै साचा पासारु ॥

सत्यं वितरति सत्यं च प्रसारयति।

ਪਾਰਬ੍ਰਹਮੁ ਜਿਨਿ ਸਚੁ ਕਰਿ ਜਾਤਾ ॥
पारब्रहमु जिनि सचु करि जाता ॥

यः परमेश्वरं सत्यं परिजानाति

ਨਾਨਕ ਸੋ ਜਨੁ ਸਚਿ ਸਮਾਤਾ ॥੮॥੧੫॥
नानक सो जनु सचि समाता ॥८॥१५॥

- हे नानक, स विनयशीलः सत्त्वे लीनः भवति। ||८||१५||

ਸਲੋਕੁ ॥
सलोकु ॥

सलोक् : १.

ਰੂਪੁ ਨ ਰੇਖ ਨ ਰੰਗੁ ਕਿਛੁ ਤ੍ਰਿਹੁ ਗੁਣ ਤੇ ਪ੍ਰਭ ਭਿੰਨ ॥
रूपु न रेख न रंगु किछु त्रिहु गुण ते प्रभ भिंन ॥

तस्य न रूपं, न आकारः, न वर्णः; ईश्वरः गुणत्रयात् परः अस्ति।

ਤਿਸਹਿ ਬੁਝਾਏ ਨਾਨਕਾ ਜਿਸੁ ਹੋਵੈ ਸੁਪ੍ਰਸੰਨ ॥੧॥
तिसहि बुझाए नानका जिसु होवै सुप्रसंन ॥१॥

ते एव तं विज्ञायन्ते नानक यस्य प्रीतो भवति। ||१||

ਅਸਟਪਦੀ ॥
असटपदी ॥

अष्टपदीः १.

ਅਬਿਨਾਸੀ ਪ੍ਰਭੁ ਮਨ ਮਹਿ ਰਾਖੁ ॥
अबिनासी प्रभु मन महि राखु ॥

अमरः भगवान् ईश्वरं मनसि निहितं कुरुत।

ਮਾਨੁਖ ਕੀ ਤੂ ਪ੍ਰੀਤਿ ਤਿਆਗੁ ॥
मानुख की तू प्रीति तिआगु ॥

जनानां प्रति प्रेम आसक्तिं च परित्यजतु।

ਤਿਸ ਤੇ ਪਰੈ ਨਾਹੀ ਕਿਛੁ ਕੋਇ ॥
तिस ते परै नाही किछु कोइ ॥

तस्मात् परं किमपि नास्ति ।

ਸਰਬ ਨਿਰੰਤਰਿ ਏਕੋ ਸੋਇ ॥
सरब निरंतरि एको सोइ ॥

एकः प्रभुः सर्वेषु व्याप्तः अस्ति।

ਆਪੇ ਬੀਨਾ ਆਪੇ ਦਾਨਾ ॥
आपे बीना आपे दाना ॥

सः एव सर्वदर्शी अस्ति; स्वयं सर्वज्ञः, २.

ਗਹਿਰ ਗੰਭੀਰੁ ਗਹੀਰੁ ਸੁਜਾਨਾ ॥
गहिर गंभीरु गहीरु सुजाना ॥

अगाह्यं गहनं गहनं सर्वज्ञं च।

ਪਾਰਬ੍ਰਹਮ ਪਰਮੇਸੁਰ ਗੋਬਿੰਦ ॥
पारब्रहम परमेसुर गोबिंद ॥

स परमेश्वरः परमेश्वरः विश्वेश्वरः ।

ਕ੍ਰਿਪਾ ਨਿਧਾਨ ਦਇਆਲ ਬਖਸੰਦ ॥
क्रिपा निधान दइआल बखसंद ॥

दयायाः करुणाक्षमानिधिः।

ਸਾਧ ਤੇਰੇ ਕੀ ਚਰਨੀ ਪਾਉ ॥
साध तेरे की चरनी पाउ ॥

तव पवित्राणां पादयोः पतितुं


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430