मम, मम इति क्रन्दन्तः ते मृताः, किन्तु नाम विना केवलं दुःखं प्राप्नुवन्ति।
अतः तेषां दुर्गाः, भवनानि, प्रासादाः, प्राङ्गणानि च कुत्र सन्ति ? ते लघुकथा इव सन्ति।
नानक सत्यनाम विना मिथ्या केवलं आगच्छन्ति गच्छन्ति च।
स्वयं चतुरः तथा च अतीव सुन्दरः; स्वयं ज्ञानी सर्वज्ञः। ||४२||
ये आगच्छन्ति, अन्ते गन्तव्यम्; ते पश्चात्तापं कुर्वन्तः पश्चात्तापं कुर्वन्तः आगच्छन्ति गच्छन्ति च।
ते ८४ लक्षं जातिषु गमिष्यन्ति; एषा संख्या न न्यूनीभवति, न च वर्धते।
ते एव त्राता भवन्ति, ये भगवन्तं प्रेम्णा भवन्ति।
तेषां लौकिकसंलग्नाः समाप्ताः, माया च जिता।
यः दृष्टः, सः गमिष्यति; मया कस्य मित्रं कर्तव्यम् ?
आत्मानं समर्पयामि, तस्य पुरतः अर्पणे शरीरं मनः च स्थापयामि।
त्वं नित्यं स्थिरोऽसि प्रजापति भगवन् गुरो च; अहं भवतः समर्थने अवलम्बन्ते।
गुणेन जितः अहङ्कारः हतः; शाबादवचनेन ओतप्रोतं मनः संसारं तिरस्कुर्वति। ||४३||
न राजानो न आर्याः तिष्ठन्ति; न धनिनः न दरिद्राः तिष्ठन्ति।
यदा कस्यचित् वारः आगच्छति तदा कोऽपि अत्र स्थातुं न शक्नोति।
मार्गः कठिनः, विश्वासघातकः च अस्ति; कुण्डाः पर्वताः च दुर्गमाः सन्ति।
मम शरीरं दोषैः पूरितम् अस्ति; अहं शोकेन म्रियमाणः अस्मि। गुणं विना कथं गृहं प्रविशामि ।
सज्जनाः गुणं गृह्णन्ति, ईश्वरं च मिलन्ति; कथं तान् प्रेम्णा मिलितुं शक्नोमि?
यदि अहं तेषां सदृशः भवेयम्, भगवन्तं हृदये जपं ध्यायन् च।
दोषैर्दोषैश्चाभिन्नः, किन्तु तस्य अन्तः अपि गुणः वसति।
सत्यगुरुं विना ईश्वरस्य गुणान् न पश्यति; ईश्वरस्य गौरवगुणान् न जपति। ||४४||
ईश्वरस्य सैनिकाः स्वगृहाणां पालनं कुर्वन्ति; तेषां वेतनं पूर्वं निर्धारितं भवति, तेषां जगति आगमनात् पूर्वम्।
सेवन्ते भगवन्तं गुरुं, लाभं च लभन्ते।
लोभं लोभं दुष्कृतं च परित्यज्य विस्मरन्ति मनसा।
शरीरदुर्गे ते स्वस्य परमराजस्य विजयं विज्ञापयन्ति; ते कदापि कदापि न पराजिताः न भवन्ति।
यः स्वं स्वामिनः गुरोः दासः इति कथयति तथापि तम् अवज्ञां वदति ।
वेतनं त्यक्ष्यति, न तु सिंहासने उपविष्टः भविष्यति।
गौरवपूर्णं महत्त्वं मम प्रियस्य हस्तेषु तिष्ठति; ददाति, स्वेच्छाप्रसन्नतानुसारम्।
सः एव सर्वं करोति; अन्यं कस्य सम्बोधनं कर्तव्यम् ? अन्यः कोऽपि किमपि न करोति। ||४५||
न शक्नोमि अन्यं कल्पयितुं, यः राजकुशनेषु उपविष्टः भवितुम् अर्हति ।
मनुष्याणां परमपुरुषः नरकं निर्मूलयति; सः सत्यः, सत्यं च तस्य नाम।
अहं तं अन्वेष्य वनेषु, तृणक्षेत्रेषु च भ्रमितवान्; अहं तं मनसा अन्तः चिन्तयामि।
असंख्यमुक्तिमणिमरकतनिधयः सच्चिगुरुहस्ते सन्ति।
ईश्वरेण सह मिलित्वा अहं उच्चः उन्नतः च अस्मि; अहं एकमनः एकेश्वरं प्रेम करोमि।
प्रियेन सह प्रेम्णा मिलित्वा नानक इतः परं लोके लाभं लभते।
सृष्टिं सृष्टिं सृष्ट्वा सृष्टिं स तव रूपं च कृतवान्।
गुरमुखत्वेन अनन्तं भगवन्तं ध्याय यस्य अन्तं सीमां वा नास्ति। ||४६||
र्हर्हः - प्रियः प्रभुः सुन्दरः अस्ति;
तमव्यतिरिक्तः अन्यः राजा नास्ति ।
र्हर्हः - शृणु मन्त्रं भगवता तव मनसि निवसितुं आगमिष्यति।
गुरुप्रसादेन भगवन्तं विन्दति; मा संशयेन मोहिताः भवन्तु।
स एव सच्चिदानन्दः, यस्य भगवतः धनराजधानी अस्ति।
गुरमुखः सिद्धः - तस्मै ताडयतु !
गुरुबाणीसुन्दरवचनद्वारा भगवान् लभ्यते; गुरस्य शब्दस्य चिन्तनं कुर्वन्तु।