श्री गुरु ग्रन्थ साहिबः

पुटः - 67


ਬਿਨੁ ਸਬਦੈ ਜਗੁ ਦੁਖੀਆ ਫਿਰੈ ਮਨਮੁਖਾ ਨੋ ਗਈ ਖਾਇ ॥
बिनु सबदै जगु दुखीआ फिरै मनमुखा नो गई खाइ ॥

शाबादं विना जगत् दुःखेन नष्टं भ्रमति। स्वेच्छा मनमुखं भक्षितं भवति।

ਸਬਦੇ ਨਾਮੁ ਧਿਆਈਐ ਸਬਦੇ ਸਚਿ ਸਮਾਇ ॥੪॥
सबदे नामु धिआईऐ सबदे सचि समाइ ॥४॥

शब्दस्य माध्यमेन नाम ध्यानं कुरुत; शबादद्वारा सत्ये विलीयसे। ||४||

ਮਾਇਆ ਭੂਲੇ ਸਿਧ ਫਿਰਹਿ ਸਮਾਧਿ ਨ ਲਗੈ ਸੁਭਾਇ ॥
माइआ भूले सिध फिरहि समाधि न लगै सुभाइ ॥

सिद्धाः परिभ्रमन्ति माया मोहिताः; न ते भगवतः उदात्तप्रेमसमाधिषु लीनाः भवन्ति।

ਤੀਨੇ ਲੋਅ ਵਿਆਪਤ ਹੈ ਅਧਿਕ ਰਹੀ ਲਪਟਾਇ ॥
तीने लोअ विआपत है अधिक रही लपटाइ ॥

त्रैलोक्यं माया व्याप्तम्; ते तेन सर्वथा आच्छादिताः भवन्ति।

ਬਿਨੁ ਗੁਰ ਮੁਕਤਿ ਨ ਪਾਈਐ ਨਾ ਦੁਬਿਧਾ ਮਾਇਆ ਜਾਇ ॥੫॥
बिनु गुर मुकति न पाईऐ ना दुबिधा माइआ जाइ ॥५॥

गुरुं विना मोक्षं न लभ्यते, माया द्विविधा न गच्छति। ||५||

ਮਾਇਆ ਕਿਸ ਨੋ ਆਖੀਐ ਕਿਆ ਮਾਇਆ ਕਰਮ ਕਮਾਇ ॥
माइआ किस नो आखीऐ किआ माइआ करम कमाइ ॥

माया इति किम् ? माया किं करोति ?

ਦੁਖਿ ਸੁਖਿ ਏਹੁ ਜੀਉ ਬਧੁ ਹੈ ਹਉਮੈ ਕਰਮ ਕਮਾਇ ॥
दुखि सुखि एहु जीउ बधु है हउमै करम कमाइ ॥

एते भूताः सुखदुःखेन बद्धाः; अहङ्कारेण स्वकर्माणि कुर्वन्ति।

ਬਿਨੁ ਸਬਦੈ ਭਰਮੁ ਨ ਚੂਕਈ ਨਾ ਵਿਚਹੁ ਹਉਮੈ ਜਾਇ ॥੬॥
बिनु सबदै भरमु न चूकई ना विचहु हउमै जाइ ॥६॥

शाबादं विना संशयः न निवर्तते, अहङ्कारः च अन्तःतः न निवर्तते। ||६||

ਬਿਨੁ ਪ੍ਰੀਤੀ ਭਗਤਿ ਨ ਹੋਵਈ ਬਿਨੁ ਸਬਦੈ ਥਾਇ ਨ ਪਾਇ ॥
बिनु प्रीती भगति न होवई बिनु सबदै थाइ न पाइ ॥

प्रेमं विना भक्तिपूजा न भवति। शाबादं विना कोऽपि स्वीकारं न लभते।

ਸਬਦੇ ਹਉਮੈ ਮਾਰੀਐ ਮਾਇਆ ਕਾ ਭ੍ਰਮੁ ਜਾਇ ॥
सबदे हउमै मारीऐ माइआ का भ्रमु जाइ ॥

शाबद्द्वारा अहङ्कारः जितः वशीकृतः च, मायाभ्रमः च निवर्तते।

ਨਾਮੁ ਪਦਾਰਥੁ ਪਾਈਐ ਗੁਰਮੁਖਿ ਸਹਜਿ ਸੁਭਾਇ ॥੭॥
नामु पदारथु पाईऐ गुरमुखि सहजि सुभाइ ॥७॥

गुरमुखः सहजतया नामनिधिं प्राप्नोति। ||७||

ਬਿਨੁ ਗੁਰ ਗੁਣ ਨ ਜਾਪਨੀ ਬਿਨੁ ਗੁਣ ਭਗਤਿ ਨ ਹੋਇ ॥
बिनु गुर गुण न जापनी बिनु गुण भगति न होइ ॥

गुरुं विना गुणाः न प्रकाशन्ते; गुणं विना भक्तिपूजा न विद्यते।

ਭਗਤਿ ਵਛਲੁ ਹਰਿ ਮਨਿ ਵਸਿਆ ਸਹਜਿ ਮਿਲਿਆ ਪ੍ਰਭੁ ਸੋਇ ॥
भगति वछलु हरि मनि वसिआ सहजि मिलिआ प्रभु सोइ ॥

भगवान् स्वभक्तानां कान्ता; तेषां मनसः अन्तः तिष्ठति। ते तम् ईश्वरं सहजतया सहजतया मिलन्ति।

ਨਾਨਕ ਸਬਦੇ ਹਰਿ ਸਾਲਾਹੀਐ ਕਰਮਿ ਪਰਾਪਤਿ ਹੋਇ ॥੮॥੪॥੨੧॥
नानक सबदे हरि सालाहीऐ करमि परापति होइ ॥८॥४॥२१॥

हे नानक शबादद्वारा भगवन्तं स्तुवन् | तस्य प्रसादात् स लभ्यते । ||८||४||२१||

ਸਿਰੀਰਾਗੁ ਮਹਲਾ ੩ ॥
सिरीरागु महला ३ ॥

सिरी राग, तृतीय मेहल : १.

ਮਾਇਆ ਮੋਹੁ ਮੇਰੈ ਪ੍ਰਭਿ ਕੀਨਾ ਆਪੇ ਭਰਮਿ ਭੁਲਾਏ ॥
माइआ मोहु मेरै प्रभि कीना आपे भरमि भुलाए ॥

माया प्रति भावनात्मकः आसक्तिः मम ईश्वरेण निर्मितः अस्ति; सः एव अस्मान् भ्रमेण संशयेन च भ्रमयति।

ਮਨਮੁਖਿ ਕਰਮ ਕਰਹਿ ਨਹੀ ਬੂਝਹਿ ਬਿਰਥਾ ਜਨਮੁ ਗਵਾਏ ॥
मनमुखि करम करहि नही बूझहि बिरथा जनमु गवाए ॥

स्वेच्छा मनमुखाः कर्माणि कुर्वन्ति, किन्तु ते न अवगच्छन्ति; ते वृथा स्वप्राणान् अपव्ययन्ति।

ਗੁਰਬਾਣੀ ਇਸੁ ਜਗ ਮਹਿ ਚਾਨਣੁ ਕਰਮਿ ਵਸੈ ਮਨਿ ਆਏ ॥੧॥
गुरबाणी इसु जग महि चानणु करमि वसै मनि आए ॥१॥

गुरबानी इदं जगत् प्रकाशयितुं प्रकाशः अस्ति; तस्य प्रसादेन मनसः अन्तः स्थातुं आगच्छति। ||१||

ਮਨ ਰੇ ਨਾਮੁ ਜਪਹੁ ਸੁਖੁ ਹੋਇ ॥
मन रे नामु जपहु सुखु होइ ॥

हे मनः नाम जपे भगवतः नाम शान्तिं प्राप्नुहि।

ਗੁਰੁ ਪੂਰਾ ਸਾਲਾਹੀਐ ਸਹਜਿ ਮਿਲੈ ਪ੍ਰਭੁ ਸੋਇ ॥੧॥ ਰਹਾਉ ॥
गुरु पूरा सालाहीऐ सहजि मिलै प्रभु सोइ ॥१॥ रहाउ ॥

सिद्धगुरुं स्तुत्वा सहजतया तेन ईश्वरेण सह मिलिष्यसि। ||१||विराम||

ਭਰਮੁ ਗਇਆ ਭਉ ਭਾਗਿਆ ਹਰਿ ਚਰਣੀ ਚਿਤੁ ਲਾਇ ॥
भरमु गइआ भउ भागिआ हरि चरणी चितु लाइ ॥

संशयः प्रस्थायति, भयं च पलायति, यदा त्वं स्वचेतनां भगवतः पादयोः केन्द्रीभवसि।

ਗੁਰਮੁਖਿ ਸਬਦੁ ਕਮਾਈਐ ਹਰਿ ਵਸੈ ਮਨਿ ਆਇ ॥
गुरमुखि सबदु कमाईऐ हरि वसै मनि आइ ॥

गुरमुखः शाबादं करोति, भगवान् मनसः अन्तः निवासं कर्तुं आगच्छति।

ਘਰਿ ਮਹਲਿ ਸਚਿ ਸਮਾਈਐ ਜਮਕਾਲੁ ਨ ਸਕੈ ਖਾਇ ॥੨॥
घरि महलि सचि समाईऐ जमकालु न सकै खाइ ॥२॥

आत्मनः अन्तः गृहस्य भवने वयं सत्ये विलीयन्ते, मृत्युदूतः अस्मान् भक्षयितुं न शक्नोति। ||२||

ਨਾਮਾ ਛੀਬਾ ਕਬੀਰੁ ਜੁੋਲਾਹਾ ਪੂਰੇ ਗੁਰ ਤੇ ਗਤਿ ਪਾਈ ॥
नामा छीबा कबीरु जुोलाहा पूरे गुर ते गति पाई ॥

नाम दवः मुद्रकः, कबीरः च बुनकरः, सिद्धगुरुद्वारा मोक्षं प्राप्तवान्।

ਬ੍ਰਹਮ ਕੇ ਬੇਤੇ ਸਬਦੁ ਪਛਾਣਹਿ ਹਉਮੈ ਜਾਤਿ ਗਵਾਈ ॥
ब्रहम के बेते सबदु पछाणहि हउमै जाति गवाई ॥

ये ईश्वरं जानन्ति तस्य शब्दं च परिचिनुवन्ति ते अहङ्कारं वर्गचेतनां च नष्टं कुर्वन्ति।

ਸੁਰਿ ਨਰ ਤਿਨ ਕੀ ਬਾਣੀ ਗਾਵਹਿ ਕੋਇ ਨ ਮੇਟੈ ਭਾਈ ॥੩॥
सुरि नर तिन की बाणी गावहि कोइ न मेटै भाई ॥३॥

तेषां बनिः स्वर्गदूतैः गायन्ति, तान् कोऽपि मेटयितुं न शक्नोति, हे दैवभ्रातरः! ||३||

ਦੈਤ ਪੁਤੁ ਕਰਮ ਧਰਮ ਕਿਛੁ ਸੰਜਮ ਨ ਪੜੈ ਦੂਜਾ ਭਾਉ ਨ ਜਾਣੈ ॥
दैत पुतु करम धरम किछु संजम न पड़ै दूजा भाउ न जाणै ॥

राक्षसस्य पुत्रः प्रह्लादः धार्मिकसंस्कारस्य वा अनुष्ठानस्य, तपस्य, आत्म-अनुशासनस्य वा विषये न पठितवान् आसीत्; सः द्वैतप्रेमं न जानाति स्म।

ਸਤਿਗੁਰੁ ਭੇਟਿਐ ਨਿਰਮਲੁ ਹੋਆ ਅਨਦਿਨੁ ਨਾਮੁ ਵਖਾਣੈ ॥
सतिगुरु भेटिऐ निरमलु होआ अनदिनु नामु वखाणै ॥

सत्यगुरुं मिलित्वा सः शुद्धः अभवत्; रात्रौ दिवा च नाम भगवतः नाम जपन् |

ਏਕੋ ਪੜੈ ਏਕੋ ਨਾਉ ਬੂਝੈ ਦੂਜਾ ਅਵਰੁ ਨ ਜਾਣੈ ॥੪॥
एको पड़ै एको नाउ बूझै दूजा अवरु न जाणै ॥४॥

एकस्यैव पठितवान् सः च एकनाम एव अवगच्छत्; सः अन्यं सर्वथा न जानाति स्म। ||४||

ਖਟੁ ਦਰਸਨ ਜੋਗੀ ਸੰਨਿਆਸੀ ਬਿਨੁ ਗੁਰ ਭਰਮਿ ਭੁਲਾਏ ॥
खटु दरसन जोगी संनिआसी बिनु गुर भरमि भुलाए ॥

षट् भिन्नजीवनशैल्याः विश्वदृष्टिकोणानां च अनुयायिनः योगिनः सन्यासीः च गुरुं विना संशयेन भ्रष्टाः।

ਸਤਿਗੁਰੁ ਸੇਵਹਿ ਤਾ ਗਤਿ ਮਿਤਿ ਪਾਵਹਿ ਹਰਿ ਜੀਉ ਮੰਨਿ ਵਸਾਏ ॥
सतिगुरु सेवहि ता गति मिति पावहि हरि जीउ मंनि वसाए ॥

यदि ते सत्यगुरुं सेवन्ते तर्हि मोक्षस्य अवस्थां प्राप्नुवन्ति; ते प्रियं भगवन्तं मनसि निक्षिपन्ति।

ਸਚੀ ਬਾਣੀ ਸਿਉ ਚਿਤੁ ਲਾਗੈ ਆਵਣੁ ਜਾਣੁ ਰਹਾਏ ॥੫॥
सची बाणी सिउ चितु लागै आवणु जाणु रहाए ॥५॥

ते सच्चिदानन्दं प्रति स्वचेतना केन्द्रीक्रियन्ते, पुनर्जन्मनि तेषां आगमनगमनं च समाप्तम्। ||५||

ਪੰਡਿਤ ਪੜਿ ਪੜਿ ਵਾਦੁ ਵਖਾਣਹਿ ਬਿਨੁ ਗੁਰ ਭਰਮਿ ਭੁਲਾਏ ॥
पंडित पड़ि पड़ि वादु वखाणहि बिनु गुर भरमि भुलाए ॥

पण्डिताः धर्मविदः पठन्ति वितर्कं च विवादं जनयन्ति, गुरुं विना तु संशयेन मोहिताः भवन्ति।

ਲਖ ਚਉਰਾਸੀਹ ਫੇਰੁ ਪਇਆ ਬਿਨੁ ਸਬਦੈ ਮੁਕਤਿ ਨ ਪਾਏ ॥
लख चउरासीह फेरु पइआ बिनु सबदै मुकति न पाए ॥

ते ८४ लक्षं पुनर्जन्मचक्रं परितः भ्रमन्ति; शाबादं विना ते मुक्तिं न प्राप्नुवन्ति।

ਜਾ ਨਾਉ ਚੇਤੈ ਤਾ ਗਤਿ ਪਾਏ ਜਾ ਸਤਿਗੁਰੁ ਮੇਲਿ ਮਿਲਾਏ ॥੬॥
जा नाउ चेतै ता गति पाए जा सतिगुरु मेलि मिलाए ॥६॥

यदा तु नाम स्मरन्ति तदा ते मोक्षावस्थां प्राप्नुवन्ति, यदा सच्चः गुरुः तान् संयोगे एकीकरोति। ||६||

ਸਤਸੰਗਤਿ ਮਹਿ ਨਾਮੁ ਹਰਿ ਉਪਜੈ ਜਾ ਸਤਿਗੁਰੁ ਮਿਲੈ ਸੁਭਾਏ ॥
सतसंगति महि नामु हरि उपजै जा सतिगुरु मिलै सुभाए ॥

सत्संगते, सच्चिदानन्दसङ्घे, भगवतः नाम प्रवहति, यदा सच्चः गुरुः अस्मान् स्वस्य उदात्तप्रेमेण एकीकरोति।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430