एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
दयव-गन्धारी, पंचम मेहलः १.
मम सच्चे गुरुं प्रति मम प्रार्थनां समर्पयामि।
दुःखनाशकः दयालुः दयालुः अभवत्, मम सर्वा चिन्ता समाप्ता । ||विरामः||
अहं पापी, पाखण्डी, लोभी च, परन्तु तदपि, सः मम सर्वाणि पुण्यदोषाणि सहते।
मम ललाटे हस्तं स्थापयित्वा मां उन्नमयितवान् । ये मां नाशयितुम् इच्छन्तः दुष्टाः हताः | ||१||
उदारः परोपकारी च सर्वेषां शोभनकर्ता शान्तिमूर्तिः; तस्य दर्शनस्य धन्यदृष्टिः एतावत् फलदायी अस्ति!
नानकः वदति अयोग्यानां दाता; तस्य पादकमलं हृदये निक्षिपामि। ||२||२४||
दयव-गन्धारी, पंचम मेहलः १.
मम देवः स्वामिनः स्वामी अस्ति।
अहं त्राता भगवतः अभयारण्यम् आगतः। ||विरामः||
सर्वतः रक्ष मां भगवन्;
भविष्ये, पुरा, अन्तिमे एव क्षणे च मां रक्षतु। ||१||
यदा यदा किमपि मनसि आगच्छति तदा तदा त्वमेव ।
तव गुणान् चिन्तयन् मम मनः पवित्रं भवति। ||२||
गुरुवचनस्य स्तोत्राणि शृणोमि गायामि च।
अहं यज्ञः, पवित्रस्य दर्शनस्य भगवद्दर्शनस्य बलिदानः अस्मि। ||३||
मम मनसः अन्तः एकस्य भगवतः एव समर्थनम् अस्ति।
हे नानक मम देवः सर्वेषां प्रजापतिः। ||४||२५||
दयव-गन्धारी, पंचम मेहलः १.
देव, एषा मम हृदयस्य इच्छा अस्ति।
कृपानिधे करुण्ये भगवन् सन्तदासं कुरु । ||विरामः||
प्रातःकाले अहं तव विनयशीलानाम् भृत्यानां चरणयोः पतामि; रात्रौ दिवा तेषां दर्शनस्य भगवन्तं दर्शनं प्राप्नोमि।
शरीरं मनः च समर्प्य अहं भगवतः विनयशीलस्य सेवकस्य सेवां करोमि; जिह्वाया, भगवतः महिमा स्तुतिं गायामि। ||१||
प्रत्येकं निःश्वासेन अहं मम ईश्वरस्य स्मरणार्थं ध्यायामि; अहं निरन्तरं सन्तसङ्घे निवसति।
नाम भगवतः नाम एव मम एकमात्रं आश्रयं धनं च; नानक अस्मात् आनन्दं प्राप्नोमि । ||२||२६||
राग दयव-गन्धारी, पंचम मेहल, तृतीय सदन: १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
सखे तादृशः प्रियः भगवन् मया प्राप्तः ।
न त्यजति मां सदा सङ्गतिं करोति । गुरुं मिलित्वा रात्रौ दिवा तस्य स्तुतिं गायामि। ||१||विराम||
अहं सर्वसुखैः आशीर्वादं दत्तवान् आकर्षकं भगवन्तं मिलितवान्; अन्यत्र गन्तुं मां न त्यजति।
बहुविधाः मर्त्याः मया दृष्टाः, किन्तु ते मम प्रियस्य केशस्य अपि समाः न सन्ति। ||१||
तस्य प्रासादः एतावत् सुन्दरः अस्ति! तस्य द्वारम् एतावत् अद्भुतम् अस्ति! ध्वनिप्रवाहस्य आकाशीयः रागः तत्र प्रतिध्वन्यते।
कथयति नानक, अहं नित्यानन्दं भोजयामि; मम प्रियस्य गृहे स्थायिस्थानं प्राप्तम्। ||२||१||२७||
दयव-गन्धारी, पंचम मेहलः १.
मम मनः भगवतः दर्शनस्य भगवतः दर्शनं, तस्य नाम च स्पृहति।
अहं सर्वत्र भ्रमितवान् अधुना साधुमनुसरणार्थम् आगतः। ||१||विराम||
मया कस्य सेवा कर्तव्या ? आराधनेन कम् पूजयेयम् ? यं पश्यामि तं गमिष्यति।