श्री गुरु ग्रन्थ साहिबः

पुटः - 144


ਏਕ ਤੁਈ ਏਕ ਤੁਈ ॥੨॥
एक तुई एक तुई ॥२॥

त्वमेव भगवन् त्वमेव । ||२||

ਮਃ ੧ ॥
मः १ ॥

प्रथमः मेहलः : १.

ਨ ਦਾਦੇ ਦਿਹੰਦ ਆਦਮੀ ॥
न दादे दिहंद आदमी ॥

न न्याय्यः, न च उदारः, न कश्चित् मनुष्याः सर्वथा।

ਨ ਸਪਤ ਜੇਰ ਜਿਮੀ ॥
न सपत जेर जिमी ॥

न च पृथिव्याः अधः सप्त क्षेत्राणि, तिष्ठन्ति।

ਏਕ ਤੁਈ ਏਕ ਤੁਈ ॥੩॥
एक तुई एक तुई ॥३॥

त्वमेव भगवन् त्वमेव । ||३||

ਮਃ ੧ ॥
मः १ ॥

प्रथमः मेहलः : १.

ਨ ਸੂਰ ਸਸਿ ਮੰਡਲੋ ॥
न सूर ससि मंडलो ॥

न सूर्यः, न चन्द्रः, न च ग्रहाः ।

ਨ ਸਪਤ ਦੀਪ ਨਹ ਜਲੋ ॥
न सपत दीप नह जलो ॥

न च सप्त महाद्वीपाः, न च समुद्राः,

ਅੰਨ ਪਉਣ ਥਿਰੁ ਨ ਕੁਈ ॥
अंन पउण थिरु न कुई ॥

न अन्नं न वात-न किञ्चन स्थायित्वम्।

ਏਕੁ ਤੁਈ ਏਕੁ ਤੁਈ ॥੪॥
एकु तुई एकु तुई ॥४॥

त्वमेव भगवन् त्वमेव । ||४||

ਮਃ ੧ ॥
मः १ ॥

प्रथमः मेहलः : १.

ਨ ਰਿਜਕੁ ਦਸਤ ਆ ਕਸੇ ॥
न रिजकु दसत आ कसे ॥

अस्माकं पोषणं कस्यचित् व्यक्तिस्य हस्ते नास्ति।

ਹਮਾ ਰਾ ਏਕੁ ਆਸ ਵਸੇ ॥
हमा रा एकु आस वसे ॥

सर्वेषां आशा एकेश्वरे एव तिष्ठन्ति।

ਅਸਤਿ ਏਕੁ ਦਿਗਰ ਕੁਈ ॥
असति एकु दिगर कुई ॥

एकः भगवान् एव विद्यते-अन्यः कः?

ਏਕ ਤੁਈ ਏਕੁ ਤੁਈ ॥੫॥
एक तुई एकु तुई ॥५॥

त्वमेव भगवन् त्वमेव । ||५||

ਮਃ ੧ ॥
मः १ ॥

प्रथमः मेहलः : १.

ਪਰੰਦਏ ਨ ਗਿਰਾਹ ਜਰ ॥
परंदए न गिराह जर ॥

पक्षिणां जेबं धनं नास्ति।

ਦਰਖਤ ਆਬ ਆਸ ਕਰ ॥
दरखत आब आस कर ॥

वृक्षेषु जलेषु च आशां स्थापयन्ति।

ਦਿਹੰਦ ਸੁਈ ॥
दिहंद सुई ॥

स एव दाता ।

ਏਕ ਤੁਈ ਏਕ ਤੁਈ ॥੬॥
एक तुई एक तुई ॥६॥

त्वमेव भगवन् त्वमेव । ||६||

ਮਃ ੧ ॥
मः १ ॥

प्रथमः मेहलः : १.

ਨਾਨਕ ਲਿਲਾਰਿ ਲਿਖਿਆ ਸੋਇ ॥
नानक लिलारि लिखिआ सोइ ॥

पूर्वविहितं ललाटे लिखितं च तत् दैवं नानक

ਮੇਟਿ ਨ ਸਾਕੈ ਕੋਇ ॥
मेटि न साकै कोइ ॥

न कश्चित् तत् मेटयितुं शक्नोति।

ਕਲਾ ਧਰੈ ਹਿਰੈ ਸੁਈ ॥
कला धरै हिरै सुई ॥

बलं प्रयोजयति भगवान् पुनस्तं हरति ।

ਏਕੁ ਤੁਈ ਏਕੁ ਤੁਈ ॥੭॥
एकु तुई एकु तुई ॥७॥

त्वमेव भगवन् त्वमेव । ||७||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਸਚਾ ਤੇਰਾ ਹੁਕਮੁ ਗੁਰਮੁਖਿ ਜਾਣਿਆ ॥
सचा तेरा हुकमु गुरमुखि जाणिआ ॥

सत्यं भवतः आज्ञायाः हुकम्। गुरमुखाय ज्ञायते ।

ਗੁਰਮਤੀ ਆਪੁ ਗਵਾਇ ਸਚੁ ਪਛਾਣਿਆ ॥
गुरमती आपु गवाइ सचु पछाणिआ ॥

गुरुशिक्षाद्वारा स्वार्थः अभिमानः च निर्मूलिताः भवन्ति, सत्यं च साक्षात्कृतं भवति।

ਸਚੁ ਤੇਰਾ ਦਰਬਾਰੁ ਸਬਦੁ ਨੀਸਾਣਿਆ ॥
सचु तेरा दरबारु सबदु नीसाणिआ ॥

सत्यं भवतः न्यायालयः। शाबादस्य वचनस्य माध्यमेन घोषितं प्रकाशितं च भवति।

ਸਚਾ ਸਬਦੁ ਵੀਚਾਰਿ ਸਚਿ ਸਮਾਣਿਆ ॥
सचा सबदु वीचारि सचि समाणिआ ॥

शाबादस्य सत्यं वचनं गभीरं ध्यायन् अहं सत्ये विलीनः अभवम्।

ਮਨਮੁਖ ਸਦਾ ਕੂੜਿਆਰ ਭਰਮਿ ਭੁਲਾਣਿਆ ॥
मनमुख सदा कूड़िआर भरमि भुलाणिआ ॥

स्वेच्छा मनमुखाः सदा मिथ्या भवन्ति; संशयेन मोहिताः भवन्ति।

ਵਿਸਟਾ ਅੰਦਰਿ ਵਾਸੁ ਸਾਦੁ ਨ ਜਾਣਿਆ ॥
विसटा अंदरि वासु सादु न जाणिआ ॥

गोबरेषु वसन्ति, नाम्ना रसं न जानन्ति।

ਵਿਣੁ ਨਾਵੈ ਦੁਖੁ ਪਾਇ ਆਵਣ ਜਾਣਿਆ ॥
विणु नावै दुखु पाइ आवण जाणिआ ॥

नाम विना आगमनगमनस्य पीडां भुङ्क्ते।

ਨਾਨਕ ਪਾਰਖੁ ਆਪਿ ਜਿਨਿ ਖੋਟਾ ਖਰਾ ਪਛਾਣਿਆ ॥੧੩॥
नानक पारखु आपि जिनि खोटा खरा पछाणिआ ॥१३॥

हे नानक, स्वयं भगवान् मूल्याङ्कनकर्ता, यः नकलीम् वास्तविकं च भेदयति। ||१३||

ਸਲੋਕੁ ਮਃ ੧ ॥
सलोकु मः १ ॥

सलोक, प्रथम मेहल : १.

ਸੀਹਾ ਬਾਜਾ ਚਰਗਾ ਕੁਹੀਆ ਏਨਾ ਖਵਾਲੇ ਘਾਹ ॥
सीहा बाजा चरगा कुहीआ एना खवाले घाह ॥

व्याघ्राः, श्येनाः, बाजाः, गरुडाः च-भगवान् तान् तृणभक्षणं कर्तुं शक्नोति स्म।

ਘਾਹੁ ਖਾਨਿ ਤਿਨਾ ਮਾਸੁ ਖਵਾਲੇ ਏਹਿ ਚਲਾਏ ਰਾਹ ॥
घाहु खानि तिना मासु खवाले एहि चलाए राह ॥

ये च पशवः तृणं खादन्ति-सः तान् मांसभक्षणं कर्तुं शक्नोति स्म। सः तान् एतादृशं जीवनपद्धतिं अनुसरणं कर्तुं शक्नोति स्म ।

ਨਦੀਆ ਵਿਚਿ ਟਿਬੇ ਦੇਖਾਲੇ ਥਲੀ ਕਰੇ ਅਸਗਾਹ ॥
नदीआ विचि टिबे देखाले थली करे असगाह ॥

सः नद्यः शुष्कभूमिं उत्थापयितुं शक्नोति स्म, मरुभूमिं च अतलसागरेषु परिणमयितुं शक्नोति स्म ।

ਕੀੜਾ ਥਾਪਿ ਦੇਇ ਪਾਤਿਸਾਹੀ ਲਸਕਰ ਕਰੇ ਸੁਆਹ ॥
कीड़ा थापि देइ पातिसाही लसकर करे सुआह ॥

सः कृमिं राजानं नियुक्तुं शक्नोति स्म, सेनायाः भस्मरूपेण न्यूनीकर्तुं शक्नोति स्म ।

ਜੇਤੇ ਜੀਅ ਜੀਵਹਿ ਲੈ ਸਾਹਾ ਜੀਵਾਲੇ ਤਾ ਕਿ ਅਸਾਹ ॥
जेते जीअ जीवहि लै साहा जीवाले ता कि असाह ॥

सर्वे भूताः प्राणिनः च श्वसनेन जीवन्ति, परन्तु सः अस्मान् जीवितुं शक्नोति स्म, श्वसनं विना अपि ।

ਨਾਨਕ ਜਿਉ ਜਿਉ ਸਚੇ ਭਾਵੈ ਤਿਉ ਤਿਉ ਦੇਇ ਗਿਰਾਹ ॥੧॥
नानक जिउ जिउ सचे भावै तिउ तिउ देइ गिराह ॥१॥

यथा प्रीतिं करोति नानक स नो पोषणं प्रयच्छति । ||१||

ਮਃ ੧ ॥
मः १ ॥

प्रथमः मेहलः : १.

ਇਕਿ ਮਾਸਹਾਰੀ ਇਕਿ ਤ੍ਰਿਣੁ ਖਾਹਿ ॥
इकि मासहारी इकि त्रिणु खाहि ॥

केचन मांसं खादन्ति, केचन तृणानि खादन्ति ।

ਇਕਨਾ ਛਤੀਹ ਅੰਮ੍ਰਿਤ ਪਾਹਿ ॥
इकना छतीह अंम्रित पाहि ॥

केषुचित् सर्वा षट्त्रिंशत् विविधाः स्वादिष्टाः सन्ति,

ਇਕਿ ਮਿਟੀਆ ਮਹਿ ਮਿਟੀਆ ਖਾਹਿ ॥
इकि मिटीआ महि मिटीआ खाहि ॥

अन्ये तु मले निवसन्ति पङ्कं खादन्ति च।

ਇਕਿ ਪਉਣ ਸੁਮਾਰੀ ਪਉਣ ਸੁਮਾਰਿ ॥
इकि पउण सुमारी पउण सुमारि ॥

केचन श्वसनं नियन्त्रयन्ति, श्वसनं च नियन्त्रयन्ति ।

ਇਕਿ ਨਿਰੰਕਾਰੀ ਨਾਮ ਆਧਾਰਿ ॥
इकि निरंकारी नाम आधारि ॥

निराकारस्य नाम्ना नाम समर्थनेन केचन जीवन्ति।

ਜੀਵੈ ਦਾਤਾ ਮਰੈ ਨ ਕੋਇ ॥
जीवै दाता मरै न कोइ ॥

महान् दाता जीवति; न कश्चित् म्रियते।

ਨਾਨਕ ਮੁਠੇ ਜਾਹਿ ਨਾਹੀ ਮਨਿ ਸੋਇ ॥੨॥
नानक मुठे जाहि नाही मनि सोइ ॥२॥

ये नानक मनसि भगवन्तं न निक्षिपन्ति ते मोहिताः । ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਪੂਰੇ ਗੁਰ ਕੀ ਕਾਰ ਕਰਮਿ ਕਮਾਈਐ ॥
पूरे गुर की कार करमि कमाईऐ ॥

सत्कर्मकर्मणा केचित्सिद्धगुरुसेवितुं आगच्छन्ति।

ਗੁਰਮਤੀ ਆਪੁ ਗਵਾਇ ਨਾਮੁ ਧਿਆਈਐ ॥
गुरमती आपु गवाइ नामु धिआईऐ ॥

गुरुशिक्षाद्वारा केचन स्वार्थं अभिमानं च निवारयन्ति, भगवतः नाम नाम ध्यायन्ति च।

ਦੂਜੀ ਕਾਰੈ ਲਗਿ ਜਨਮੁ ਗਵਾਈਐ ॥
दूजी कारै लगि जनमु गवाईऐ ॥

अन्यत् किमपि कार्यं कृत्वा वृथा प्राणान् अपव्ययन्ति ।

ਵਿਣੁ ਨਾਵੈ ਸਭ ਵਿਸੁ ਪੈਝੈ ਖਾਈਐ ॥
विणु नावै सभ विसु पैझै खाईऐ ॥

नाम विना सर्वं विषं धारयन्ति खादन्ति च।

ਸਚਾ ਸਬਦੁ ਸਾਲਾਹਿ ਸਚਿ ਸਮਾਈਐ ॥
सचा सबदु सालाहि सचि समाईऐ ॥

शबादस्य सत्यं वचनं स्तुवन् सच्चे भगवते विलीयते।

ਵਿਣੁ ਸਤਿਗੁਰੁ ਸੇਵੇ ਨਾਹੀ ਸੁਖਿ ਨਿਵਾਸੁ ਫਿਰਿ ਫਿਰਿ ਆਈਐ ॥
विणु सतिगुरु सेवे नाही सुखि निवासु फिरि फिरि आईऐ ॥

सत्यगुरुसेवां विना शान्तिगृहं न प्राप्नुवन्ति; पुनर्जन्मनि नियुक्ताः भवन्ति, पुनः पुनः।

ਦੁਨੀਆ ਖੋਟੀ ਰਾਸਿ ਕੂੜੁ ਕਮਾਈਐ ॥
दुनीआ खोटी रासि कूड़ु कमाईऐ ॥

नकली पूंजी निवेश्य ते जगति केवलं मिथ्यात्वं अर्जयन्ति।

ਨਾਨਕ ਸਚੁ ਖਰਾ ਸਾਲਾਹਿ ਪਤਿ ਸਿਉ ਜਾਈਐ ॥੧੪॥
नानक सचु खरा सालाहि पति सिउ जाईऐ ॥१४॥

शुद्धस्य सत्येश्वरस्य स्तुतिं गायन्तः नानक मानेन प्रयान्ति। ||१४||

ਸਲੋਕੁ ਮਃ ੧ ॥
सलोकु मः १ ॥

सलोक, प्रथम मेहल : १.

ਤੁਧੁ ਭਾਵੈ ਤਾ ਵਾਵਹਿ ਗਾਵਹਿ ਤੁਧੁ ਭਾਵੈ ਜਲਿ ਨਾਵਹਿ ॥
तुधु भावै ता वावहि गावहि तुधु भावै जलि नावहि ॥

यदा भवतः प्रीतिः भवति तदा वयं सङ्गीतं वादयामः, गायामः च; यदा भवतः प्रीतिः भवति तदा वयं जलेन स्नापयामः।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430