त्वमेव भगवन् त्वमेव । ||२||
प्रथमः मेहलः : १.
न न्याय्यः, न च उदारः, न कश्चित् मनुष्याः सर्वथा।
न च पृथिव्याः अधः सप्त क्षेत्राणि, तिष्ठन्ति।
त्वमेव भगवन् त्वमेव । ||३||
प्रथमः मेहलः : १.
न सूर्यः, न चन्द्रः, न च ग्रहाः ।
न च सप्त महाद्वीपाः, न च समुद्राः,
न अन्नं न वात-न किञ्चन स्थायित्वम्।
त्वमेव भगवन् त्वमेव । ||४||
प्रथमः मेहलः : १.
अस्माकं पोषणं कस्यचित् व्यक्तिस्य हस्ते नास्ति।
सर्वेषां आशा एकेश्वरे एव तिष्ठन्ति।
एकः भगवान् एव विद्यते-अन्यः कः?
त्वमेव भगवन् त्वमेव । ||५||
प्रथमः मेहलः : १.
पक्षिणां जेबं धनं नास्ति।
वृक्षेषु जलेषु च आशां स्थापयन्ति।
स एव दाता ।
त्वमेव भगवन् त्वमेव । ||६||
प्रथमः मेहलः : १.
पूर्वविहितं ललाटे लिखितं च तत् दैवं नानक
न कश्चित् तत् मेटयितुं शक्नोति।
बलं प्रयोजयति भगवान् पुनस्तं हरति ।
त्वमेव भगवन् त्वमेव । ||७||
पौरी : १.
सत्यं भवतः आज्ञायाः हुकम्। गुरमुखाय ज्ञायते ।
गुरुशिक्षाद्वारा स्वार्थः अभिमानः च निर्मूलिताः भवन्ति, सत्यं च साक्षात्कृतं भवति।
सत्यं भवतः न्यायालयः। शाबादस्य वचनस्य माध्यमेन घोषितं प्रकाशितं च भवति।
शाबादस्य सत्यं वचनं गभीरं ध्यायन् अहं सत्ये विलीनः अभवम्।
स्वेच्छा मनमुखाः सदा मिथ्या भवन्ति; संशयेन मोहिताः भवन्ति।
गोबरेषु वसन्ति, नाम्ना रसं न जानन्ति।
नाम विना आगमनगमनस्य पीडां भुङ्क्ते।
हे नानक, स्वयं भगवान् मूल्याङ्कनकर्ता, यः नकलीम् वास्तविकं च भेदयति। ||१३||
सलोक, प्रथम मेहल : १.
व्याघ्राः, श्येनाः, बाजाः, गरुडाः च-भगवान् तान् तृणभक्षणं कर्तुं शक्नोति स्म।
ये च पशवः तृणं खादन्ति-सः तान् मांसभक्षणं कर्तुं शक्नोति स्म। सः तान् एतादृशं जीवनपद्धतिं अनुसरणं कर्तुं शक्नोति स्म ।
सः नद्यः शुष्कभूमिं उत्थापयितुं शक्नोति स्म, मरुभूमिं च अतलसागरेषु परिणमयितुं शक्नोति स्म ।
सः कृमिं राजानं नियुक्तुं शक्नोति स्म, सेनायाः भस्मरूपेण न्यूनीकर्तुं शक्नोति स्म ।
सर्वे भूताः प्राणिनः च श्वसनेन जीवन्ति, परन्तु सः अस्मान् जीवितुं शक्नोति स्म, श्वसनं विना अपि ।
यथा प्रीतिं करोति नानक स नो पोषणं प्रयच्छति । ||१||
प्रथमः मेहलः : १.
केचन मांसं खादन्ति, केचन तृणानि खादन्ति ।
केषुचित् सर्वा षट्त्रिंशत् विविधाः स्वादिष्टाः सन्ति,
अन्ये तु मले निवसन्ति पङ्कं खादन्ति च।
केचन श्वसनं नियन्त्रयन्ति, श्वसनं च नियन्त्रयन्ति ।
निराकारस्य नाम्ना नाम समर्थनेन केचन जीवन्ति।
महान् दाता जीवति; न कश्चित् म्रियते।
ये नानक मनसि भगवन्तं न निक्षिपन्ति ते मोहिताः । ||२||
पौरी : १.
सत्कर्मकर्मणा केचित्सिद्धगुरुसेवितुं आगच्छन्ति।
गुरुशिक्षाद्वारा केचन स्वार्थं अभिमानं च निवारयन्ति, भगवतः नाम नाम ध्यायन्ति च।
अन्यत् किमपि कार्यं कृत्वा वृथा प्राणान् अपव्ययन्ति ।
नाम विना सर्वं विषं धारयन्ति खादन्ति च।
शबादस्य सत्यं वचनं स्तुवन् सच्चे भगवते विलीयते।
सत्यगुरुसेवां विना शान्तिगृहं न प्राप्नुवन्ति; पुनर्जन्मनि नियुक्ताः भवन्ति, पुनः पुनः।
नकली पूंजी निवेश्य ते जगति केवलं मिथ्यात्वं अर्जयन्ति।
शुद्धस्य सत्येश्वरस्य स्तुतिं गायन्तः नानक मानेन प्रयान्ति। ||१४||
सलोक, प्रथम मेहल : १.
यदा भवतः प्रीतिः भवति तदा वयं सङ्गीतं वादयामः, गायामः च; यदा भवतः प्रीतिः भवति तदा वयं जलेन स्नापयामः।