भगवान् हरः हरः समीपं वसति, सम्पूर्णे जगति। अनन्तः सर्वशक्तिमान् अप्रमेयः।
सिद्धगुरुः हर हर हरं मे भगवन्तं प्रकटितवान्। गुरवे मम शिरः विक्रीतवान्। ||३||
हे प्रिये भगवन्, अन्तः बहिश्च, अहं तव अभयारण्यस्य रक्षणे अस्मि; त्वं महान्तमः सर्वशक्तिमान् प्रभुः |
सेवकः नानकः गुरुं सत्यगुरुं दिव्यमध्यस्थं मिलित्वा रात्रौ दिवं भगवतः गौरवपूर्णस्तुतिं गायति। ||४||१||१५||५३||
गौरी पूरबी, चतुर्थ मेहलः : १.
जगतः जीवनम्, अनन्तेश्वरः गुरुः, जगतः स्वामी, दैवस्य सर्वशक्तिमान् शिल्पकारः।
यं यं मार्गं त्वं मां भगवन् गुरोस्तदेव गमिष्यामि । ||१||
भगवन् मम मनः भगवतः प्रेम्णा अनुकूलम् अस्ति।
सत्संगतस्य सत्सङ्घस्य सह मिलित्वा भगवतः उदात्ततत्त्वं मया प्राप्तम्। अहं भगवतः नाम्ना लीनः अस्मि। ||१||विराम||
प्रभु हर हर हर नाम हर हर इति रामायणं लोकस्य औषधम्। भगवान्, भगवतः नाम हर, हर, शान्तिं शान्तिं च आनयति।
ये भगवतः उदात्ततत्त्वस्य भागं गृह्णन्ति, गुरुशिक्षाद्वारा - तेषां पापाः दुःखानि च सर्वाणि निराकृतानि भवन्ति। ||२||
येषां ललाटेषु एतादृशं पूर्वनिर्धारितं दैवं अभिलेखितं भवति, ते गुरुसन्तुष्टिकुण्डे स्नानं कुर्वन्ति।
दुष्टचित्तस्य मलिनता सर्वथा प्रक्षालिता भवति, ये भगवतः नामप्रेमेण ओतप्रोताः सन्ति। ||३||
स्वयं भगवन् त्वमेव स्वामिनो देव। भवद् इव महान् दाता अन्यः नास्ति।
सेवकः नानकः नाम भगवतः नामेन जीवति; भगवत्कृपया भगवतः नाम जपते | ||४||२||१६||५४||
गौरी पूरबी, चतुर्थ मेहलः : १.
दयां कुरु मे लोकजीवने महादाता यथा मम मनः भगवता सह विलीयते।
सत्यगुरुः स्वस्य शुद्धतमं पवित्रं च शिक्षां दत्तवान्। हर हर हर हर नाम जपन् मे मनः व्याकुलं मुग्धं च भवति। ||१||
सच्चिदानन्देन मम मनः शरीरं च विद्धं भगवन् ।
सर्वं जगत् गृहीतं मृत्युमुखे धारितम्। गुरुस्य उपदेशैः सत्यगुरुः प्रभो अहं तारितः अस्मि। ||१||विराम||
ये भगवतः प्रेम्णा न सन्ति ते मूर्खाः मिथ्याश्च - ते अविश्वासिनः निन्दकाः सन्ति।
ते जन्ममरणयोः अत्यन्तं वेदनाम् अनुभवन्ति; पुनः पुनः म्रियन्ते, गोबरेण च जर्जन्ति। ||२||
त्वं तव अभयारण्यार्थिनां दयालुः पालकः असि । याचयामि तव दानं प्रयच्छ मे भगवन् ।
भगवतः दासानां दासं मां कुरु, येन मम मनः तव प्रेम्णि नृत्यति। ||३||
सः एव महान् बैंकरः अस्ति; ईश्वरः अस्माकं प्रभुः गुरुः च अस्ति। अहं तस्य क्षुद्रवणिक् अस्मि।
मम मनः, शरीरं, आत्मा च सर्वे तव पूंजीसम्पत्तयः सन्ति। भृत्यस्य नानकस्य सच्चिदानन्दं त्वं देव। ||४||३||१७||५५||
गौरी पूरबी, चतुर्थ मेहलः : १.
त्वं दयालुः सर्वदुःखनाशकः | कर्णं दत्त्वा मम प्रार्थनां शृणु ।
कृपया मां सच्चे गुरुणा सह संयोजयन्तु, मम प्राणश्वासः; तेन ज्ञायते भगवन् गुरो च। ||१||
भगवन् सत्यगुरुं परमेश्वरं स्वीकरोमि।
मूढोऽहं अविद्या च मे बुद्धिः अशुद्धा | गुरुस्य उपदेशैः सत्यगुरुस्य भगवन् त्वां विज्ञायते। ||१||विराम||
ये सर्वे भोगाः भोगाः च मया दृष्टाः - ते सर्वे मृदुः अस्वादयुक्ताः च मया लब्धाः।