श्री गुरु ग्रन्थ साहिबः

पुटः - 169


ਹਰਿ ਹਰਿ ਨਿਕਟਿ ਵਸੈ ਸਭ ਜਗ ਕੈ ਅਪਰੰਪਰ ਪੁਰਖੁ ਅਤੋਲੀ ॥
हरि हरि निकटि वसै सभ जग कै अपरंपर पुरखु अतोली ॥

भगवान् हरः हरः समीपं वसति, सम्पूर्णे जगति। अनन्तः सर्वशक्तिमान् अप्रमेयः।

ਹਰਿ ਹਰਿ ਪ੍ਰਗਟੁ ਕੀਓ ਗੁਰਿ ਪੂਰੈ ਸਿਰੁ ਵੇਚਿਓ ਗੁਰ ਪਹਿ ਮੋਲੀ ॥੩॥
हरि हरि प्रगटु कीओ गुरि पूरै सिरु वेचिओ गुर पहि मोली ॥३॥

सिद्धगुरुः हर हर हरं मे भगवन्तं प्रकटितवान्। गुरवे मम शिरः विक्रीतवान्। ||३||

ਹਰਿ ਜੀ ਅੰਤਰਿ ਬਾਹਰਿ ਤੁਮ ਸਰਣਾਗਤਿ ਤੁਮ ਵਡ ਪੁਰਖ ਵਡੋਲੀ ॥
हरि जी अंतरि बाहरि तुम सरणागति तुम वड पुरख वडोली ॥

हे प्रिये भगवन्, अन्तः बहिश्च, अहं तव अभयारण्यस्य रक्षणे अस्मि; त्वं महान्तमः सर्वशक्तिमान् प्रभुः |

ਜਨੁ ਨਾਨਕੁ ਅਨਦਿਨੁ ਹਰਿ ਗੁਣ ਗਾਵੈ ਮਿਲਿ ਸਤਿਗੁਰ ਗੁਰ ਵੇਚੋਲੀ ॥੪॥੧॥੧੫॥੫੩॥
जनु नानकु अनदिनु हरि गुण गावै मिलि सतिगुर गुर वेचोली ॥४॥१॥१५॥५३॥

सेवकः नानकः गुरुं सत्यगुरुं दिव्यमध्यस्थं मिलित्वा रात्रौ दिवं भगवतः गौरवपूर्णस्तुतिं गायति। ||४||१||१५||५३||

ਗਉੜੀ ਪੂਰਬੀ ਮਹਲਾ ੪ ॥
गउड़ी पूरबी महला ४ ॥

गौरी पूरबी, चतुर्थ मेहलः : १.

ਜਗਜੀਵਨ ਅਪਰੰਪਰ ਸੁਆਮੀ ਜਗਦੀਸੁਰ ਪੁਰਖ ਬਿਧਾਤੇ ॥
जगजीवन अपरंपर सुआमी जगदीसुर पुरख बिधाते ॥

जगतः जीवनम्, अनन्तेश्वरः गुरुः, जगतः स्वामी, दैवस्य सर्वशक्तिमान् शिल्पकारः।

ਜਿਤੁ ਮਾਰਗਿ ਤੁਮ ਪ੍ਰੇਰਹੁ ਸੁਆਮੀ ਤਿਤੁ ਮਾਰਗਿ ਹਮ ਜਾਤੇ ॥੧॥
जितु मारगि तुम प्रेरहु सुआमी तितु मारगि हम जाते ॥१॥

यं यं मार्गं त्वं मां भगवन् गुरोस्तदेव गमिष्यामि । ||१||

ਰਾਮ ਮੇਰਾ ਮਨੁ ਹਰਿ ਸੇਤੀ ਰਾਤੇ ॥
राम मेरा मनु हरि सेती राते ॥

भगवन् मम मनः भगवतः प्रेम्णा अनुकूलम् अस्ति।

ਸਤਸੰਗਤਿ ਮਿਲਿ ਰਾਮ ਰਸੁ ਪਾਇਆ ਹਰਿ ਰਾਮੈ ਨਾਮਿ ਸਮਾਤੇ ॥੧॥ ਰਹਾਉ ॥
सतसंगति मिलि राम रसु पाइआ हरि रामै नामि समाते ॥१॥ रहाउ ॥

सत्संगतस्य सत्सङ्घस्य सह मिलित्वा भगवतः उदात्ततत्त्वं मया प्राप्तम्। अहं भगवतः नाम्ना लीनः अस्मि। ||१||विराम||

ਹਰਿ ਹਰਿ ਨਾਮੁ ਹਰਿ ਹਰਿ ਜਗਿ ਅਵਖਧੁ ਹਰਿ ਹਰਿ ਨਾਮੁ ਹਰਿ ਸਾਤੇ ॥
हरि हरि नामु हरि हरि जगि अवखधु हरि हरि नामु हरि साते ॥

प्रभु हर हर हर नाम हर हर इति रामायणं लोकस्य औषधम्। भगवान्, भगवतः नाम हर, हर, शान्तिं शान्तिं च आनयति।

ਤਿਨ ਕੇ ਪਾਪ ਦੋਖ ਸਭਿ ਬਿਨਸੇ ਜੋ ਗੁਰਮਤਿ ਰਾਮ ਰਸੁ ਖਾਤੇ ॥੨॥
तिन के पाप दोख सभि बिनसे जो गुरमति राम रसु खाते ॥२॥

ये भगवतः उदात्ततत्त्वस्य भागं गृह्णन्ति, गुरुशिक्षाद्वारा - तेषां पापाः दुःखानि च सर्वाणि निराकृतानि भवन्ति। ||२||

ਜਿਨ ਕਉ ਲਿਖਤੁ ਲਿਖੇ ਧੁਰਿ ਮਸਤਕਿ ਤੇ ਗੁਰ ਸੰਤੋਖ ਸਰਿ ਨਾਤੇ ॥
जिन कउ लिखतु लिखे धुरि मसतकि ते गुर संतोख सरि नाते ॥

येषां ललाटेषु एतादृशं पूर्वनिर्धारितं दैवं अभिलेखितं भवति, ते गुरुसन्तुष्टिकुण्डे स्नानं कुर्वन्ति।

ਦੁਰਮਤਿ ਮੈਲੁ ਗਈ ਸਭ ਤਿਨ ਕੀ ਜੋ ਰਾਮ ਨਾਮ ਰੰਗਿ ਰਾਤੇ ॥੩॥
दुरमति मैलु गई सभ तिन की जो राम नाम रंगि राते ॥३॥

दुष्टचित्तस्य मलिनता सर्वथा प्रक्षालिता भवति, ये भगवतः नामप्रेमेण ओतप्रोताः सन्ति। ||३||

ਰਾਮ ਤੁਮ ਆਪੇ ਆਪਿ ਆਪਿ ਪ੍ਰਭੁ ਠਾਕੁਰ ਤੁਮ ਜੇਵਡ ਅਵਰੁ ਨ ਦਾਤੇ ॥
राम तुम आपे आपि आपि प्रभु ठाकुर तुम जेवड अवरु न दाते ॥

स्वयं भगवन् त्वमेव स्वामिनो देव। भवद् इव महान् दाता अन्यः नास्ति।

ਜਨੁ ਨਾਨਕੁ ਨਾਮੁ ਲਏ ਤਾਂ ਜੀਵੈ ਹਰਿ ਜਪੀਐ ਹਰਿ ਕਿਰਪਾ ਤੇ ॥੪॥੨॥੧੬॥੫੪॥
जनु नानकु नामु लए तां जीवै हरि जपीऐ हरि किरपा ते ॥४॥२॥१६॥५४॥

सेवकः नानकः नाम भगवतः नामेन जीवति; भगवत्कृपया भगवतः नाम जपते | ||४||२||१६||५४||

ਗਉੜੀ ਪੂਰਬੀ ਮਹਲਾ ੪ ॥
गउड़ी पूरबी महला ४ ॥

गौरी पूरबी, चतुर्थ मेहलः : १.

ਕਰਹੁ ਕ੍ਰਿਪਾ ਜਗਜੀਵਨ ਦਾਤੇ ਮੇਰਾ ਮਨੁ ਹਰਿ ਸੇਤੀ ਰਾਚੇ ॥
करहु क्रिपा जगजीवन दाते मेरा मनु हरि सेती राचे ॥

दयां कुरु मे लोकजीवने महादाता यथा मम मनः भगवता सह विलीयते।

ਸਤਿਗੁਰਿ ਬਚਨੁ ਦੀਓ ਅਤਿ ਨਿਰਮਲੁ ਜਪਿ ਹਰਿ ਹਰਿ ਹਰਿ ਮਨੁ ਮਾਚੇ ॥੧॥
सतिगुरि बचनु दीओ अति निरमलु जपि हरि हरि हरि मनु माचे ॥१॥

सत्यगुरुः स्वस्य शुद्धतमं पवित्रं च शिक्षां दत्तवान्। हर हर हर हर नाम जपन् मे मनः व्याकुलं मुग्धं च भवति। ||१||

ਰਾਮ ਮੇਰਾ ਮਨੁ ਤਨੁ ਬੇਧਿ ਲੀਓ ਹਰਿ ਸਾਚੇ ॥
राम मेरा मनु तनु बेधि लीओ हरि साचे ॥

सच्चिदानन्देन मम मनः शरीरं च विद्धं भगवन् ।

ਜਿਹ ਕਾਲ ਕੈ ਮੁਖਿ ਜਗਤੁ ਸਭੁ ਗ੍ਰਸਿਆ ਗੁਰ ਸਤਿਗੁਰ ਕੈ ਬਚਨਿ ਹਰਿ ਹਮ ਬਾਚੇ ॥੧॥ ਰਹਾਉ ॥
जिह काल कै मुखि जगतु सभु ग्रसिआ गुर सतिगुर कै बचनि हरि हम बाचे ॥१॥ रहाउ ॥

सर्वं जगत् गृहीतं मृत्युमुखे धारितम्। गुरुस्य उपदेशैः सत्यगुरुः प्रभो अहं तारितः अस्मि। ||१||विराम||

ਜਿਨ ਕਉ ਪ੍ਰੀਤਿ ਨਾਹੀ ਹਰਿ ਸੇਤੀ ਤੇ ਸਾਕਤ ਮੂੜ ਨਰ ਕਾਚੇ ॥
जिन कउ प्रीति नाही हरि सेती ते साकत मूड़ नर काचे ॥

ये भगवतः प्रेम्णा न सन्ति ते मूर्खाः मिथ्याश्च - ते अविश्वासिनः निन्दकाः सन्ति।

ਤਿਨ ਕਉ ਜਨਮੁ ਮਰਣੁ ਅਤਿ ਭਾਰੀ ਵਿਚਿ ਵਿਸਟਾ ਮਰਿ ਮਰਿ ਪਾਚੇ ॥੨॥
तिन कउ जनमु मरणु अति भारी विचि विसटा मरि मरि पाचे ॥२॥

ते जन्ममरणयोः अत्यन्तं वेदनाम् अनुभवन्ति; पुनः पुनः म्रियन्ते, गोबरेण च जर्जन्ति। ||२||

ਤੁਮ ਦਇਆਲ ਸਰਣਿ ਪ੍ਰਤਿਪਾਲਕ ਮੋ ਕਉ ਦੀਜੈ ਦਾਨੁ ਹਰਿ ਹਮ ਜਾਚੇ ॥
तुम दइआल सरणि प्रतिपालक मो कउ दीजै दानु हरि हम जाचे ॥

त्वं तव अभयारण्यार्थिनां दयालुः पालकः असि । याचयामि तव दानं प्रयच्छ मे भगवन् ।

ਹਰਿ ਕੇ ਦਾਸ ਦਾਸ ਹਮ ਕੀਜੈ ਮਨੁ ਨਿਰਤਿ ਕਰੇ ਕਰਿ ਨਾਚੇ ॥੩॥
हरि के दास दास हम कीजै मनु निरति करे करि नाचे ॥३॥

भगवतः दासानां दासं मां कुरु, येन मम मनः तव प्रेम्णि नृत्यति। ||३||

ਆਪੇ ਸਾਹ ਵਡੇ ਪ੍ਰਭ ਸੁਆਮੀ ਹਮ ਵਣਜਾਰੇ ਹਹਿ ਤਾ ਚੇ ॥
आपे साह वडे प्रभ सुआमी हम वणजारे हहि ता चे ॥

सः एव महान् बैंकरः अस्ति; ईश्वरः अस्माकं प्रभुः गुरुः च अस्ति। अहं तस्य क्षुद्रवणिक् अस्मि।

ਮੇਰਾ ਮਨੁ ਤਨੁ ਜੀਉ ਰਾਸਿ ਸਭ ਤੇਰੀ ਜਨ ਨਾਨਕ ਕੇ ਸਾਹ ਪ੍ਰਭ ਸਾਚੇ ॥੪॥੩॥੧੭॥੫੫॥
मेरा मनु तनु जीउ रासि सभ तेरी जन नानक के साह प्रभ साचे ॥४॥३॥१७॥५५॥

मम मनः, शरीरं, आत्मा च सर्वे तव पूंजीसम्पत्तयः सन्ति। भृत्यस्य नानकस्य सच्चिदानन्दं त्वं देव। ||४||३||१७||५५||

ਗਉੜੀ ਪੂਰਬੀ ਮਹਲਾ ੪ ॥
गउड़ी पूरबी महला ४ ॥

गौरी पूरबी, चतुर्थ मेहलः : १.

ਤੁਮ ਦਇਆਲ ਸਰਬ ਦੁਖ ਭੰਜਨ ਇਕ ਬਿਨਉ ਸੁਨਹੁ ਦੇ ਕਾਨੇ ॥
तुम दइआल सरब दुख भंजन इक बिनउ सुनहु दे काने ॥

त्वं दयालुः सर्वदुःखनाशकः | कर्णं दत्त्वा मम प्रार्थनां शृणु ।

ਜਿਸ ਤੇ ਤੁਮ ਹਰਿ ਜਾਨੇ ਸੁਆਮੀ ਸੋ ਸਤਿਗੁਰੁ ਮੇਲਿ ਮੇਰਾ ਪ੍ਰਾਨੇ ॥੧॥
जिस ते तुम हरि जाने सुआमी सो सतिगुरु मेलि मेरा प्राने ॥१॥

कृपया मां सच्चे गुरुणा सह संयोजयन्तु, मम प्राणश्वासः; तेन ज्ञायते भगवन् गुरो च। ||१||

ਰਾਮ ਹਮ ਸਤਿਗੁਰ ਪਾਰਬ੍ਰਹਮ ਕਰਿ ਮਾਨੇ ॥
राम हम सतिगुर पारब्रहम करि माने ॥

भगवन् सत्यगुरुं परमेश्वरं स्वीकरोमि।

ਹਮ ਮੂੜ ਮੁਗਧ ਅਸੁਧ ਮਤਿ ਹੋਤੇ ਗੁਰ ਸਤਿਗੁਰ ਕੈ ਬਚਨਿ ਹਰਿ ਹਮ ਜਾਨੇ ॥੧॥ ਰਹਾਉ ॥
हम मूड़ मुगध असुध मति होते गुर सतिगुर कै बचनि हरि हम जाने ॥१॥ रहाउ ॥

मूढोऽहं अविद्या च मे बुद्धिः अशुद्धा | गुरुस्य उपदेशैः सत्यगुरुस्य भगवन् त्वां विज्ञायते। ||१||विराम||

ਜਿਤਨੇ ਰਸ ਅਨ ਰਸ ਹਮ ਦੇਖੇ ਸਭ ਤਿਤਨੇ ਫੀਕ ਫੀਕਾਨੇ ॥
जितने रस अन रस हम देखे सभ तितने फीक फीकाने ॥

ये सर्वे भोगाः भोगाः च मया दृष्टाः - ते सर्वे मृदुः अस्वादयुक्ताः च मया लब्धाः।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430