श्री गुरु ग्रन्थ साहिबः

पुटः - 1353


ਅਸਥਿਰੁ ਜੋ ਮਾਨਿਓ ਦੇਹ ਸੋ ਤਉ ਤੇਰਉ ਹੋਇ ਹੈ ਖੇਹ ॥
असथिरु जो मानिओ देह सो तउ तेरउ होइ है खेह ॥

त्वया विश्वासः कृतः यत् एतत् शरीरं स्थायित्वं भवति, परन्तु सः रजःरूपेण परिणमति ।

ਕਿਉ ਨ ਹਰਿ ਕੋ ਨਾਮੁ ਲੇਹਿ ਮੂਰਖ ਨਿਲਾਜ ਰੇ ॥੧॥
किउ न हरि को नामु लेहि मूरख निलाज रे ॥१॥

भगवतः नाम किमर्थं न जपसि निर्लज्जा मूर्खः। ||१||

ਰਾਮ ਭਗਤਿ ਹੀਏ ਆਨਿ ਛਾਡਿ ਦੇ ਤੈ ਮਨ ਕੋ ਮਾਨੁ ॥
राम भगति हीए आनि छाडि दे तै मन को मानु ॥

भगवतः भक्तिपूजा हृदये प्रविशतु, तव मनसः बौद्धिकतां त्यजतु।

ਨਾਨਕ ਜਨ ਇਹ ਬਖਾਨਿ ਜਗ ਮਹਿ ਬਿਰਾਜੁ ਰੇ ॥੨॥੪॥
नानक जन इह बखानि जग महि बिराजु रे ॥२॥४॥

हे भृत्य नानक जगति जीवनस्य मार्गः । ||२||४||

ੴ ਸਤਿ ਨਾਮੁ ਕਰਤਾ ਪੁਰਖੁ ਨਿਰਭਉ ਨਿਰਵੈਰੁ ਅਕਾਲ ਮੂਰਤਿ ਅਜੂਨੀ ਸੈਭੰ ਗੁਰਪ੍ਰਸਾਦਿ ॥
ੴ सति नामु करता पुरखु निरभउ निरवैरु अकाल मूरति अजूनी सैभं गुरप्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सत्यं नाम । सृजनात्मकः व्यक्तिः । न भयम्। न द्वेषः। Image Of The Undying इति । जन्मतः परम् । स्व-अस्तित्वम् । गुरुप्रसादेन : १.

ਸਲੋਕ ਸਹਸਕ੍ਰਿਤੀ ਮਹਲਾ ੧ ॥
सलोक सहसक्रिती महला १ ॥

सलोक सेहस्कृते, प्रथम मेहल: १.

ਪੜਿੑ ਪੁਸ੍ਤਕ ਸੰਧਿਆ ਬਾਦੰ ॥
पड़ि पुस्तक संधिआ बादं ॥

त्वं शास्त्रमध्ययसि, प्रार्थनां वदसि, विवादं च करोषि;

ਸਿਲ ਪੂਜਸਿ ਬਗੁਲ ਸਮਾਧੰ ॥
सिल पूजसि बगुल समाधं ॥

त्वं पाषाणान् पूजसि, ध्यानं कृत्वा क्रेन इव उपविशसि।

ਮੁਖਿ ਝੂਠੁ ਬਿਭੂਖਨ ਸਾਰੰ ॥
मुखि झूठु बिभूखन सारं ॥

अनृतं वदसि सुलंकृतं च मिथ्याम् ।

ਤ੍ਰੈਪਾਲ ਤਿਹਾਲ ਬਿਚਾਰੰ ॥
त्रैपाल तिहाल बिचारं ॥

प्रतिदिनं च त्रिवारं नित्यं प्रार्थनां पठन्तु।

ਗਲਿ ਮਾਲਾ ਤਿਲਕ ਲਿਲਾਟੰ ॥
गलि माला तिलक लिलाटं ॥

कण्ठे माला, ललाटे पवित्रं तिलकचिह्नम् ।

ਦੁਇ ਧੋਤੀ ਬਸਤ੍ਰ ਕਪਾਟੰ ॥
दुइ धोती बसत्र कपाटं ॥

कटिवस्त्रद्वयं धारयसि, शिरः आवृतं च धारयसि ।

ਜੋ ਜਾਨਸਿ ਬ੍ਰਹਮੰ ਕਰਮੰ ॥
जो जानसि ब्रहमं करमं ॥

यदि त्वं ईश्वरं कर्मस्वभावं च जानासि ।

ਸਭ ਫੋਕਟ ਨਿਸਚੈ ਕਰਮੰ ॥
सभ फोकट निसचै करमं ॥

भवन्तः जानन्ति यत् एते सर्वे संस्काराः प्रत्ययाः च निष्प्रयोजनाः सन्ति।

ਕਹੁ ਨਾਨਕ ਨਿਸਚੌ ਧੵਿਾਵੈ ॥
कहु नानक निसचौ ध्यिावै ॥

कथयति नानक श्रद्धया भगवन्तं ध्याय |

ਬਿਨੁ ਸਤਿਗੁਰ ਬਾਟ ਨ ਪਾਵੈ ॥੧॥
बिनु सतिगुर बाट न पावै ॥१॥

सत्यगुरुं विना कोऽपि मार्गं न लभते। ||१||

ਨਿਹਫਲੰ ਤਸੵ ਜਨਮਸੵ ਜਾਵਦ ਬ੍ਰਹਮ ਨ ਬਿੰਦਤੇ ॥
निहफलं तस्य जनमस्य जावद ब्रहम न बिंदते ॥

मर्त्यस्य जीवनं निष्फलं भवति, यावत् सः ईश्वरं न जानाति।

ਸਾਗਰੰ ਸੰਸਾਰਸੵ ਗੁਰਪਰਸਾਦੀ ਤਰਹਿ ਕੇ ॥
सागरं संसारस्य गुरपरसादी तरहि के ॥

कतिचन एव गुरुप्रसादेन विश्वसमुद्रं लङ्घयन्ति।

ਕਰਣ ਕਾਰਣ ਸਮਰਥੁ ਹੈ ਕਹੁ ਨਾਨਕ ਬੀਚਾਰਿ ॥
करण कारण समरथु है कहु नानक बीचारि ॥

प्रजापतिः कारणहेतुः सर्वशक्तिमान् | एवं वदति नानकः गहनविचारं कृत्वा।

ਕਾਰਣੁ ਕਰਤੇ ਵਸਿ ਹੈ ਜਿਨਿ ਕਲ ਰਖੀ ਧਾਰਿ ॥੨॥
कारणु करते वसि है जिनि कल रखी धारि ॥२॥

सृष्टिः प्रजापतिवशं वर्तते। सः स्वशक्त्या तस्य पोषणं करोति, समर्थयति च। ||२||

ਜੋਗ ਸਬਦੰ ਗਿਆਨ ਸਬਦੰ ਬੇਦ ਸਬਦੰ ਤ ਬ੍ਰਾਹਮਣਹ ॥
जोग सबदं गिआन सबदं बेद सबदं त ब्राहमणह ॥

शब्दः योगः, शब्दः आध्यात्मिकः प्रज्ञा; शाबद् इति ब्राह्मणस्य वेदाः।

ਖੵਤ੍ਰੀ ਸਬਦੰ ਸੂਰ ਸਬਦੰ ਸੂਦ੍ਰ ਸਬਦੰ ਪਰਾ ਕ੍ਰਿਤਹ ॥
ख्यत्री सबदं सूर सबदं सूद्र सबदं परा क्रितह ॥

शबद् वीरशौर्यं खशात्रियस्य कृते; शब्दः सूद्रस्य कृते अन्येषां सेवा अस्ति।

ਸਰਬ ਸਬਦੰ ਤ ਏਕ ਸਬਦੰ ਜੇ ਕੋ ਜਾਨਸਿ ਭੇਉ ॥
सरब सबदं त एक सबदं जे को जानसि भेउ ॥

सर्वेषां कृते शाबादः एकस्य ईश्वरस्य वचनम् अस्ति यस्य कृते एतत् रहस्यं जानाति।

ਨਾਨਕ ਤਾ ਕੋ ਦਾਸੁ ਹੈ ਸੋਈ ਨਿਰੰਜਨ ਦੇਉ ॥੩॥
नानक ता को दासु है सोई निरंजन देउ ॥३॥

नानकः दिव्यस्य, निर्मलस्य भगवतः दासः अस्ति। ||३||

ਏਕ ਕ੍ਰਿਸ੍ਨੰ ਤ ਸਰਬ ਦੇਵਾ ਦੇਵ ਦੇਵਾ ਤ ਆਤਮਹ ॥
एक क्रिस्नं त सरब देवा देव देवा त आतमह ॥

एकः प्रभुः सर्वेषां दिव्यानां ईश्वरः अस्ति। सः आत्मानः ईश्वरीयः अस्ति।

ਆਤਮੰ ਸ੍ਰੀ ਬਾਸ੍ਵਦੇਵਸੵ ਜੇ ਕੋਈ ਜਾਨਸਿ ਭੇਵ ॥
आतमं स्री बास्वदेवस्य जे कोई जानसि भेव ॥

नानकः तस्य दासः यः आत्मनः रहस्यं जानाति परमेश्वरः।

ਨਾਨਕ ਤਾ ਕੋ ਦਾਸੁ ਹੈ ਸੋਈ ਨਿਰੰਜਨ ਦੇਵ ॥੪॥
नानक ता को दासु है सोई निरंजन देव ॥४॥

सः एव दिव्यः अमलः प्रभुः एव अस्ति। ||४||

ਸਲੋਕ ਸਹਸਕ੍ਰਿਤੀ ਮਹਲਾ ੫ ॥
सलोक सहसक्रिती महला ५ ॥

सालोक सेहस्कृते , पंचम मेहल: १.

ੴ ਸਤਿ ਨਾਮੁ ਕਰਤਾ ਪੁਰਖੁ ਨਿਰਭਉ ਨਿਰਵੈਰੁ ਅਕਾਲ ਮੂਰਤਿ ਅਜੂਨੀ ਸੈਭੰ ਗੁਰਪ੍ਰਸਾਦਿ ॥
ੴ सति नामु करता पुरखु निरभउ निरवैरु अकाल मूरति अजूनी सैभं गुरप्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सत्यं नाम । सृजनात्मकः व्यक्तिः । न भयम्। न द्वेषः। Image Of The Undying इति । जन्मतः परम् । स्व-अस्तित्वम् । गुरुप्रसादेन : १.

ਕਤੰਚ ਮਾਤਾ ਕਤੰਚ ਪਿਤਾ ਕਤੰਚ ਬਨਿਤਾ ਬਿਨੋਦ ਸੁਤਹ ॥
कतंच माता कतंच पिता कतंच बनिता बिनोद सुतह ॥

का माता, कः पिता? कः पुत्रः विवाहे किं च सुखम् ।

ਕਤੰਚ ਭ੍ਰਾਤ ਮੀਤ ਹਿਤ ਬੰਧਵ ਕਤੰਚ ਮੋਹ ਕੁਟੰਬੵਤੇ ॥
कतंच भ्रात मीत हित बंधव कतंच मोह कुटंब्यते ॥

कः भ्राता मित्रः सहचरः बन्धुश्च । परिवारे कः भावात्मकः आसक्तः अस्ति ?

ਕਤੰਚ ਚਪਲ ਮੋਹਨੀ ਰੂਪੰ ਪੇਖੰਤੇ ਤਿਆਗੰ ਕਰੋਤਿ ॥
कतंच चपल मोहनी रूपं पेखंते तिआगं करोति ॥

कः चञ्चलः सौन्दर्ये सक्तः अस्ति ? गच्छति, यथा एव वयं पश्यामः।

ਰਹੰਤ ਸੰਗ ਭਗਵਾਨ ਸਿਮਰਣ ਨਾਨਕ ਲਬਧੵੰ ਅਚੁਤ ਤਨਹ ॥੧॥
रहंत संग भगवान सिमरण नानक लबध्यं अचुत तनह ॥१॥

केवलं ईश्वरस्य ध्यानात्मकं स्मरणं अस्माकं समीपे एव तिष्ठति। नानक, सन्तानमक्षरस्य पुत्राणां आशीर्वादं जनयति। ||१||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430