श्री गुरु ग्रन्थ साहिबः

पुटः - 436


ਧਨ ਪਿਰਹਿ ਮੇਲਾ ਹੋਇ ਸੁਆਮੀ ਆਪਿ ਪ੍ਰਭੁ ਕਿਰਪਾ ਕਰੇ ॥
धन पिरहि मेला होइ सुआमी आपि प्रभु किरपा करे ॥

आत्मा वधूः पतिं भगवन्तं मिलति, यदा प्रभुः स्वयमेव तस्याः उपरि अनुग्रहं वर्षयति।

ਸੇਜਾ ਸੁਹਾਵੀ ਸੰਗਿ ਪਿਰ ਕੈ ਸਾਤ ਸਰ ਅੰਮ੍ਰਿਤ ਭਰੇ ॥
सेजा सुहावी संगि पिर कै सात सर अंम्रित भरे ॥

तस्याः शय्या प्रियसङ्गमे अलङ्कृता, तस्याः सप्त कुण्डाः अम्ब्रोसियममृतेन पूरिताः सन्ति ।

ਕਰਿ ਦਇਆ ਮਇਆ ਦਇਆਲ ਸਾਚੇ ਸਬਦਿ ਮਿਲਿ ਗੁਣ ਗਾਵਓ ॥
करि दइआ मइआ दइआल साचे सबदि मिलि गुण गावओ ॥

दयालुः दयालुः सच्चे भगवन् शबदवचनं प्राप्नुयाम्, तव महिमा स्तुतिं च गायामि।

ਨਾਨਕਾ ਹਰਿ ਵਰੁ ਦੇਖਿ ਬਿਗਸੀ ਮੁੰਧ ਮਨਿ ਓਮਾਹਓ ॥੧॥
नानका हरि वरु देखि बिगसी मुंध मनि ओमाहओ ॥१॥

भर्तारं भगवन्तं प्रेक्षमाणा नानक प्रहृष्टा आत्मा वधूः आनन्देन पूरिता मनः। ||१||

ਮੁੰਧ ਸਹਜਿ ਸਲੋਨੜੀਏ ਇਕ ਪ੍ਰੇਮ ਬਿਨੰਤੀ ਰਾਮ ॥
मुंध सहजि सलोनड़ीए इक प्रेम बिनंती राम ॥

प्रकृतसौन्दर्यवधू भगवन्तं प्रार्थयस्व प्रार्थयस्व ।

ਮੈ ਮਨਿ ਤਨਿ ਹਰਿ ਭਾਵੈ ਪ੍ਰਭ ਸੰਗਮਿ ਰਾਤੀ ਰਾਮ ॥
मै मनि तनि हरि भावै प्रभ संगमि राती राम ॥

भगवान् मम मनः शरीरं च प्रीणयति; अहं मम भगवतः ईश्वरस्य सङ्गमे मत्तः अस्मि।

ਪ੍ਰਭ ਪ੍ਰੇਮਿ ਰਾਤੀ ਹਰਿ ਬਿਨੰਤੀ ਨਾਮਿ ਹਰਿ ਕੈ ਸੁਖਿ ਵਸੈ ॥
प्रभ प्रेमि राती हरि बिनंती नामि हरि कै सुखि वसै ॥

ईश्वरस्य प्रेम्णा ओतप्रोतः अहं भगवन्तं प्रार्थयामि, भगवतः नामद्वारा च शान्तिपूर्वकं तिष्ठामि।

ਤਉ ਗੁਣ ਪਛਾਣਹਿ ਤਾ ਪ੍ਰਭੁ ਜਾਣਹਿ ਗੁਣਹ ਵਸਿ ਅਵਗਣ ਨਸੈ ॥
तउ गुण पछाणहि ता प्रभु जाणहि गुणह वसि अवगण नसै ॥

यदि त्वं तस्य गौरवपूर्णगुणान् ज्ञास्यसि तर्हि त्वं ईश्वरं ज्ञास्यसि; एवं त्वयि गुणः वसति पापं पलायिष्यति।

ਤੁਧੁ ਬਾਝੁ ਇਕੁ ਤਿਲੁ ਰਹਿ ਨ ਸਾਕਾ ਕਹਣਿ ਸੁਨਣਿ ਨ ਧੀਜਏ ॥
तुधु बाझु इकु तिलु रहि न साका कहणि सुनणि न धीजए ॥

त्वां विना अहं जीवितुं न शक्नोमि, क्षणमपि; त्वत्कथनश्रवणमात्रेण न तुष्टोऽस्मि ।

ਨਾਨਕਾ ਪ੍ਰਿਉ ਪ੍ਰਿਉ ਕਰਿ ਪੁਕਾਰੇ ਰਸਨ ਰਸਿ ਮਨੁ ਭੀਜਏ ॥੨॥
नानका प्रिउ प्रिउ करि पुकारे रसन रसि मनु भीजए ॥२॥

नानकः घोषयति- "हे प्रिये, हे प्रिये!" तस्य जिह्वा मनः भगवतः उदात्ततत्त्वेन सिक्तम्। ||२||

ਸਖੀਹੋ ਸਹੇਲੜੀਹੋ ਮੇਰਾ ਪਿਰੁ ਵਣਜਾਰਾ ਰਾਮ ॥
सखीहो सहेलड़ीहो मेरा पिरु वणजारा राम ॥

हे मम सहचराः मित्राणि च मे पतिः प्रभुः वणिक् ।

ਹਰਿ ਨਾਮੁੋ ਵਣੰਜੜਿਆ ਰਸਿ ਮੋਲਿ ਅਪਾਰਾ ਰਾਮ ॥
हरि नामुो वणंजड़िआ रसि मोलि अपारा राम ॥

मया भगवतः नाम क्रीतम्; तस्य माधुर्यं मूल्यं च असीमितम् अस्ति।

ਮੋਲਿ ਅਮੋਲੋ ਸਚ ਘਰਿ ਢੋਲੋ ਪ੍ਰਭ ਭਾਵੈ ਤਾ ਮੁੰਧ ਭਲੀ ॥
मोलि अमोलो सच घरि ढोलो प्रभ भावै ता मुंध भली ॥

तस्य मूल्यं अमूल्यम् अस्ति; प्रियः स्वस्य यथार्थगृहे निवसति। यदि ईश्वरस्य प्रियं भवति तर्हि सः स्ववधूम् आशीर्वादं ददाति।

ਇਕਿ ਸੰਗਿ ਹਰਿ ਕੈ ਕਰਹਿ ਰਲੀਆ ਹਉ ਪੁਕਾਰੀ ਦਰਿ ਖਲੀ ॥
इकि संगि हरि कै करहि रलीआ हउ पुकारी दरि खली ॥

केचिद् भगवता सह मधुरसुखानि भुञ्जते, अहं तु तस्य द्वारे रोदिता तिष्ठामि ।

ਕਰਣ ਕਾਰਣ ਸਮਰਥ ਸ੍ਰੀਧਰ ਆਪਿ ਕਾਰਜੁ ਸਾਰਏ ॥
करण कारण समरथ स्रीधर आपि कारजु सारए ॥

प्रजापतिः कारणहेतुः सर्वशक्तिमान् स्वयं अस्माकं कार्याणि व्यवस्थापयति।

ਨਾਨਕ ਨਦਰੀ ਧਨ ਸੋਹਾਗਣਿ ਸਬਦੁ ਅਭ ਸਾਧਾਰਏ ॥੩॥
नानक नदरी धन सोहागणि सबदु अभ साधारए ॥३॥

हे नानक धन्य आत्मा वधूः यस्याः उपरि सः स्वस्य कृपाकटाक्षं निक्षिपति; सा शब्दवचनं हृदये निक्षिपति। ||३||

ਹਮ ਘਰਿ ਸਾਚਾ ਸੋਹਿਲੜਾ ਪ੍ਰਭ ਆਇਅੜੇ ਮੀਤਾ ਰਾਮ ॥
हम घरि साचा सोहिलड़ा प्रभ आइअड़े मीता राम ॥

मम गृहे आनन्दस्य सत्यानि गीतानि प्रतिध्वनन्ति; मम मित्रं प्रभुः परमेश्वरः मम समीपम् आगतः।

ਰਾਵੇ ਰੰਗਿ ਰਾਤੜਿਆ ਮਨੁ ਲੀਅੜਾ ਦੀਤਾ ਰਾਮ ॥
रावे रंगि रातड़िआ मनु लीअड़ा दीता राम ॥

सः मां रमते, तस्य प्रेम्णा ओतप्रोतः, मया तस्य हृदयं मोहितं, मम च तस्मै दत्तम्।

ਆਪਣਾ ਮਨੁ ਦੀਆ ਹਰਿ ਵਰੁ ਲੀਆ ਜਿਉ ਭਾਵੈ ਤਿਉ ਰਾਵਏ ॥
आपणा मनु दीआ हरि वरु लीआ जिउ भावै तिउ रावए ॥

अहं मनः दत्त्वा भगवन्तं पतिं प्राप्तवान्; यथा तस्य इच्छां रोचते, सः मां रमते।

ਤਨੁ ਮਨੁ ਪਿਰ ਆਗੈ ਸਬਦਿ ਸਭਾਗੈ ਘਰਿ ਅੰਮ੍ਰਿਤ ਫਲੁ ਪਾਵਏ ॥
तनु मनु पिर आगै सबदि सभागै घरि अंम्रित फलु पावए ॥

मया भर्तुः भगवतः पुरतः शरीरं मनः च स्थापितं, शाबादस्य माध्यमेन अहं धन्यः अभवम्। स्वस्य आत्मनः गृहस्य अन्तः मया अम्ब्रोसियलफलं प्राप्तम्।

ਬੁਧਿ ਪਾਠਿ ਨ ਪਾਈਐ ਬਹੁ ਚਤੁਰਾਈਐ ਭਾਇ ਮਿਲੈ ਮਨਿ ਭਾਣੇ ॥
बुधि पाठि न पाईऐ बहु चतुराईऐ भाइ मिलै मनि भाणे ॥

न स बौद्धिकपाठेन महती चतुरता वा लभ्यते; केवलं प्रेम्णा मनः तं प्राप्नोति।

ਨਾਨਕ ਠਾਕੁਰ ਮੀਤ ਹਮਾਰੇ ਹਮ ਨਾਹੀ ਲੋਕਾਣੇ ॥੪॥੧॥
नानक ठाकुर मीत हमारे हम नाही लोकाणे ॥४॥१॥

हे नानक भगवान् गुरुः मम परममित्रः; अहं सामान्यः व्यक्तिः नास्मि। ||४||१||

ਆਸਾ ਮਹਲਾ ੧ ॥
आसा महला १ ॥

आसा, प्रथम मेहल : १.

ਅਨਹਦੋ ਅਨਹਦੁ ਵਾਜੈ ਰੁਣ ਝੁਣਕਾਰੇ ਰਾਮ ॥
अनहदो अनहदु वाजै रुण झुणकारे राम ॥

ध्वनिप्रवाहस्य अप्रहृतः रागः आकाशवाद्यानां स्पन्दनैः सह प्रतिध्वन्यते ।

ਮੇਰਾ ਮਨੋ ਮੇਰਾ ਮਨੁ ਰਾਤਾ ਲਾਲ ਪਿਆਰੇ ਰਾਮ ॥
मेरा मनो मेरा मनु राता लाल पिआरे राम ॥

मम मनः, मम मनः मम प्रियस्य प्रेम्णा ओतप्रोतम् अस्ति।

ਅਨਦਿਨੁ ਰਾਤਾ ਮਨੁ ਬੈਰਾਗੀ ਸੁੰਨ ਮੰਡਲਿ ਘਰੁ ਪਾਇਆ ॥
अनदिनु राता मनु बैरागी सुंन मंडलि घरु पाइआ ॥

रात्रौ दिवा मम विरक्तचित्तः भगवति लीनः तिष्ठति, आकाशशून्यस्य गहनसमाधिस्थं गृहं प्राप्नोमि।

ਆਦਿ ਪੁਰਖੁ ਅਪਰੰਪਰੁ ਪਿਆਰਾ ਸਤਿਗੁਰਿ ਅਲਖੁ ਲਖਾਇਆ ॥
आदि पुरखु अपरंपरु पिआरा सतिगुरि अलखु लखाइआ ॥

सच्चे गुरुणा मे आदिमेश्वरः अनन्तः मम प्रियः अदृष्टः प्रकाशितः।

ਆਸਣਿ ਬੈਸਣਿ ਥਿਰੁ ਨਾਰਾਇਣੁ ਤਿਤੁ ਮਨੁ ਰਾਤਾ ਵੀਚਾਰੇ ॥
आसणि बैसणि थिरु नाराइणु तितु मनु राता वीचारे ॥

भगवतः आसनं तस्य आसनं च स्थायित्वम्; तस्य चिन्तनात्मकचिन्तने मम मनः लीनम् अस्ति।

ਨਾਨਕ ਨਾਮਿ ਰਤੇ ਬੈਰਾਗੀ ਅਨਹਦ ਰੁਣ ਝੁਣਕਾਰੇ ॥੧॥
नानक नामि रते बैरागी अनहद रुण झुणकारे ॥१॥

हे नानक विरक्ताः तस्य नाम्ना अप्रहतरागेण आकाशस्पन्दनैः च ओतप्रोताः। ||१||

ਤਿਤੁ ਅਗਮ ਤਿਤੁ ਅਗਮ ਪੁਰੇ ਕਹੁ ਕਿਤੁ ਬਿਧਿ ਜਾਈਐ ਰਾਮ ॥
तितु अगम तितु अगम पुरे कहु कितु बिधि जाईऐ राम ॥

कथयस्व कथं तत् अप्राप्यम् अप्राप्यम् नगरम् ।

ਸਚੁ ਸੰਜਮੋ ਸਾਰਿ ਗੁਣਾ ਗੁਰਸਬਦੁ ਕਮਾਈਐ ਰਾਮ ॥
सचु संजमो सारि गुणा गुरसबदु कमाईऐ राम ॥

सत्यतां आत्मसंयमं च कृत्वा तस्य गौरवपूर्णगुणानां चिन्तनं कृत्वा गुरुस्य शबदस्य वचनं जीवितुं च।

ਸਚੁ ਸਬਦੁ ਕਮਾਈਐ ਨਿਜ ਘਰਿ ਜਾਈਐ ਪਾਈਐ ਗੁਣੀ ਨਿਧਾਨਾ ॥
सचु सबदु कमाईऐ निज घरि जाईऐ पाईऐ गुणी निधाना ॥

शबादस्य सत्यवचनस्य अभ्यासं कृत्वा स्वस्य अन्तःकरणस्य गृहम् आगत्य, गुणनिधिं प्राप्नोति।

ਤਿਤੁ ਸਾਖਾ ਮੂਲੁ ਪਤੁ ਨਹੀ ਡਾਲੀ ਸਿਰਿ ਸਭਨਾ ਪਰਧਾਨਾ ॥
तितु साखा मूलु पतु नही डाली सिरि सभना परधाना ॥

न काण्डमूलपत्राणि शाखाः, किन्तु सर्वेषां शिरसि परमेश्वरः ।

ਜਪੁ ਤਪੁ ਕਰਿ ਕਰਿ ਸੰਜਮ ਥਾਕੀ ਹਠਿ ਨਿਗ੍ਰਹਿ ਨਹੀ ਪਾਈਐ ॥
जपु तपु करि करि संजम थाकी हठि निग्रहि नही पाईऐ ॥

गहनध्यानस्य, जपस्य, आत्म-अनुशासनस्य च अभ्यासं कुर्वन्तः जनाः श्रान्ताः अभवन्; हठपूर्वकं एतान् संस्कारान् कुर्वन्तः अद्यापि तं न लब्धवन्तः।

ਨਾਨਕ ਸਹਜਿ ਮਿਲੇ ਜਗਜੀਵਨ ਸਤਿਗੁਰ ਬੂਝ ਬੁਝਾਈਐ ॥੨॥
नानक सहजि मिले जगजीवन सतिगुर बूझ बुझाईऐ ॥२॥

हे नानक आध्यात्मिक प्रज्ञाद्वारा प्रभुः जगतः जीवनं मिलति; सच्चः गुरुः एतत् अवगमनं प्रयच्छति। ||२||

ਗੁਰੁ ਸਾਗਰੋ ਰਤਨਾਗਰੁ ਤਿਤੁ ਰਤਨ ਘਣੇਰੇ ਰਾਮ ॥
गुरु सागरो रतनागरु तितु रतन घणेरे राम ॥

गुरुः समुद्रः रत्नपर्वतः रत्नाभिप्रवाहितः |


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430