श्री गुरु ग्रन्थ साहिबः

पुटः - 533


ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਦੇਵਗੰਧਾਰੀ ਮਹਲਾ ੫ ॥
देवगंधारी महला ५ ॥

दयव-गन्धारी, पंचम मेहलः १.

ਅਪੁਨੇ ਸਤਿਗੁਰ ਪਹਿ ਬਿਨਉ ਕਹਿਆ ॥
अपुने सतिगुर पहि बिनउ कहिआ ॥

मम सच्चे गुरुं प्रति मम प्रार्थनां समर्पयामि।

ਭਏ ਕ੍ਰਿਪਾਲ ਦਇਆਲ ਦੁਖ ਭੰਜਨ ਮੇਰਾ ਸਗਲ ਅੰਦੇਸਰਾ ਗਇਆ ॥ ਰਹਾਉ ॥
भए क्रिपाल दइआल दुख भंजन मेरा सगल अंदेसरा गइआ ॥ रहाउ ॥

दुःखनाशकः दयालुः दयालुः अभवत्, मम सर्वा चिन्ता समाप्ता । ||विरामः||

ਹਮ ਪਾਪੀ ਪਾਖੰਡੀ ਲੋਭੀ ਹਮਰਾ ਗੁਨੁ ਅਵਗੁਨੁ ਸਭੁ ਸਹਿਆ ॥
हम पापी पाखंडी लोभी हमरा गुनु अवगुनु सभु सहिआ ॥

अहं पापी, पाखण्डी, लोभी च, परन्तु तदपि, सः मम सर्वाणि पुण्यदोषाणि सहते।

ਕਰੁ ਮਸਤਕਿ ਧਾਰਿ ਸਾਜਿ ਨਿਵਾਜੇ ਮੁਏ ਦੁਸਟ ਜੋ ਖਇਆ ॥੧॥
करु मसतकि धारि साजि निवाजे मुए दुसट जो खइआ ॥१॥

मम ललाटे हस्तं स्थापयित्वा मां उन्नमयितवान् । ये मां नाशयितुम् इच्छन्तः दुष्टाः हताः | ||१||

ਪਰਉਪਕਾਰੀ ਸਰਬ ਸਧਾਰੀ ਸਫਲ ਦਰਸਨ ਸਹਜਇਆ ॥
परउपकारी सरब सधारी सफल दरसन सहजइआ ॥

उदारः परोपकारी च सर्वेषां शोभनकर्ता शान्तिमूर्तिः; तस्य दर्शनस्य धन्यदृष्टिः एतावत् फलदायी अस्ति!

ਕਹੁ ਨਾਨਕ ਨਿਰਗੁਣ ਕਉ ਦਾਤਾ ਚਰਣ ਕਮਲ ਉਰ ਧਰਿਆ ॥੨॥੨੪॥
कहु नानक निरगुण कउ दाता चरण कमल उर धरिआ ॥२॥२४॥

नानकः वदति अयोग्यानां दाता; तस्य पादकमलं हृदये निक्षिपामि। ||२||२४||

ਦੇਵਗੰਧਾਰੀ ਮਹਲਾ ੫ ॥
देवगंधारी महला ५ ॥

दयव-गन्धारी, पंचम मेहलः १.

ਅਨਾਥ ਨਾਥ ਪ੍ਰਭ ਹਮਾਰੇ ॥
अनाथ नाथ प्रभ हमारे ॥

मम देवः स्वामिनः स्वामी अस्ति।

ਸਰਨਿ ਆਇਓ ਰਾਖਨਹਾਰੇ ॥ ਰਹਾਉ ॥
सरनि आइओ राखनहारे ॥ रहाउ ॥

अहं त्राता भगवतः अभयारण्यम् आगतः। ||विरामः||

ਸਰਬ ਪਾਖ ਰਾਖੁ ਮੁਰਾਰੇ ॥
सरब पाख राखु मुरारे ॥

सर्वतः रक्ष मां भगवन्;

ਆਗੈ ਪਾਛੈ ਅੰਤੀ ਵਾਰੇ ॥੧॥
आगै पाछै अंती वारे ॥१॥

भविष्ये, पुरा, अन्तिमे एव क्षणे च मां रक्षतु। ||१||

ਜਬ ਚਿਤਵਉ ਤਬ ਤੁਹਾਰੇ ॥
जब चितवउ तब तुहारे ॥

यदा यदा किमपि मनसि आगच्छति तदा तदा त्वमेव ।

ਉਨ ਸਮੑਾਰਿ ਮੇਰਾ ਮਨੁ ਸਧਾਰੇ ॥੨॥
उन समारि मेरा मनु सधारे ॥२॥

तव गुणान् चिन्तयन् मम मनः पवित्रं भवति। ||२||

ਸੁਨਿ ਗਾਵਉ ਗੁਰ ਬਚਨਾਰੇ ॥
सुनि गावउ गुर बचनारे ॥

गुरुवचनस्य स्तोत्राणि शृणोमि गायामि च।

ਬਲਿ ਬਲਿ ਜਾਉ ਸਾਧ ਦਰਸਾਰੇ ॥੩॥
बलि बलि जाउ साध दरसारे ॥३॥

अहं यज्ञः, पवित्रस्य दर्शनस्य भगवद्दर्शनस्य बलिदानः अस्मि। ||३||

ਮਨ ਮਹਿ ਰਾਖਉ ਏਕ ਅਸਾਰੇ ॥
मन महि राखउ एक असारे ॥

मम मनसः अन्तः एकस्य भगवतः एव समर्थनम् अस्ति।

ਨਾਨਕ ਪ੍ਰਭ ਮੇਰੇ ਕਰਨੈਹਾਰੇ ॥੪॥੨੫॥
नानक प्रभ मेरे करनैहारे ॥४॥२५॥

हे नानक मम देवः सर्वेषां प्रजापतिः। ||४||२५||

ਦੇਵਗੰਧਾਰੀ ਮਹਲਾ ੫ ॥
देवगंधारी महला ५ ॥

दयव-गन्धारी, पंचम मेहलः १.

ਪ੍ਰਭ ਇਹੈ ਮਨੋਰਥੁ ਮੇਰਾ ॥
प्रभ इहै मनोरथु मेरा ॥

देव, एषा मम हृदयस्य इच्छा अस्ति।

ਕ੍ਰਿਪਾ ਨਿਧਾਨ ਦਇਆਲ ਮੋਹਿ ਦੀਜੈ ਕਰਿ ਸੰਤਨ ਕਾ ਚੇਰਾ ॥ ਰਹਾਉ ॥
क्रिपा निधान दइआल मोहि दीजै करि संतन का चेरा ॥ रहाउ ॥

कृपानिधे करुण्ये भगवन् सन्तदासं कुरु । ||विरामः||

ਪ੍ਰਾਤਹਕਾਲ ਲਾਗਉ ਜਨ ਚਰਨੀ ਨਿਸ ਬਾਸੁਰ ਦਰਸੁ ਪਾਵਉ ॥
प्रातहकाल लागउ जन चरनी निस बासुर दरसु पावउ ॥

प्रातःकाले अहं तव विनयशीलानाम् भृत्यानां चरणयोः पतामि; रात्रौ दिवा तेषां दर्शनस्य भगवन्तं दर्शनं प्राप्नोमि।

ਤਨੁ ਮਨੁ ਅਰਪਿ ਕਰਉ ਜਨ ਸੇਵਾ ਰਸਨਾ ਹਰਿ ਗੁਨ ਗਾਵਉ ॥੧॥
तनु मनु अरपि करउ जन सेवा रसना हरि गुन गावउ ॥१॥

शरीरं मनः च समर्प्य अहं भगवतः विनयशीलस्य सेवकस्य सेवां करोमि; जिह्वाया, भगवतः महिमा स्तुतिं गायामि। ||१||

ਸਾਸਿ ਸਾਸਿ ਸਿਮਰਉ ਪ੍ਰਭੁ ਅਪੁਨਾ ਸੰਤਸੰਗਿ ਨਿਤ ਰਹੀਐ ॥
सासि सासि सिमरउ प्रभु अपुना संतसंगि नित रहीऐ ॥

प्रत्येकं निःश्वासेन अहं मम ईश्वरस्य स्मरणार्थं ध्यायामि; अहं निरन्तरं सन्तसङ्घे निवसति।

ਏਕੁ ਅਧਾਰੁ ਨਾਮੁ ਧਨੁ ਮੋਰਾ ਅਨਦੁ ਨਾਨਕ ਇਹੁ ਲਹੀਐ ॥੨॥੨੬॥
एकु अधारु नामु धनु मोरा अनदु नानक इहु लहीऐ ॥२॥२६॥

नाम भगवतः नाम एव मम एकमात्रं आश्रयं धनं च; नानक अस्मात् आनन्दं प्राप्नोमि । ||२||२६||

ਰਾਗੁ ਦੇਵਗੰਧਾਰੀ ਮਹਲਾ ੫ ਘਰੁ ੩ ॥
रागु देवगंधारी महला ५ घरु ३ ॥

राग दयव-गन्धारी, पंचम मेहल, तृतीय सदन: १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਮੀਤਾ ਐਸੇ ਹਰਿ ਜੀਉ ਪਾਏ ॥
मीता ऐसे हरि जीउ पाए ॥

सखे तादृशः प्रियः भगवन् मया प्राप्तः ।

ਛੋਡਿ ਨ ਜਾਈ ਸਦ ਹੀ ਸੰਗੇ ਅਨਦਿਨੁ ਗੁਰ ਮਿਲਿ ਗਾਏ ॥੧॥ ਰਹਾਉ ॥
छोडि न जाई सद ही संगे अनदिनु गुर मिलि गाए ॥१॥ रहाउ ॥

न त्यजति मां सदा सङ्गतिं करोति । गुरुं मिलित्वा रात्रौ दिवा तस्य स्तुतिं गायामि। ||१||विराम||

ਮਿਲਿਓ ਮਨੋਹਰੁ ਸਰਬ ਸੁਖੈਨਾ ਤਿਆਗਿ ਨ ਕਤਹੂ ਜਾਏ ॥
मिलिओ मनोहरु सरब सुखैना तिआगि न कतहू जाए ॥

अहं सर्वसुखैः आशीर्वादं दत्तवान् आकर्षकं भगवन्तं मिलितवान्; अन्यत्र गन्तुं मां न त्यजति।

ਅਨਿਕ ਅਨਿਕ ਭਾਤਿ ਬਹੁ ਪੇਖੇ ਪ੍ਰਿਅ ਰੋਮ ਨ ਸਮਸਰਿ ਲਾਏ ॥੧॥
अनिक अनिक भाति बहु पेखे प्रिअ रोम न समसरि लाए ॥१॥

बहुविधाः मर्त्याः मया दृष्टाः, किन्तु ते मम प्रियस्य केशस्य अपि समाः न सन्ति। ||१||

ਮੰਦਰਿ ਭਾਗੁ ਸੋਭ ਦੁਆਰੈ ਅਨਹਤ ਰੁਣੁ ਝੁਣੁ ਲਾਏ ॥
मंदरि भागु सोभ दुआरै अनहत रुणु झुणु लाए ॥

तस्य प्रासादः एतावत् सुन्दरः अस्ति! तस्य द्वारम् एतावत् अद्भुतम् अस्ति! ध्वनिप्रवाहस्य आकाशीयः रागः तत्र प्रतिध्वन्यते।

ਕਹੁ ਨਾਨਕ ਸਦਾ ਰੰਗੁ ਮਾਣੇ ਗ੍ਰਿਹ ਪ੍ਰਿਅ ਥੀਤੇ ਸਦ ਥਾਏ ॥੨॥੧॥੨੭॥
कहु नानक सदा रंगु माणे ग्रिह प्रिअ थीते सद थाए ॥२॥१॥२७॥

कथयति नानक, अहं नित्यानन्दं भोजयामि; मम प्रियस्य गृहे स्थायिस्थानं प्राप्तम्। ||२||१||२७||

ਦੇਵਗੰਧਾਰੀ ੫ ॥
देवगंधारी ५ ॥

दयव-गन्धारी, पंचम मेहलः १.

ਦਰਸਨ ਨਾਮ ਕਉ ਮਨੁ ਆਛੈ ॥
दरसन नाम कउ मनु आछै ॥

मम मनः भगवतः दर्शनस्य भगवतः दर्शनं, तस्य नाम च स्पृहति।

ਭ੍ਰਮਿ ਆਇਓ ਹੈ ਸਗਲ ਥਾਨ ਰੇ ਆਹਿ ਪਰਿਓ ਸੰਤ ਪਾਛੈ ॥੧॥ ਰਹਾਉ ॥
भ्रमि आइओ है सगल थान रे आहि परिओ संत पाछै ॥१॥ रहाउ ॥

अहं सर्वत्र भ्रमितवान् अधुना साधुमनुसरणार्थम् आगतः। ||१||विराम||

ਕਿਸੁ ਹਉ ਸੇਵੀ ਕਿਸੁ ਆਰਾਧੀ ਜੋ ਦਿਸਟੈ ਸੋ ਗਾਛੈ ॥
किसु हउ सेवी किसु आराधी जो दिसटै सो गाछै ॥

मया कस्य सेवा कर्तव्या ? आराधनेन कम् पूजयेयम् ? यं पश्यामि तं गमिष्यति।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430