किमर्थं तं न भजसि पूजसि च? पवित्रसन्तैः सह मिलित्वा सम्मिलिताः भवन्तु; कस्मिन् अपि क्षणे भवतः समयः आगमिष्यति।
सर्वं तव सम्पत्तिं धनं च सर्वं यत् पश्यसि - तत् किमपि भवता सह न गमिष्यति।
कथयति नानकः भगवन्तं भजस्व पूजस्व हर हर। तस्य का स्तुतिः किं च अनुमोदनं कर्तुं शक्नोमि । ||२||
अहं सन्तान् पृच्छामि, मम प्रभुः गुरुः कीदृशः अस्ति?
हृदयं समर्पयामि, यः मम तस्य वार्ताम् आनयति।
मम प्रिय ईश्वरस्य वार्तां ददातु; प्रलोभनकर्ता कुत्र निवसति ?
सः जीवनस्य अङ्गस्य च शान्तिदाता अस्ति; ईश्वरः सर्वेषु स्थानेषु, अन्तरिक्षेषु, देशेषु च सर्वथा व्याप्तः अस्ति।
बन्धनात् मुक्तः, एकैकं हृदयं संयुज्यते। भगवतः कीदृशः इति वक्तुं न शक्नोमि।
तस्य विस्मयं क्रीडां दृष्ट्वा नानक मम मनः मुग्धम्। अहं विनयेन पृच्छामि, मम प्रभुः, गुरुः च कीदृशः अस्ति? ||३||
दयालुतया सः स्वस्य विनयशीलस्य सेवकस्य समीपम् आगतः।
धन्यं तत् हृदयं यस्मिन् भगवतः पादाः निहिताः सन्ति।
तस्य पादौ अन्तः, सन्तसङ्घे निहिताः सन्ति; अज्ञानस्य तमः परिहृतः भवति।
हृदयं प्रबुद्धं प्रकाशितं च मुग्धं च; ईश्वरः प्राप्तः अस्ति।
वेदना गता, मम गृहे शान्तिः आगता। परमं सहजं शान्तिं प्रबलं भवति।
नानकः वदति, मया सिद्धः प्रभुः प्राप्तः; दयालुतया सः स्वस्य विनयशीलस्य सेवकस्य समीपम् आगतः। ||४||१||
सारङ्गस्य वरः चतुर्थः मेहलः मेहमा-हस्ना-धुने गायितुं:
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
सलोक, द्वितीय मेहल : १.
गुरोः कीलः आसक्तिकुण्डलं उद्घाटयति, मनसः गृहे, शरीरस्य छतस्य अधः।
हे नानक गुरूं विना मनसः द्वारं न उद्घाटयितुं शक्यते। अन्यः कोऽपि कीलकं हस्ते न धारयति। ||१||
प्रथमः मेहलः : १.
सङ्गीतेन गीतेन वेदैश्च न जियते ।
सः सहजप्रज्ञाना ध्यानेन योगेन वा न जियते।
सः दुःखितः विषादः च सदा न जितः।
सौन्दर्यैश्वर्यैश्च भोगैश्च न जियते ।
पुण्यतीर्थेषु नग्नभ्रमणेन न जियते।
दाने दानं दत्त्वा न जियते ।
प्रान्तरे एकान्तवासेन न जियते।
न युध्यमानः युद्धे योद्धा म्रियमाणः ।
जनसमूहस्य रजः भूत्वा न जियते।
वृत्तान्तं मनसः प्रेम्णः लिखितम् अस्ति।
नानके भगवतः नाममात्रेण जियते । ||२||
प्रथमः मेहलः : १.
नव व्याकरणानि षट् शास्त्राणि षट् विभागानि च अधीतुमर्हसि ।
महाभारतं पठितुं शक्नुथ ।
एते अपि भगवतः सीमां न प्राप्नुवन्ति।
नाम विना भगवतः नाम विना कथं कोऽपि मुक्तः भवेत्।
नाभिकमले ब्रह्मा न जानाति देवस्य सीमाम् |
गुरमुखः नानकं नाम साक्षात्करोति। ||३||
पौरी : १.
स्वयं निर्मलः प्रभुः स्वयमेव सृष्टवान् ।
सः एव सर्वस्य जगतः नाटकस्य समग्रं नाटकं निर्मितवान् ।
स्वयं त्रयः गुणाः, त्रयः गुणाः निर्मितवान्; सः माया प्रति आसक्तिं वर्धयति स्म।
गुरुप्रसादेन ते तारिताः भवन्ति - ये ईश्वरस्य इच्छां प्रेम्णा भवन्ति।
सर्वत्र व्याप्तः सत्येश्वरः नानक; सर्वे सत्येश्वरस्य अन्तः समाहिताः सन्ति। ||१||