भवन्तः पूर्वनिर्धारितं दैवं प्राप्नुयुः।
ईश्वरः दुःखस्य सुखस्य च दाता अस्ति।
परान् परित्यज्य तम् एव चिन्तयतु।
यत्किमपि करोति - तस्मिन् सान्त्वना गृहाण।
किमर्थं भ्रमसि अज्ञानमूर्ख |
त्वया कानि वस्तूनि स्वेन सह आनितानि?
लोभी पतङ्ग इव लौकिकसुखेषु लससि |
हृदये भगवतः नाम निवसन्तु।
एवं गृहं प्रति गमिष्यसि मानेन नानक । ||४||
एतत् वणिजं, यत् भवन्तः प्राप्तुं आगताः
- भगवतः नाम सन्तानां गृहे लभ्यते।
अहङ्कारमभिमानं परित्यज, मनसा च ।
भगवतः नाम क्रियताम् - हृदयस्य अन्तः परिमाणं कुरुत।
एतत् द्रव्यं भारयित्वा, सन्तैः सह प्रस्थाय।
अन्येषां भ्रष्टानां उलझनानां त्यजतु।
"धन्यः, धन्यः", सर्वे भवन्तं आह्वयन्ति,
तव मुखं च भगवतः प्राङ्गणे दीप्तं भविष्यति।
अस्मिन् व्यापारे कतिपये एव व्यापारं कुर्वन्ति ।
तेषां कृते नानकः सदा यज्ञः अस्ति। ||५||
पवित्रस्य पादौ प्रक्षाल्य अस्मिन् जले पिबन्तु।
पवित्रं प्रति आत्मानं समर्पयतु।
पवित्रस्य पादरजसा शुद्धिस्नानं कुरुत।
पवित्राय स्वजीवनं बलिदानं कुरु।
पवित्रस्य सेवा लभ्यते महता सौभाग्येन।
पवित्रसङ्गायां साधसंगते भगवतः स्तुतिकीर्तनं गायते।
सर्वविधसंकटात् सन्तः अस्मान् तारयति।
भगवतः गौरवपूर्णस्तुतिं गायन्तः वयं अम्ब्रोसियलसारस्य स्वादनं कुर्मः।
सन्तानां रक्षणं अन्विष्य वयं तेषां द्वारे आगताः।
सर्वे सुखानि नानक तथा लभ्यन्ते। ||६||
सः पुनः मृतेषु जीवनं प्रविशति।
सः क्षुधार्तानाम् अन्नं ददाति।
सर्वे निधयः तस्य अनुग्रहदृष्टेः अन्तः सन्ति।
तत्प्राप्नुवन्ति जनाः यत्पूर्वनिर्धारिताः।
सर्वाणि वस्तूनि तस्य एव; सः सर्वेषां कर्ता अस्ति।
तस्मादन्यः कदाचिदन्योऽभवत् न भविष्यति ।
ध्याय तं नित्यं नित्यं दिवा रात्रौ च।
एषः जीवनपद्धतिः उच्चैः निर्मलः च अस्ति ।
यं भगवता प्रसादेन स्वनाम्ना आशीर्वादं ददाति
- हे नानक, सः व्यक्तिः निर्मलः शुद्धः च भवति। ||७||
यस्य मनसि गुरुश्रद्धा भवति
सः भक्तः, विनयशीलः भक्तः इति त्रैलोक्ये प्रशंसितः अस्ति।
एकः प्रभुः तस्य हृदये अस्ति।
सत्यं तस्य कर्माणि; सत्याः तस्य मार्गाः।
सत्यं तस्य हृदयम्; सत्यं मुखेन वदति।
सत्यं तस्य दृष्टिः; सत्यं तस्य रूपम्।
सत्यं वितरति सत्यं च प्रसारयति।
यः परमेश्वरं सत्यं परिजानाति
- हे नानक, स विनयशीलः सत्त्वे लीनः भवति। ||८||१५||
सलोक् : १.
तस्य न रूपं, न आकारः, न वर्णः; ईश्वरः गुणत्रयात् परः अस्ति।
ते एव तं विज्ञायन्ते नानक यस्य प्रीतो भवति। ||१||
अष्टपदीः १.
अमरः भगवान् ईश्वरं मनसि निहितं कुरुत।
जनानां प्रति प्रेम आसक्तिं च परित्यजतु।
तस्मात् परं किमपि नास्ति ।
एकः प्रभुः सर्वेषु व्याप्तः अस्ति।
सः एव सर्वदर्शी अस्ति; स्वयं सर्वज्ञः, २.
अगाह्यं गहनं गहनं सर्वज्ञं च।
स परमेश्वरः परमेश्वरः विश्वेश्वरः ।
दयायाः करुणाक्षमानिधिः।
तव पवित्राणां पादयोः पतितुं