मैथुनकामप्रलोभितः गजः फसति; दरिद्रः पशुः परस्य सामर्थ्ये पतति।
लुब्धकस्य घण्टानादना प्रलोभितः मृगः शिरः अर्पयति; अस्य प्रलोभनात् हन्ति । ||२||
कुटुम्बं पश्यन् मर्त्यः लोभेन लोभ्यते; सः मायासङ्गेन लप्यते।
लौकिकवस्तूनि सर्वथा निमग्नः सः तान् स्वस्य इति मन्यते; परन्तु अन्ते तान् अवश्यमेव त्यक्तुं प्रवृत्तः भविष्यति। ||३||
सम्यक् ज्ञातव्यं यत् यः कोऽपि ईश्वरात् परं प्रेम करोति सः सदा दुःखी भविष्यति।
कथयति नानक, गुरुणा एतत् व्याख्यातं यत् ईश्वरप्रेम स्थायि आनन्दं जनयति। ||४||२||
धनासरी, पंचम मेहलः १.
स्वस्य अनुग्रहं दत्त्वा ईश्वरः मां स्वनाम्ना आशीर्वादं दत्तवान्, मम बन्धनात् च मुक्तवान्।
विस्मृतानि सर्वाणि लौकिकानि उलझनानि, गुरुचरणसक्तोऽस्मि। ||१||
पवित्रसङ्घे साधसंगते मया अन्येषां चिन्तानां चिन्तानां च त्यागः कृतः।
अहं गहनं गर्तं खनितवान्, मम अहङ्कारगर्वं, भावात्मकं आसक्तिं, मम मनसः इच्छां च दफनम् अकरोम्। ||१||विराम||
न कश्चित् मे शत्रुः, अहं च कस्यचित् शत्रुः।
यः ईश्वरः स्वस्य विस्तारं विस्तारितवान्, सः सर्वेषां अन्तः अस्ति; एतत् मया सच्चिगुरुतः ज्ञातम्। ||२||
अहं सर्वेषां मित्रम्; अहं सर्वेषां मित्रम्।
विरहभावो यदा मम मनसः निष्कासितः तदा अहं भगवता मम राजान सह संयुक्तः अभवम् । ||३||
मम हठः गतः, अम्ब्रोसियल अमृतं वर्षति, गुरुस्य शब्दस्य वचनं च मम कृते एतावत् मधुरं दृश्यते।
सः सर्वत्र व्याप्तः जले, भूमौ, आकाशे च; नानकः सर्वव्यापीं भगवन्तं पश्यति। ||४||३||
धनासरी, पंचम मेहलः १.
यदा मया पवित्रस्य दर्शनस्य धन्यदृष्टिः प्राप्ता तदा आरभ्य मम दिवसाः धन्याः समृद्धाः च सन्ति।
दैवस्य शिल्पकारस्य प्राइमलेश्वरस्य स्तुतिकीर्तनं गायन् मया स्थायिमानन्दः प्राप्तः। ||१||
अधुना, अहं मम मनसि भगवतः स्तुतिं गायामि।
मम मनः प्रकाशितं प्रबुद्धं च, शान्तिं च सर्वदा; मया सिद्धः सत्यः गुरुः प्राप्तः। ||१||विराम||
भगवान् गुणनिधिः हृदयस्य अन्तः एव तिष्ठति, अतः दुःखं, संशयं, भयं च निवृत्तम्।
मया लब्धतमं दुर्बोधं, भगवतः नामप्रेमसंहितम्। ||२||
अहं चिन्तितः आसम्, अधुना अहं चिन्तारहितः अस्मि; अहं चिन्तितः आसम्, अधुना अहं चिन्तारहितः अस्मि; मम शोकः लोभः, भावात्मकाः आसक्तिः च गता।
तस्य प्रसादात् अहंकाररोगेण चिकित्सितः अस्मि, मृत्युदूतः च मां न पुनः भयङ्करति । ||३||
गुरोः कृते कार्यं करणं गुरुस्य आज्ञां च सेवां कृत्वा सर्वं मम प्रियं भवति।
नानकः वदति, सः मां मृत्युपङ्क्तौ मुक्तवान्; अहं तस्य गुरुस्य यज्ञः अस्मि। ||४||४||
धनासरी, पंचम मेहलः १.
शरीरं मनः धनं सर्वं तस्यैव भवति; स एव सर्वज्ञः सर्वज्ञः।
सः मम दुःखानि सुखानि च शृणोति, ततः मम स्थितिः सुधरति । ||१||
एकेन भगवता एव मे आत्मा तुष्टः अस्ति।
जनाः अन्ये सर्वविधप्रयत्नाः कुर्वन्ति, परन्तु तेषां किमपि मूल्यं नास्ति । ||विरामः||
अम्ब्रोसियल नाम भगवतः नाम अमूल्यं रत्नम् अस्ति। गुरुणा मम एतत् उपदेशं दत्तम्।
न नष्टं, न च कम्पयितुं शक्यते; स्थिरं तिष्ठति, अहं च तेन सम्यक् सन्तुष्टः अस्मि। ||२||
तानि त्वत्तो विदारितानि तानि प्रभो इदानीं गतानि ।