श्री गुरु ग्रन्थ साहिबः

पुटः - 671


ਕਾਮ ਹੇਤਿ ਕੁੰਚਰੁ ਲੈ ਫਾਂਕਿਓ ਓਹੁ ਪਰ ਵਸਿ ਭਇਓ ਬਿਚਾਰਾ ॥
काम हेति कुंचरु लै फांकिओ ओहु पर वसि भइओ बिचारा ॥

मैथुनकामप्रलोभितः गजः फसति; दरिद्रः पशुः परस्य सामर्थ्ये पतति।

ਨਾਦ ਹੇਤਿ ਸਿਰੁ ਡਾਰਿਓ ਕੁਰੰਕਾ ਉਸ ਹੀ ਹੇਤ ਬਿਦਾਰਾ ॥੨॥
नाद हेति सिरु डारिओ कुरंका उस ही हेत बिदारा ॥२॥

लुब्धकस्य घण्टानादना प्रलोभितः मृगः शिरः अर्पयति; अस्य प्रलोभनात् हन्ति । ||२||

ਦੇਖਿ ਕੁਟੰਬੁ ਲੋਭਿ ਮੋਹਿਓ ਪ੍ਰਾਨੀ ਮਾਇਆ ਕਉ ਲਪਟਾਨਾ ॥
देखि कुटंबु लोभि मोहिओ प्रानी माइआ कउ लपटाना ॥

कुटुम्बं पश्यन् मर्त्यः लोभेन लोभ्यते; सः मायासङ्गेन लप्यते।

ਅਤਿ ਰਚਿਓ ਕਰਿ ਲੀਨੋ ਅਪੁਨਾ ਉਨਿ ਛੋਡਿ ਸਰਾਪਰ ਜਾਨਾ ॥੩॥
अति रचिओ करि लीनो अपुना उनि छोडि सरापर जाना ॥३॥

लौकिकवस्तूनि सर्वथा निमग्नः सः तान् स्वस्य इति मन्यते; परन्तु अन्ते तान् अवश्यमेव त्यक्तुं प्रवृत्तः भविष्यति। ||३||

ਬਿਨੁ ਗੋਬਿੰਦ ਅਵਰ ਸੰਗਿ ਨੇਹਾ ਓਹੁ ਜਾਣਹੁ ਸਦਾ ਦੁਹੇਲਾ ॥
बिनु गोबिंद अवर संगि नेहा ओहु जाणहु सदा दुहेला ॥

सम्यक् ज्ञातव्यं यत् यः कोऽपि ईश्वरात् परं प्रेम करोति सः सदा दुःखी भविष्यति।

ਕਹੁ ਨਾਨਕ ਗੁਰ ਇਹੈ ਬੁਝਾਇਓ ਪ੍ਰੀਤਿ ਪ੍ਰਭੂ ਸਦ ਕੇਲਾ ॥੪॥੨॥
कहु नानक गुर इहै बुझाइओ प्रीति प्रभू सद केला ॥४॥२॥

कथयति नानक, गुरुणा एतत् व्याख्यातं यत् ईश्वरप्रेम स्थायि आनन्दं जनयति। ||४||२||

ਧਨਾਸਰੀ ਮਃ ੫ ॥
धनासरी मः ५ ॥

धनासरी, पंचम मेहलः १.

ਕਰਿ ਕਿਰਪਾ ਦੀਓ ਮੋਹਿ ਨਾਮਾ ਬੰਧਨ ਤੇ ਛੁਟਕਾਏ ॥
करि किरपा दीओ मोहि नामा बंधन ते छुटकाए ॥

स्वस्य अनुग्रहं दत्त्वा ईश्वरः मां स्वनाम्ना आशीर्वादं दत्तवान्, मम बन्धनात् च मुक्तवान्।

ਮਨ ਤੇ ਬਿਸਰਿਓ ਸਗਲੋ ਧੰਧਾ ਗੁਰ ਕੀ ਚਰਣੀ ਲਾਏ ॥੧॥
मन ते बिसरिओ सगलो धंधा गुर की चरणी लाए ॥१॥

विस्मृतानि सर्वाणि लौकिकानि उलझनानि, गुरुचरणसक्तोऽस्मि। ||१||

ਸਾਧਸੰਗਿ ਚਿੰਤ ਬਿਰਾਨੀ ਛਾਡੀ ॥
साधसंगि चिंत बिरानी छाडी ॥

पवित्रसङ्घे साधसंगते मया अन्येषां चिन्तानां चिन्तानां च त्यागः कृतः।

ਅਹੰਬੁਧਿ ਮੋਹ ਮਨ ਬਾਸਨ ਦੇ ਕਰਿ ਗਡਹਾ ਗਾਡੀ ॥੧॥ ਰਹਾਉ ॥
अहंबुधि मोह मन बासन दे करि गडहा गाडी ॥१॥ रहाउ ॥

अहं गहनं गर्तं खनितवान्, मम अहङ्कारगर्वं, भावात्मकं आसक्तिं, मम मनसः इच्छां च दफनम् अकरोम्। ||१||विराम||

ਨਾ ਕੋ ਮੇਰਾ ਦੁਸਮਨੁ ਰਹਿਆ ਨਾ ਹਮ ਕਿਸ ਕੇ ਬੈਰਾਈ ॥
ना को मेरा दुसमनु रहिआ ना हम किस के बैराई ॥

न कश्चित् मे शत्रुः, अहं च कस्यचित् शत्रुः।

ਬ੍ਰਹਮੁ ਪਸਾਰੁ ਪਸਾਰਿਓ ਭੀਤਰਿ ਸਤਿਗੁਰ ਤੇ ਸੋਝੀ ਪਾਈ ॥੨॥
ब्रहमु पसारु पसारिओ भीतरि सतिगुर ते सोझी पाई ॥२॥

यः ईश्वरः स्वस्य विस्तारं विस्तारितवान्, सः सर्वेषां अन्तः अस्ति; एतत् मया सच्चिगुरुतः ज्ञातम्। ||२||

ਸਭੁ ਕੋ ਮੀਤੁ ਹਮ ਆਪਨ ਕੀਨਾ ਹਮ ਸਭਨਾ ਕੇ ਸਾਜਨ ॥
सभु को मीतु हम आपन कीना हम सभना के साजन ॥

अहं सर्वेषां मित्रम्; अहं सर्वेषां मित्रम्।

ਦੂਰਿ ਪਰਾਇਓ ਮਨ ਕਾ ਬਿਰਹਾ ਤਾ ਮੇਲੁ ਕੀਓ ਮੇਰੈ ਰਾਜਨ ॥੩॥
दूरि पराइओ मन का बिरहा ता मेलु कीओ मेरै राजन ॥३॥

विरहभावो यदा मम मनसः निष्कासितः तदा अहं भगवता मम राजान सह संयुक्तः अभवम् । ||३||

ਬਿਨਸਿਓ ਢੀਠਾ ਅੰਮ੍ਰਿਤੁ ਵੂਠਾ ਸਬਦੁ ਲਗੋ ਗੁਰ ਮੀਠਾ ॥
बिनसिओ ढीठा अंम्रितु वूठा सबदु लगो गुर मीठा ॥

मम हठः गतः, अम्ब्रोसियल अमृतं वर्षति, गुरुस्य शब्दस्य वचनं च मम कृते एतावत् मधुरं दृश्यते।

ਜਲਿ ਥਲਿ ਮਹੀਅਲਿ ਸਰਬ ਨਿਵਾਸੀ ਨਾਨਕ ਰਮਈਆ ਡੀਠਾ ॥੪॥੩॥
जलि थलि महीअलि सरब निवासी नानक रमईआ डीठा ॥४॥३॥

सः सर्वत्र व्याप्तः जले, भूमौ, आकाशे च; नानकः सर्वव्यापीं भगवन्तं पश्यति। ||४||३||

ਧਨਾਸਰੀ ਮਃ ੫ ॥
धनासरी मः ५ ॥

धनासरी, पंचम मेहलः १.

ਜਬ ਤੇ ਦਰਸਨ ਭੇਟੇ ਸਾਧੂ ਭਲੇ ਦਿਨਸ ਓਇ ਆਏ ॥
जब ते दरसन भेटे साधू भले दिनस ओइ आए ॥

यदा मया पवित्रस्य दर्शनस्य धन्यदृष्टिः प्राप्ता तदा आरभ्य मम दिवसाः धन्याः समृद्धाः च सन्ति।

ਮਹਾ ਅਨੰਦੁ ਸਦਾ ਕਰਿ ਕੀਰਤਨੁ ਪੁਰਖ ਬਿਧਾਤਾ ਪਾਏ ॥੧॥
महा अनंदु सदा करि कीरतनु पुरख बिधाता पाए ॥१॥

दैवस्य शिल्पकारस्य प्राइमलेश्वरस्य स्तुतिकीर्तनं गायन् मया स्थायिमानन्दः प्राप्तः। ||१||

ਅਬ ਮੋਹਿ ਰਾਮ ਜਸੋ ਮਨਿ ਗਾਇਓ ॥
अब मोहि राम जसो मनि गाइओ ॥

अधुना, अहं मम मनसि भगवतः स्तुतिं गायामि।

ਭਇਓ ਪ੍ਰਗਾਸੁ ਸਦਾ ਸੁਖੁ ਮਨ ਮਹਿ ਸਤਿਗੁਰੁ ਪੂਰਾ ਪਾਇਓ ॥੧॥ ਰਹਾਉ ॥
भइओ प्रगासु सदा सुखु मन महि सतिगुरु पूरा पाइओ ॥१॥ रहाउ ॥

मम मनः प्रकाशितं प्रबुद्धं च, शान्तिं च सर्वदा; मया सिद्धः सत्यः गुरुः प्राप्तः। ||१||विराम||

ਗੁਣ ਨਿਧਾਨੁ ਰਿਦ ਭੀਤਰਿ ਵਸਿਆ ਤਾ ਦੂਖੁ ਭਰਮ ਭਉ ਭਾਗਾ ॥
गुण निधानु रिद भीतरि वसिआ ता दूखु भरम भउ भागा ॥

भगवान् गुणनिधिः हृदयस्य अन्तः एव तिष्ठति, अतः दुःखं, संशयं, भयं च निवृत्तम्।

ਭਈ ਪਰਾਪਤਿ ਵਸਤੁ ਅਗੋਚਰ ਰਾਮ ਨਾਮਿ ਰੰਗੁ ਲਾਗਾ ॥੨॥
भई परापति वसतु अगोचर राम नामि रंगु लागा ॥२॥

मया लब्धतमं दुर्बोधं, भगवतः नामप्रेमसंहितम्। ||२||

ਚਿੰਤ ਅਚਿੰਤਾ ਸੋਚ ਅਸੋਚਾ ਸੋਗੁ ਲੋਭੁ ਮੋਹੁ ਥਾਕਾ ॥
चिंत अचिंता सोच असोचा सोगु लोभु मोहु थाका ॥

अहं चिन्तितः आसम्, अधुना अहं चिन्तारहितः अस्मि; अहं चिन्तितः आसम्, अधुना अहं चिन्तारहितः अस्मि; मम शोकः लोभः, भावात्मकाः आसक्तिः च गता।

ਹਉਮੈ ਰੋਗ ਮਿਟੇ ਕਿਰਪਾ ਤੇ ਜਮ ਤੇ ਭਏ ਬਿਬਾਕਾ ॥੩॥
हउमै रोग मिटे किरपा ते जम ते भए बिबाका ॥३॥

तस्य प्रसादात् अहंकाररोगेण चिकित्सितः अस्मि, मृत्युदूतः च मां न पुनः भयङ्करति । ||३||

ਗੁਰ ਕੀ ਟਹਲ ਗੁਰੂ ਕੀ ਸੇਵਾ ਗੁਰ ਕੀ ਆਗਿਆ ਭਾਣੀ ॥
गुर की टहल गुरू की सेवा गुर की आगिआ भाणी ॥

गुरोः कृते कार्यं करणं गुरुस्य आज्ञां च सेवां कृत्वा सर्वं मम प्रियं भवति।

ਕਹੁ ਨਾਨਕ ਜਿਨਿ ਜਮ ਤੇ ਕਾਢੇ ਤਿਸੁ ਗੁਰ ਕੈ ਕੁਰਬਾਣੀ ॥੪॥੪॥
कहु नानक जिनि जम ते काढे तिसु गुर कै कुरबाणी ॥४॥४॥

नानकः वदति, सः मां मृत्युपङ्क्तौ मुक्तवान्; अहं तस्य गुरुस्य यज्ञः अस्मि। ||४||४||

ਧਨਾਸਰੀ ਮਹਲਾ ੫ ॥
धनासरी महला ५ ॥

धनासरी, पंचम मेहलः १.

ਜਿਸ ਕਾ ਤਨੁ ਮਨੁ ਧਨੁ ਸਭੁ ਤਿਸ ਕਾ ਸੋਈ ਸੁਘੜੁ ਸੁਜਾਨੀ ॥
जिस का तनु मनु धनु सभु तिस का सोई सुघड़ु सुजानी ॥

शरीरं मनः धनं सर्वं तस्यैव भवति; स एव सर्वज्ञः सर्वज्ञः।

ਤਿਨ ਹੀ ਸੁਣਿਆ ਦੁਖੁ ਸੁਖੁ ਮੇਰਾ ਤਉ ਬਿਧਿ ਨੀਕੀ ਖਟਾਨੀ ॥੧॥
तिन ही सुणिआ दुखु सुखु मेरा तउ बिधि नीकी खटानी ॥१॥

सः मम दुःखानि सुखानि च शृणोति, ततः मम स्थितिः सुधरति । ||१||

ਜੀਅ ਕੀ ਏਕੈ ਹੀ ਪਹਿ ਮਾਨੀ ॥
जीअ की एकै ही पहि मानी ॥

एकेन भगवता एव मे आत्मा तुष्टः अस्ति।

ਅਵਰਿ ਜਤਨ ਕਰਿ ਰਹੇ ਬਹੁਤੇਰੇ ਤਿਨ ਤਿਲੁ ਨਹੀ ਕੀਮਤਿ ਜਾਨੀ ॥ ਰਹਾਉ ॥
अवरि जतन करि रहे बहुतेरे तिन तिलु नही कीमति जानी ॥ रहाउ ॥

जनाः अन्ये सर्वविधप्रयत्नाः कुर्वन्ति, परन्तु तेषां किमपि मूल्यं नास्ति । ||विरामः||

ਅੰਮ੍ਰਿਤ ਨਾਮੁ ਨਿਰਮੋਲਕੁ ਹੀਰਾ ਗੁਰਿ ਦੀਨੋ ਮੰਤਾਨੀ ॥
अंम्रित नामु निरमोलकु हीरा गुरि दीनो मंतानी ॥

अम्ब्रोसियल नाम भगवतः नाम अमूल्यं रत्नम् अस्ति। गुरुणा मम एतत् उपदेशं दत्तम्।

ਡਿਗੈ ਨ ਡੋਲੈ ਦ੍ਰਿੜੁ ਕਰਿ ਰਹਿਓ ਪੂਰਨ ਹੋਇ ਤ੍ਰਿਪਤਾਨੀ ॥੨॥
डिगै न डोलै द्रिड़ु करि रहिओ पूरन होइ त्रिपतानी ॥२॥

न नष्टं, न च कम्पयितुं शक्यते; स्थिरं तिष्ठति, अहं च तेन सम्यक् सन्तुष्टः अस्मि। ||२||

ਓਇ ਜੁ ਬੀਚ ਹਮ ਤੁਮ ਕਛੁ ਹੋਤੇ ਤਿਨ ਕੀ ਬਾਤ ਬਿਲਾਨੀ ॥
ओइ जु बीच हम तुम कछु होते तिन की बात बिलानी ॥

तानि त्वत्तो विदारितानि तानि प्रभो इदानीं गतानि ।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430