श्री गुरु ग्रन्थ साहिबः

पुटः - 936


ਮੇਰੀ ਮੇਰੀ ਕਰਿ ਮੁਏ ਵਿਣੁ ਨਾਵੈ ਦੁਖੁ ਭਾਲਿ ॥
मेरी मेरी करि मुए विणु नावै दुखु भालि ॥

मम, मम इति क्रन्दन्तः ते मृताः, किन्तु नाम विना केवलं दुःखं प्राप्नुवन्ति।

ਗੜ ਮੰਦਰ ਮਹਲਾ ਕਹਾ ਜਿਉ ਬਾਜੀ ਦੀਬਾਣੁ ॥
गड़ मंदर महला कहा जिउ बाजी दीबाणु ॥

अतः तेषां दुर्गाः, भवनानि, प्रासादाः, प्राङ्गणानि च कुत्र सन्ति ? ते लघुकथा इव सन्ति।

ਨਾਨਕ ਸਚੇ ਨਾਮ ਵਿਣੁ ਝੂਠਾ ਆਵਣ ਜਾਣੁ ॥
नानक सचे नाम विणु झूठा आवण जाणु ॥

नानक सत्यनाम विना मिथ्या केवलं आगच्छन्ति गच्छन्ति च।

ਆਪੇ ਚਤੁਰੁ ਸਰੂਪੁ ਹੈ ਆਪੇ ਜਾਣੁ ਸੁਜਾਣੁ ॥੪੨॥
आपे चतुरु सरूपु है आपे जाणु सुजाणु ॥४२॥

स्वयं चतुरः तथा च अतीव सुन्दरः; स्वयं ज्ञानी सर्वज्ञः। ||४२||

ਜੋ ਆਵਹਿ ਸੇ ਜਾਹਿ ਫੁਨਿ ਆਇ ਗਏ ਪਛੁਤਾਹਿ ॥
जो आवहि से जाहि फुनि आइ गए पछुताहि ॥

ये आगच्छन्ति, अन्ते गन्तव्यम्; ते पश्चात्तापं कुर्वन्तः पश्चात्तापं कुर्वन्तः आगच्छन्ति गच्छन्ति च।

ਲਖ ਚਉਰਾਸੀਹ ਮੇਦਨੀ ਘਟੈ ਨ ਵਧੈ ਉਤਾਹਿ ॥
लख चउरासीह मेदनी घटै न वधै उताहि ॥

ते ८४ लक्षं जातिषु गमिष्यन्ति; एषा संख्या न न्यूनीभवति, न च वर्धते।

ਸੇ ਜਨ ਉਬਰੇ ਜਿਨ ਹਰਿ ਭਾਇਆ ॥
से जन उबरे जिन हरि भाइआ ॥

ते एव त्राता भवन्ति, ये भगवन्तं प्रेम्णा भवन्ति।

ਧੰਧਾ ਮੁਆ ਵਿਗੂਤੀ ਮਾਇਆ ॥
धंधा मुआ विगूती माइआ ॥

तेषां लौकिकसंलग्नाः समाप्ताः, माया च जिता।

ਜੋ ਦੀਸੈ ਸੋ ਚਾਲਸੀ ਕਿਸ ਕਉ ਮੀਤੁ ਕਰੇਉ ॥
जो दीसै सो चालसी किस कउ मीतु करेउ ॥

यः दृष्टः, सः गमिष्यति; मया कस्य मित्रं कर्तव्यम् ?

ਜੀਉ ਸਮਪਉ ਆਪਣਾ ਤਨੁ ਮਨੁ ਆਗੈ ਦੇਉ ॥
जीउ समपउ आपणा तनु मनु आगै देउ ॥

आत्मानं समर्पयामि, तस्य पुरतः अर्पणे शरीरं मनः च स्थापयामि।

ਅਸਥਿਰੁ ਕਰਤਾ ਤੂ ਧਣੀ ਤਿਸ ਹੀ ਕੀ ਮੈ ਓਟ ॥
असथिरु करता तू धणी तिस ही की मै ओट ॥

त्वं नित्यं स्थिरोऽसि प्रजापति भगवन् गुरो च; अहं भवतः समर्थने अवलम्बन्ते।

ਗੁਣ ਕੀ ਮਾਰੀ ਹਉ ਮੁਈ ਸਬਦਿ ਰਤੀ ਮਨਿ ਚੋਟ ॥੪੩॥
गुण की मारी हउ मुई सबदि रती मनि चोट ॥४३॥

गुणेन जितः अहङ्कारः हतः; शाबादवचनेन ओतप्रोतं मनः संसारं तिरस्कुर्वति। ||४३||

ਰਾਣਾ ਰਾਉ ਨ ਕੋ ਰਹੈ ਰੰਗੁ ਨ ਤੁੰਗੁ ਫਕੀਰੁ ॥
राणा राउ न को रहै रंगु न तुंगु फकीरु ॥

न राजानो न आर्याः तिष्ठन्ति; न धनिनः न दरिद्राः तिष्ठन्ति।

ਵਾਰੀ ਆਪੋ ਆਪਣੀ ਕੋਇ ਨ ਬੰਧੈ ਧੀਰ ॥
वारी आपो आपणी कोइ न बंधै धीर ॥

यदा कस्यचित् वारः आगच्छति तदा कोऽपि अत्र स्थातुं न शक्नोति।

ਰਾਹੁ ਬੁਰਾ ਭੀਹਾਵਲਾ ਸਰ ਡੂਗਰ ਅਸਗਾਹ ॥
राहु बुरा भीहावला सर डूगर असगाह ॥

मार्गः कठिनः, विश्वासघातकः च अस्ति; कुण्डाः पर्वताः च दुर्गमाः सन्ति।

ਮੈ ਤਨਿ ਅਵਗਣ ਝੁਰਿ ਮੁਈ ਵਿਣੁ ਗੁਣ ਕਿਉ ਘਰਿ ਜਾਹ ॥
मै तनि अवगण झुरि मुई विणु गुण किउ घरि जाह ॥

मम शरीरं दोषैः पूरितम् अस्ति; अहं शोकेन म्रियमाणः अस्मि। गुणं विना कथं गृहं प्रविशामि ।

ਗੁਣੀਆ ਗੁਣ ਲੇ ਪ੍ਰਭ ਮਿਲੇ ਕਿਉ ਤਿਨ ਮਿਲਉ ਪਿਆਰਿ ॥
गुणीआ गुण ले प्रभ मिले किउ तिन मिलउ पिआरि ॥

सज्जनाः गुणं गृह्णन्ति, ईश्वरं च मिलन्ति; कथं तान् प्रेम्णा मिलितुं शक्नोमि?

ਤਿਨ ਹੀ ਜੈਸੀ ਥੀ ਰਹਾਂ ਜਪਿ ਜਪਿ ਰਿਦੈ ਮੁਰਾਰਿ ॥
तिन ही जैसी थी रहां जपि जपि रिदै मुरारि ॥

यदि अहं तेषां सदृशः भवेयम्, भगवन्तं हृदये जपं ध्यायन् च।

ਅਵਗੁਣੀ ਭਰਪੂਰ ਹੈ ਗੁਣ ਭੀ ਵਸਹਿ ਨਾਲਿ ॥
अवगुणी भरपूर है गुण भी वसहि नालि ॥

दोषैर्दोषैश्चाभिन्नः, किन्तु तस्य अन्तः अपि गुणः वसति।

ਵਿਣੁ ਸਤਗੁਰ ਗੁਣ ਨ ਜਾਪਨੀ ਜਿਚਰੁ ਸਬਦਿ ਨ ਕਰੇ ਬੀਚਾਰੁ ॥੪੪॥
विणु सतगुर गुण न जापनी जिचरु सबदि न करे बीचारु ॥४४॥

सत्यगुरुं विना ईश्वरस्य गुणान् न पश्यति; ईश्वरस्य गौरवगुणान् न जपति। ||४४||

ਲਸਕਰੀਆ ਘਰ ਸੰਮਲੇ ਆਏ ਵਜਹੁ ਲਿਖਾਇ ॥
लसकरीआ घर संमले आए वजहु लिखाइ ॥

ईश्वरस्य सैनिकाः स्वगृहाणां पालनं कुर्वन्ति; तेषां वेतनं पूर्वं निर्धारितं भवति, तेषां जगति आगमनात् पूर्वम्।

ਕਾਰ ਕਮਾਵਹਿ ਸਿਰਿ ਧਣੀ ਲਾਹਾ ਪਲੈ ਪਾਇ ॥
कार कमावहि सिरि धणी लाहा पलै पाइ ॥

सेवन्ते भगवन्तं गुरुं, लाभं च लभन्ते।

ਲਬੁ ਲੋਭੁ ਬੁਰਿਆਈਆ ਛੋਡੇ ਮਨਹੁ ਵਿਸਾਰਿ ॥
लबु लोभु बुरिआईआ छोडे मनहु विसारि ॥

लोभं लोभं दुष्कृतं च परित्यज्य विस्मरन्ति मनसा।

ਗੜਿ ਦੋਹੀ ਪਾਤਿਸਾਹ ਕੀ ਕਦੇ ਨ ਆਵੈ ਹਾਰਿ ॥
गड़ि दोही पातिसाह की कदे न आवै हारि ॥

शरीरदुर्गे ते स्वस्य परमराजस्य विजयं विज्ञापयन्ति; ते कदापि कदापि न पराजिताः न भवन्ति।

ਚਾਕਰੁ ਕਹੀਐ ਖਸਮ ਕਾ ਸਉਹੇ ਉਤਰ ਦੇਇ ॥
चाकरु कहीऐ खसम का सउहे उतर देइ ॥

यः स्वं स्वामिनः गुरोः दासः इति कथयति तथापि तम् अवज्ञां वदति ।

ਵਜਹੁ ਗਵਾਏ ਆਪਣਾ ਤਖਤਿ ਨ ਬੈਸਹਿ ਸੇਇ ॥
वजहु गवाए आपणा तखति न बैसहि सेइ ॥

वेतनं त्यक्ष्यति, न तु सिंहासने उपविष्टः भविष्यति।

ਪ੍ਰੀਤਮ ਹਥਿ ਵਡਿਆਈਆ ਜੈ ਭਾਵੈ ਤੈ ਦੇਇ ॥
प्रीतम हथि वडिआईआ जै भावै तै देइ ॥

गौरवपूर्णं महत्त्वं मम प्रियस्य हस्तेषु तिष्ठति; ददाति, स्वेच्छाप्रसन्नतानुसारम्।

ਆਪਿ ਕਰੇ ਕਿਸੁ ਆਖੀਐ ਅਵਰੁ ਨ ਕੋਇ ਕਰੇਇ ॥੪੫॥
आपि करे किसु आखीऐ अवरु न कोइ करेइ ॥४५॥

सः एव सर्वं करोति; अन्यं कस्य सम्बोधनं कर्तव्यम् ? अन्यः कोऽपि किमपि न करोति। ||४५||

ਬੀਜਉ ਸੂਝੈ ਕੋ ਨਹੀ ਬਹੈ ਦੁਲੀਚਾ ਪਾਇ ॥
बीजउ सूझै को नही बहै दुलीचा पाइ ॥

न शक्नोमि अन्यं कल्पयितुं, यः राजकुशनेषु उपविष्टः भवितुम् अर्हति ।

ਨਰਕ ਨਿਵਾਰਣੁ ਨਰਹ ਨਰੁ ਸਾਚਉ ਸਾਚੈ ਨਾਇ ॥
नरक निवारणु नरह नरु साचउ साचै नाइ ॥

मनुष्याणां परमपुरुषः नरकं निर्मूलयति; सः सत्यः, सत्यं च तस्य नाम।

ਵਣੁ ਤ੍ਰਿਣੁ ਢੂਢਤ ਫਿਰਿ ਰਹੀ ਮਨ ਮਹਿ ਕਰਉ ਬੀਚਾਰੁ ॥
वणु त्रिणु ढूढत फिरि रही मन महि करउ बीचारु ॥

अहं तं अन्वेष्य वनेषु, तृणक्षेत्रेषु च भ्रमितवान्; अहं तं मनसा अन्तः चिन्तयामि।

ਲਾਲ ਰਤਨ ਬਹੁ ਮਾਣਕੀ ਸਤਿਗੁਰ ਹਾਥਿ ਭੰਡਾਰੁ ॥
लाल रतन बहु माणकी सतिगुर हाथि भंडारु ॥

असंख्यमुक्तिमणिमरकतनिधयः सच्चिगुरुहस्ते सन्ति।

ਊਤਮੁ ਹੋਵਾ ਪ੍ਰਭੁ ਮਿਲੈ ਇਕ ਮਨਿ ਏਕੈ ਭਾਇ ॥
ऊतमु होवा प्रभु मिलै इक मनि एकै भाइ ॥

ईश्वरेण सह मिलित्वा अहं उच्चः उन्नतः च अस्मि; अहं एकमनः एकेश्वरं प्रेम करोमि।

ਨਾਨਕ ਪ੍ਰੀਤਮ ਰਸਿ ਮਿਲੇ ਲਾਹਾ ਲੈ ਪਰਥਾਇ ॥
नानक प्रीतम रसि मिले लाहा लै परथाइ ॥

प्रियेन सह प्रेम्णा मिलित्वा नानक इतः परं लोके लाभं लभते।

ਰਚਨਾ ਰਾਚਿ ਜਿਨਿ ਰਚੀ ਜਿਨਿ ਸਿਰਿਆ ਆਕਾਰੁ ॥
रचना राचि जिनि रची जिनि सिरिआ आकारु ॥

सृष्टिं सृष्टिं सृष्ट्वा सृष्टिं स तव रूपं च कृतवान्।

ਗੁਰਮੁਖਿ ਬੇਅੰਤੁ ਧਿਆਈਐ ਅੰਤੁ ਨ ਪਾਰਾਵਾਰੁ ॥੪੬॥
गुरमुखि बेअंतु धिआईऐ अंतु न पारावारु ॥४६॥

गुरमुखत्वेन अनन्तं भगवन्तं ध्याय यस्य अन्तं सीमां वा नास्ति। ||४६||

ੜਾੜੈ ਰੂੜਾ ਹਰਿ ਜੀਉ ਸੋਈ ॥
ड़ाड़ै रूड़ा हरि जीउ सोई ॥

र्हर्हः - प्रियः प्रभुः सुन्दरः अस्ति;

ਤਿਸੁ ਬਿਨੁ ਰਾਜਾ ਅਵਰੁ ਨ ਕੋਈ ॥
तिसु बिनु राजा अवरु न कोई ॥

तमव्यतिरिक्तः अन्यः राजा नास्ति ।

ੜਾੜੈ ਗਾਰੁੜੁ ਤੁਮ ਸੁਣਹੁ ਹਰਿ ਵਸੈ ਮਨ ਮਾਹਿ ॥
ड़ाड़ै गारुड़ु तुम सुणहु हरि वसै मन माहि ॥

र्हर्हः - शृणु मन्त्रं भगवता तव मनसि निवसितुं आगमिष्यति।

ਗੁਰਪਰਸਾਦੀ ਹਰਿ ਪਾਈਐ ਮਤੁ ਕੋ ਭਰਮਿ ਭੁਲਾਹਿ ॥
गुरपरसादी हरि पाईऐ मतु को भरमि भुलाहि ॥

गुरुप्रसादेन भगवन्तं विन्दति; मा संशयेन मोहिताः भवन्तु।

ਸੋ ਸਾਹੁ ਸਾਚਾ ਜਿਸੁ ਹਰਿ ਧਨੁ ਰਾਸਿ ॥
सो साहु साचा जिसु हरि धनु रासि ॥

स एव सच्चिदानन्दः, यस्य भगवतः धनराजधानी अस्ति।

ਗੁਰਮੁਖਿ ਪੂਰਾ ਤਿਸੁ ਸਾਬਾਸਿ ॥
गुरमुखि पूरा तिसु साबासि ॥

गुरमुखः सिद्धः - तस्मै ताडयतु !

ਰੂੜੀ ਬਾਣੀ ਹਰਿ ਪਾਇਆ ਗੁਰਸਬਦੀ ਬੀਚਾਰਿ ॥
रूड़ी बाणी हरि पाइआ गुरसबदी बीचारि ॥

गुरुबाणीसुन्दरवचनद्वारा भगवान् लभ्यते; गुरस्य शब्दस्य चिन्तनं कुर्वन्तु।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430