त्वया विश्वासः कृतः यत् एतत् शरीरं स्थायित्वं भवति, परन्तु सः रजःरूपेण परिणमति ।
भगवतः नाम किमर्थं न जपसि निर्लज्जा मूर्खः। ||१||
भगवतः भक्तिपूजा हृदये प्रविशतु, तव मनसः बौद्धिकतां त्यजतु।
हे भृत्य नानक जगति जीवनस्य मार्गः । ||२||४||
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सत्यं नाम । सृजनात्मकः व्यक्तिः । न भयम्। न द्वेषः। Image Of The Undying इति । जन्मतः परम् । स्व-अस्तित्वम् । गुरुप्रसादेन : १.
सलोक सेहस्कृते, प्रथम मेहल: १.
त्वं शास्त्रमध्ययसि, प्रार्थनां वदसि, विवादं च करोषि;
त्वं पाषाणान् पूजसि, ध्यानं कृत्वा क्रेन इव उपविशसि।
अनृतं वदसि सुलंकृतं च मिथ्याम् ।
प्रतिदिनं च त्रिवारं नित्यं प्रार्थनां पठन्तु।
कण्ठे माला, ललाटे पवित्रं तिलकचिह्नम् ।
कटिवस्त्रद्वयं धारयसि, शिरः आवृतं च धारयसि ।
यदि त्वं ईश्वरं कर्मस्वभावं च जानासि ।
भवन्तः जानन्ति यत् एते सर्वे संस्काराः प्रत्ययाः च निष्प्रयोजनाः सन्ति।
कथयति नानक श्रद्धया भगवन्तं ध्याय |
सत्यगुरुं विना कोऽपि मार्गं न लभते। ||१||
मर्त्यस्य जीवनं निष्फलं भवति, यावत् सः ईश्वरं न जानाति।
कतिचन एव गुरुप्रसादेन विश्वसमुद्रं लङ्घयन्ति।
प्रजापतिः कारणहेतुः सर्वशक्तिमान् | एवं वदति नानकः गहनविचारं कृत्वा।
सृष्टिः प्रजापतिवशं वर्तते। सः स्वशक्त्या तस्य पोषणं करोति, समर्थयति च। ||२||
शब्दः योगः, शब्दः आध्यात्मिकः प्रज्ञा; शाबद् इति ब्राह्मणस्य वेदाः।
शबद् वीरशौर्यं खशात्रियस्य कृते; शब्दः सूद्रस्य कृते अन्येषां सेवा अस्ति।
सर्वेषां कृते शाबादः एकस्य ईश्वरस्य वचनम् अस्ति यस्य कृते एतत् रहस्यं जानाति।
नानकः दिव्यस्य, निर्मलस्य भगवतः दासः अस्ति। ||३||
एकः प्रभुः सर्वेषां दिव्यानां ईश्वरः अस्ति। सः आत्मानः ईश्वरीयः अस्ति।
नानकः तस्य दासः यः आत्मनः रहस्यं जानाति परमेश्वरः।
सः एव दिव्यः अमलः प्रभुः एव अस्ति। ||४||
सालोक सेहस्कृते , पंचम मेहल: १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सत्यं नाम । सृजनात्मकः व्यक्तिः । न भयम्। न द्वेषः। Image Of The Undying इति । जन्मतः परम् । स्व-अस्तित्वम् । गुरुप्रसादेन : १.
का माता, कः पिता? कः पुत्रः विवाहे किं च सुखम् ।
कः भ्राता मित्रः सहचरः बन्धुश्च । परिवारे कः भावात्मकः आसक्तः अस्ति ?
कः चञ्चलः सौन्दर्ये सक्तः अस्ति ? गच्छति, यथा एव वयं पश्यामः।
केवलं ईश्वरस्य ध्यानात्मकं स्मरणं अस्माकं समीपे एव तिष्ठति। नानक, सन्तानमक्षरस्य पुत्राणां आशीर्वादं जनयति। ||१||