शाबादं विना जगत् दुःखेन नष्टं भ्रमति। स्वेच्छा मनमुखं भक्षितं भवति।
शब्दस्य माध्यमेन नाम ध्यानं कुरुत; शबादद्वारा सत्ये विलीयसे। ||४||
सिद्धाः परिभ्रमन्ति माया मोहिताः; न ते भगवतः उदात्तप्रेमसमाधिषु लीनाः भवन्ति।
त्रैलोक्यं माया व्याप्तम्; ते तेन सर्वथा आच्छादिताः भवन्ति।
गुरुं विना मोक्षं न लभ्यते, माया द्विविधा न गच्छति। ||५||
माया इति किम् ? माया किं करोति ?
एते भूताः सुखदुःखेन बद्धाः; अहङ्कारेण स्वकर्माणि कुर्वन्ति।
शाबादं विना संशयः न निवर्तते, अहङ्कारः च अन्तःतः न निवर्तते। ||६||
प्रेमं विना भक्तिपूजा न भवति। शाबादं विना कोऽपि स्वीकारं न लभते।
शाबद्द्वारा अहङ्कारः जितः वशीकृतः च, मायाभ्रमः च निवर्तते।
गुरमुखः सहजतया नामनिधिं प्राप्नोति। ||७||
गुरुं विना गुणाः न प्रकाशन्ते; गुणं विना भक्तिपूजा न विद्यते।
भगवान् स्वभक्तानां कान्ता; तेषां मनसः अन्तः तिष्ठति। ते तम् ईश्वरं सहजतया सहजतया मिलन्ति।
हे नानक शबादद्वारा भगवन्तं स्तुवन् | तस्य प्रसादात् स लभ्यते । ||८||४||२१||
सिरी राग, तृतीय मेहल : १.
माया प्रति भावनात्मकः आसक्तिः मम ईश्वरेण निर्मितः अस्ति; सः एव अस्मान् भ्रमेण संशयेन च भ्रमयति।
स्वेच्छा मनमुखाः कर्माणि कुर्वन्ति, किन्तु ते न अवगच्छन्ति; ते वृथा स्वप्राणान् अपव्ययन्ति।
गुरबानी इदं जगत् प्रकाशयितुं प्रकाशः अस्ति; तस्य प्रसादेन मनसः अन्तः स्थातुं आगच्छति। ||१||
हे मनः नाम जपे भगवतः नाम शान्तिं प्राप्नुहि।
सिद्धगुरुं स्तुत्वा सहजतया तेन ईश्वरेण सह मिलिष्यसि। ||१||विराम||
संशयः प्रस्थायति, भयं च पलायति, यदा त्वं स्वचेतनां भगवतः पादयोः केन्द्रीभवसि।
गुरमुखः शाबादं करोति, भगवान् मनसः अन्तः निवासं कर्तुं आगच्छति।
आत्मनः अन्तः गृहस्य भवने वयं सत्ये विलीयन्ते, मृत्युदूतः अस्मान् भक्षयितुं न शक्नोति। ||२||
नाम दवः मुद्रकः, कबीरः च बुनकरः, सिद्धगुरुद्वारा मोक्षं प्राप्तवान्।
ये ईश्वरं जानन्ति तस्य शब्दं च परिचिनुवन्ति ते अहङ्कारं वर्गचेतनां च नष्टं कुर्वन्ति।
तेषां बनिः स्वर्गदूतैः गायन्ति, तान् कोऽपि मेटयितुं न शक्नोति, हे दैवभ्रातरः! ||३||
राक्षसस्य पुत्रः प्रह्लादः धार्मिकसंस्कारस्य वा अनुष्ठानस्य, तपस्य, आत्म-अनुशासनस्य वा विषये न पठितवान् आसीत्; सः द्वैतप्रेमं न जानाति स्म।
सत्यगुरुं मिलित्वा सः शुद्धः अभवत्; रात्रौ दिवा च नाम भगवतः नाम जपन् |
एकस्यैव पठितवान् सः च एकनाम एव अवगच्छत्; सः अन्यं सर्वथा न जानाति स्म। ||४||
षट् भिन्नजीवनशैल्याः विश्वदृष्टिकोणानां च अनुयायिनः योगिनः सन्यासीः च गुरुं विना संशयेन भ्रष्टाः।
यदि ते सत्यगुरुं सेवन्ते तर्हि मोक्षस्य अवस्थां प्राप्नुवन्ति; ते प्रियं भगवन्तं मनसि निक्षिपन्ति।
ते सच्चिदानन्दं प्रति स्वचेतना केन्द्रीक्रियन्ते, पुनर्जन्मनि तेषां आगमनगमनं च समाप्तम्। ||५||
पण्डिताः धर्मविदः पठन्ति वितर्कं च विवादं जनयन्ति, गुरुं विना तु संशयेन मोहिताः भवन्ति।
ते ८४ लक्षं पुनर्जन्मचक्रं परितः भ्रमन्ति; शाबादं विना ते मुक्तिं न प्राप्नुवन्ति।
यदा तु नाम स्मरन्ति तदा ते मोक्षावस्थां प्राप्नुवन्ति, यदा सच्चः गुरुः तान् संयोगे एकीकरोति। ||६||
सत्संगते, सच्चिदानन्दसङ्घे, भगवतः नाम प्रवहति, यदा सच्चः गुरुः अस्मान् स्वस्य उदात्तप्रेमेण एकीकरोति।