श्री गुरु ग्रन्थ साहिबः

पुटः - 1237


ਕਿਉ ਨ ਅਰਾਧਹੁ ਮਿਲਿ ਕਰਿ ਸਾਧਹੁ ਘਰੀ ਮੁਹਤਕ ਬੇਲਾ ਆਈ ॥
किउ न अराधहु मिलि करि साधहु घरी मुहतक बेला आई ॥

किमर्थं तं न भजसि पूजसि च? पवित्रसन्तैः सह मिलित्वा सम्मिलिताः भवन्तु; कस्मिन् अपि क्षणे भवतः समयः आगमिष्यति।

ਅਰਥੁ ਦਰਬੁ ਸਭੁ ਜੋ ਕਿਛੁ ਦੀਸੈ ਸੰਗਿ ਨ ਕਛਹੂ ਜਾਈ ॥
अरथु दरबु सभु जो किछु दीसै संगि न कछहू जाई ॥

सर्वं तव सम्पत्तिं धनं च सर्वं यत् पश्यसि - तत् किमपि भवता सह न गमिष्यति।

ਕਹੁ ਨਾਨਕ ਹਰਿ ਹਰਿ ਆਰਾਧਹੁ ਕਵਨ ਉਪਮਾ ਦੇਉ ਕਵਨ ਬਡਾਈ ॥੨॥
कहु नानक हरि हरि आराधहु कवन उपमा देउ कवन बडाई ॥२॥

कथयति नानकः भगवन्तं भजस्व पूजस्व हर हर। तस्य का स्तुतिः किं च अनुमोदनं कर्तुं शक्नोमि । ||२||

ਪੂਛਉ ਸੰਤ ਮੇਰੋ ਠਾਕੁਰੁ ਕੈਸਾ ॥
पूछउ संत मेरो ठाकुरु कैसा ॥

अहं सन्तान् पृच्छामि, मम प्रभुः गुरुः कीदृशः अस्ति?

ਹਂੀਉ ਅਰਾਪਉਂ ਦੇਹੁ ਸਦੇਸਾ ॥
हींउ अरापउं देहु सदेसा ॥

हृदयं समर्पयामि, यः मम तस्य वार्ताम् आनयति।

ਦੇਹੁ ਸਦੇਸਾ ਪ੍ਰਭ ਜੀਉ ਕੈਸਾ ਕਹ ਮੋਹਨ ਪਰਵੇਸਾ ॥
देहु सदेसा प्रभ जीउ कैसा कह मोहन परवेसा ॥

मम प्रिय ईश्वरस्य वार्तां ददातु; प्रलोभनकर्ता कुत्र निवसति ?

ਅੰਗ ਅੰਗ ਸੁਖਦਾਈ ਪੂਰਨ ਬ੍ਰਹਮਾਈ ਥਾਨ ਥਾਨੰਤਰ ਦੇਸਾ ॥
अंग अंग सुखदाई पूरन ब्रहमाई थान थानंतर देसा ॥

सः जीवनस्य अङ्गस्य च शान्तिदाता अस्ति; ईश्वरः सर्वेषु स्थानेषु, अन्तरिक्षेषु, देशेषु च सर्वथा व्याप्तः अस्ति।

ਬੰਧਨ ਤੇ ਮੁਕਤਾ ਘਟਿ ਘਟਿ ਜੁਗਤਾ ਕਹਿ ਨ ਸਕਉ ਹਰਿ ਜੈਸਾ ॥
बंधन ते मुकता घटि घटि जुगता कहि न सकउ हरि जैसा ॥

बन्धनात् मुक्तः, एकैकं हृदयं संयुज्यते। भगवतः कीदृशः इति वक्तुं न शक्नोमि।

ਦੇਖਿ ਚਰਿਤ ਨਾਨਕ ਮਨੁ ਮੋਹਿਓ ਪੂਛੈ ਦੀਨੁ ਮੇਰੋ ਠਾਕੁਰੁ ਕੈਸਾ ॥੩॥
देखि चरित नानक मनु मोहिओ पूछै दीनु मेरो ठाकुरु कैसा ॥३॥

तस्य विस्मयं क्रीडां दृष्ट्वा नानक मम मनः मुग्धम्। अहं विनयेन पृच्छामि, मम प्रभुः, गुरुः च कीदृशः अस्ति? ||३||

ਕਰਿ ਕਿਰਪਾ ਅਪੁਨੇ ਪਹਿ ਆਇਆ ॥
करि किरपा अपुने पहि आइआ ॥

दयालुतया सः स्वस्य विनयशीलस्य सेवकस्य समीपम् आगतः।

ਧੰਨਿ ਸੁ ਰਿਦਾ ਜਿਹ ਚਰਨ ਬਸਾਇਆ ॥
धंनि सु रिदा जिह चरन बसाइआ ॥

धन्यं तत् हृदयं यस्मिन् भगवतः पादाः निहिताः सन्ति।

ਚਰਨ ਬਸਾਇਆ ਸੰਤ ਸੰਗਾਇਆ ਅਗਿਆਨ ਅੰਧੇਰੁ ਗਵਾਇਆ ॥
चरन बसाइआ संत संगाइआ अगिआन अंधेरु गवाइआ ॥

तस्य पादौ अन्तः, सन्तसङ्घे निहिताः सन्ति; अज्ञानस्य तमः परिहृतः भवति।

ਭਇਆ ਪ੍ਰਗਾਸੁ ਰਿਦੈ ਉਲਾਸੁ ਪ੍ਰਭੁ ਲੋੜੀਦਾ ਪਾਇਆ ॥
भइआ प्रगासु रिदै उलासु प्रभु लोड़ीदा पाइआ ॥

हृदयं प्रबुद्धं प्रकाशितं च मुग्धं च; ईश्वरः प्राप्तः अस्ति।

ਦੁਖੁ ਨਾਠਾ ਸੁਖੁ ਘਰ ਮਹਿ ਵੂਠਾ ਮਹਾ ਅਨੰਦ ਸਹਜਾਇਆ ॥
दुखु नाठा सुखु घर महि वूठा महा अनंद सहजाइआ ॥

वेदना गता, मम गृहे शान्तिः आगता। परमं सहजं शान्तिं प्रबलं भवति।

ਕਹੁ ਨਾਨਕ ਮੈ ਪੂਰਾ ਪਾਇਆ ਕਰਿ ਕਿਰਪਾ ਅਪੁਨੇ ਪਹਿ ਆਇਆ ॥੪॥੧॥
कहु नानक मै पूरा पाइआ करि किरपा अपुने पहि आइआ ॥४॥१॥

नानकः वदति, मया सिद्धः प्रभुः प्राप्तः; दयालुतया सः स्वस्य विनयशीलस्य सेवकस्य समीपम् आगतः। ||४||१||

ਸਾਰੰਗ ਕੀ ਵਾਰ ਮਹਲਾ ੪ ਰਾਇ ਮਹਮੇ ਹਸਨੇ ਕੀ ਧੁਨਿ ॥
सारंग की वार महला ४ राइ महमे हसने की धुनि ॥

सारङ्गस्य वरः चतुर्थः मेहलः मेहमा-हस्ना-धुने गायितुं:

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਸਲੋਕ ਮਹਲਾ ੨ ॥
सलोक महला २ ॥

सलोक, द्वितीय मेहल : १.

ਗੁਰੁ ਕੁੰਜੀ ਪਾਹੂ ਨਿਵਲੁ ਮਨੁ ਕੋਠਾ ਤਨੁ ਛਤਿ ॥
गुरु कुंजी पाहू निवलु मनु कोठा तनु छति ॥

गुरोः कीलः आसक्तिकुण्डलं उद्घाटयति, मनसः गृहे, शरीरस्य छतस्य अधः।

ਨਾਨਕ ਗੁਰ ਬਿਨੁ ਮਨ ਕਾ ਤਾਕੁ ਨ ਉਘੜੈ ਅਵਰ ਨ ਕੁੰਜੀ ਹਥਿ ॥੧॥
नानक गुर बिनु मन का ताकु न उघड़ै अवर न कुंजी हथि ॥१॥

हे नानक गुरूं विना मनसः द्वारं न उद्घाटयितुं शक्यते। अन्यः कोऽपि कीलकं हस्ते न धारयति। ||१||

ਮਹਲਾ ੧ ॥
महला १ ॥

प्रथमः मेहलः : १.

ਨ ਭੀਜੈ ਰਾਗੀ ਨਾਦੀ ਬੇਦਿ ॥
न भीजै रागी नादी बेदि ॥

सङ्गीतेन गीतेन वेदैश्च न जियते ।

ਨ ਭੀਜੈ ਸੁਰਤੀ ਗਿਆਨੀ ਜੋਗਿ ॥
न भीजै सुरती गिआनी जोगि ॥

सः सहजप्रज्ञाना ध्यानेन योगेन वा न जियते।

ਨ ਭੀਜੈ ਸੋਗੀ ਕੀਤੈ ਰੋਜਿ ॥
न भीजै सोगी कीतै रोजि ॥

सः दुःखितः विषादः च सदा न जितः।

ਨ ਭੀਜੈ ਰੂਪਂੀ ਮਾਲਂੀ ਰੰਗਿ ॥
न भीजै रूपीं मालीं रंगि ॥

सौन्दर्यैश्वर्यैश्च भोगैश्च न जियते ।

ਨ ਭੀਜੈ ਤੀਰਥਿ ਭਵਿਐ ਨੰਗਿ ॥
न भीजै तीरथि भविऐ नंगि ॥

पुण्यतीर्थेषु नग्नभ्रमणेन न जियते।

ਨ ਭੀਜੈ ਦਾਤਂੀ ਕੀਤੈ ਪੁੰਨਿ ॥
न भीजै दातीं कीतै पुंनि ॥

दाने दानं दत्त्वा न जियते ।

ਨ ਭੀਜੈ ਬਾਹਰਿ ਬੈਠਿਆ ਸੁੰਨਿ ॥
न भीजै बाहरि बैठिआ सुंनि ॥

प्रान्तरे एकान्तवासेन न जियते।

ਨ ਭੀਜੈ ਭੇੜਿ ਮਰਹਿ ਭਿੜਿ ਸੂਰ ॥
न भीजै भेड़ि मरहि भिड़ि सूर ॥

न युध्यमानः युद्धे योद्धा म्रियमाणः ।

ਨ ਭੀਜੈ ਕੇਤੇ ਹੋਵਹਿ ਧੂੜ ॥
न भीजै केते होवहि धूड़ ॥

जनसमूहस्य रजः भूत्वा न जियते।

ਲੇਖਾ ਲਿਖੀਐ ਮਨ ਕੈ ਭਾਇ ॥
लेखा लिखीऐ मन कै भाइ ॥

वृत्तान्तं मनसः प्रेम्णः लिखितम् अस्ति।

ਨਾਨਕ ਭੀਜੈ ਸਾਚੈ ਨਾਇ ॥੨॥
नानक भीजै साचै नाइ ॥२॥

नानके भगवतः नाममात्रेण जियते । ||२||

ਮਹਲਾ ੧ ॥
महला १ ॥

प्रथमः मेहलः : १.

ਨਵ ਛਿਅ ਖਟ ਕਾ ਕਰੇ ਬੀਚਾਰੁ ॥
नव छिअ खट का करे बीचारु ॥

नव व्याकरणानि षट् शास्त्राणि षट् विभागानि च अधीतुमर्हसि ।

ਨਿਸਿ ਦਿਨ ਉਚਰੈ ਭਾਰ ਅਠਾਰ ॥
निसि दिन उचरै भार अठार ॥

महाभारतं पठितुं शक्नुथ ।

ਤਿਨਿ ਭੀ ਅੰਤੁ ਨ ਪਾਇਆ ਤੋਹਿ ॥
तिनि भी अंतु न पाइआ तोहि ॥

एते अपि भगवतः सीमां न प्राप्नुवन्ति।

ਨਾਮ ਬਿਹੂਣ ਮੁਕਤਿ ਕਿਉ ਹੋਇ ॥
नाम बिहूण मुकति किउ होइ ॥

नाम विना भगवतः नाम विना कथं कोऽपि मुक्तः भवेत्।

ਨਾਭਿ ਵਸਤ ਬ੍ਰਹਮੈ ਅੰਤੁ ਨ ਜਾਣਿਆ ॥
नाभि वसत ब्रहमै अंतु न जाणिआ ॥

नाभिकमले ब्रह्मा न जानाति देवस्य सीमाम् |

ਗੁਰਮੁਖਿ ਨਾਨਕ ਨਾਮੁ ਪਛਾਣਿਆ ॥੩॥
गुरमुखि नानक नामु पछाणिआ ॥३॥

गुरमुखः नानकं नाम साक्षात्करोति। ||३||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਆਪੇ ਆਪਿ ਨਿਰੰਜਨਾ ਜਿਨਿ ਆਪੁ ਉਪਾਇਆ ॥
आपे आपि निरंजना जिनि आपु उपाइआ ॥

स्वयं निर्मलः प्रभुः स्वयमेव सृष्टवान् ।

ਆਪੇ ਖੇਲੁ ਰਚਾਇਓਨੁ ਸਭੁ ਜਗਤੁ ਸਬਾਇਆ ॥
आपे खेलु रचाइओनु सभु जगतु सबाइआ ॥

सः एव सर्वस्य जगतः नाटकस्य समग्रं नाटकं निर्मितवान् ।

ਤ੍ਰੈ ਗੁਣ ਆਪਿ ਸਿਰਜਿਅਨੁ ਮਾਇਆ ਮੋਹੁ ਵਧਾਇਆ ॥
त्रै गुण आपि सिरजिअनु माइआ मोहु वधाइआ ॥

स्वयं त्रयः गुणाः, त्रयः गुणाः निर्मितवान्; सः माया प्रति आसक्तिं वर्धयति स्म।

ਗੁਰਪਰਸਾਦੀ ਉਬਰੇ ਜਿਨ ਭਾਣਾ ਭਾਇਆ ॥
गुरपरसादी उबरे जिन भाणा भाइआ ॥

गुरुप्रसादेन ते तारिताः भवन्ति - ये ईश्वरस्य इच्छां प्रेम्णा भवन्ति।

ਨਾਨਕ ਸਚੁ ਵਰਤਦਾ ਸਭ ਸਚਿ ਸਮਾਇਆ ॥੧॥
नानक सचु वरतदा सभ सचि समाइआ ॥१॥

सर्वत्र व्याप्तः सत्येश्वरः नानक; सर्वे सत्येश्वरस्य अन्तः समाहिताः सन्ति। ||१||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430