श्री गुरु ग्रन्थ साहिबः

पुटः - 393


ਜਿਸੁ ਭੇਟਤ ਲਾਗੈ ਪ੍ਰਭ ਰੰਗੁ ॥੧॥
जिसु भेटत लागै प्रभ रंगु ॥१॥

तेषां सह मिलित्वा ईश्वरप्रेम आलिंग्यते। ||१||

ਗੁਰਪ੍ਰਸਾਦਿ ਓਇ ਆਨੰਦ ਪਾਵੈ ॥
गुरप्रसादि ओइ आनंद पावै ॥

गुरुप्रसादेन आनन्दः लभ्यते।

ਜਿਸੁ ਸਿਮਰਤ ਮਨਿ ਹੋਇ ਪ੍ਰਗਾਸਾ ਤਾ ਕੀ ਗਤਿ ਮਿਤਿ ਕਹਨੁ ਨ ਜਾਵੈ ॥੧॥ ਰਹਾਉ ॥
जिसु सिमरत मनि होइ प्रगासा ता की गति मिति कहनु न जावै ॥१॥ रहाउ ॥

स्मरणे तं ध्यात्वा मनः प्रकाशते; तस्य स्थितिः, स्थितिः च वर्णयितुं न शक्यते। ||१||विराम||

ਵਰਤ ਨੇਮ ਮਜਨ ਤਿਸੁ ਪੂਜਾ ॥
वरत नेम मजन तिसु पूजा ॥

उपवासं धर्मव्रतं शुद्धिस्नानं तस्य पूजा च;

ਬੇਦ ਪੁਰਾਨ ਤਿਨਿ ਸਿੰਮ੍ਰਿਤਿ ਸੁਨੀਜਾ ॥
बेद पुरान तिनि सिंम्रिति सुनीजा ॥

श्रुत्वा वेदपुराणशास्त्रान् |

ਮਹਾ ਪੁਨੀਤ ਜਾ ਕਾ ਨਿਰਮਲ ਥਾਨੁ ॥
महा पुनीत जा का निरमल थानु ॥

अत्यन्तं शुद्धं तस्य स्थानं निर्मलं च ।

ਸਾਧਸੰਗਤਿ ਜਾ ਕੈ ਹਰਿ ਹਰਿ ਨਾਮੁ ॥੨॥
साधसंगति जा कै हरि हरि नामु ॥२॥

यो भगवतः नाम हर हर, साध संगते ध्यायति। ||२||

ਪ੍ਰਗਟਿਓ ਸੋ ਜਨੁ ਸਗਲੇ ਭਵਨ ॥
प्रगटिओ सो जनु सगले भवन ॥

स विनयशीलः जीवः सर्वत्र विख्यातः भवति।

ਪਤਿਤ ਪੁਨੀਤ ਤਾ ਕੀ ਪਗ ਰੇਨ ॥
पतित पुनीत ता की पग रेन ॥

पापिनोऽपि शुद्ध्यन्ते, तस्य पादरजसा।

ਜਾ ਕਉ ਭੇਟਿਓ ਹਰਿ ਹਰਿ ਰਾਇ ॥
जा कउ भेटिओ हरि हरि राइ ॥

यः भगवन्तं नृपं भगवन्तं मिलितवान् ।

ਤਾ ਕੀ ਗਤਿ ਮਿਤਿ ਕਥਨੁ ਨ ਜਾਇ ॥੩॥
ता की गति मिति कथनु न जाइ ॥३॥

तस्य स्थितिः अवस्था च वर्णयितुं न शक्यते। ||३||

ਆਠ ਪਹਰ ਕਰ ਜੋੜਿ ਧਿਆਵਉ ॥
आठ पहर कर जोड़ि धिआवउ ॥

चतुर्विंशतिः घण्टाः, तालयोः संपीडिताः, अहं ध्यायामि;

ਉਨ ਸਾਧਾ ਕਾ ਦਰਸਨੁ ਪਾਵਉ ॥
उन साधा का दरसनु पावउ ॥

तेषां पवित्राणां दर्शनस्य भगवद्दर्शनं प्राप्तुं आकांक्षामि।

ਮੋਹਿ ਗਰੀਬ ਕਉ ਲੇਹੁ ਰਲਾਇ ॥
मोहि गरीब कउ लेहु रलाइ ॥

विलीय मां दरिद्रं त्वया सह भगवन्;

ਨਾਨਕ ਆਇ ਪਏ ਸਰਣਾਇ ॥੪॥੩੮॥੮੯॥
नानक आइ पए सरणाइ ॥४॥३८॥८९॥

नानकः तव अभयारण्यम् आगतः। ||४||३८||८९||

ਆਸਾ ਮਹਲਾ ੫ ॥
आसा महला ५ ॥

आसा, पञ्चम मेहलः १.

ਆਠ ਪਹਰ ਉਦਕ ਇਸਨਾਨੀ ॥
आठ पहर उदक इसनानी ॥

चतुर्विंशतिघण्टाः सः जले स्वस्य शुद्धिस्नानं करोति;

ਸਦ ਹੀ ਭੋਗੁ ਲਗਾਇ ਸੁਗਿਆਨੀ ॥
सद ही भोगु लगाइ सुगिआनी ॥

सः भगवते नित्यं अर्पणं करोति; सः सच्चिदानन्दः प्रज्ञापुरुषः अस्ति।

ਬਿਰਥਾ ਕਾਹੂ ਛੋਡੈ ਨਾਹੀ ॥
बिरथा काहू छोडै नाही ॥

सः कदापि किमपि निष्प्रयोजनं न त्यजति।

ਬਹੁਰਿ ਬਹੁਰਿ ਤਿਸੁ ਲਾਗਹ ਪਾਈ ॥੧॥
बहुरि बहुरि तिसु लागह पाई ॥१॥

भगवतः पादयोः पतति पुनः पुनः । ||१||

ਸਾਲਗਿਰਾਮੁ ਹਮਾਰੈ ਸੇਵਾ ॥
सालगिरामु हमारै सेवा ॥

तादृशं सालाग्रामं पाषाणमूर्तिं यत् अहं सेवयामि;

ਪੂਜਾ ਅਰਚਾ ਬੰਦਨ ਦੇਵਾ ॥੧॥ ਰਹਾਉ ॥
पूजा अरचा बंदन देवा ॥१॥ रहाउ ॥

तादृशी मम पूजा पुष्पार्पणं दिव्यं च आराधनम्। ||१||विराम||

ਘੰਟਾ ਜਾ ਕਾ ਸੁਨੀਐ ਚਹੁ ਕੁੰਟ ॥
घंटा जा का सुनीऐ चहु कुंट ॥

तस्य घण्टा जगतः चतुर्कोणेषु प्रतिध्वन्यते।

ਆਸਨੁ ਜਾ ਕਾ ਸਦਾ ਬੈਕੁੰਠ ॥
आसनु जा का सदा बैकुंठ ॥

तस्य आसनं स्वर्गे सदा।

ਜਾ ਕਾ ਚਵਰੁ ਸਭ ਊਪਰਿ ਝੂਲੈ ॥
जा का चवरु सभ ऊपरि झूलै ॥

तस्य चौरी, तस्य मक्षिका-मूषकः, सर्वेषु तरङ्गयति।

ਤਾ ਕਾ ਧੂਪੁ ਸਦਾ ਪਰਫੁਲੈ ॥੨॥
ता का धूपु सदा परफुलै ॥२॥

तस्य धूपः नित्यं सुगन्धितः अस्ति। ||२||

ਘਟਿ ਘਟਿ ਸੰਪਟੁ ਹੈ ਰੇ ਜਾ ਕਾ ॥
घटि घटि संपटु है रे जा का ॥

सः एकैकं हृदये निधिः अस्ति।

ਅਭਗ ਸਭਾ ਸੰਗਿ ਹੈ ਸਾਧਾ ॥
अभग सभा संगि है साधा ॥

साधसंगतः पवित्रस्य सङ्गतिः तस्य शाश्वतदरबारः अस्ति।

ਆਰਤੀ ਕੀਰਤਨੁ ਸਦਾ ਅਨੰਦ ॥
आरती कीरतनु सदा अनंद ॥

तस्य आरती, तस्य दीपप्रज्वलितपूजासेवा, तस्य स्तुतिकीर्तनं, या स्थायि आनन्दं जनयति।

ਮਹਿਮਾ ਸੁੰਦਰ ਸਦਾ ਬੇਅੰਤ ॥੩॥
महिमा सुंदर सदा बेअंत ॥३॥

तस्य महत्त्वं एतावत् सुन्दरं, नित्यं च असीमम्। ||३||

ਜਿਸਹਿ ਪਰਾਪਤਿ ਤਿਸ ਹੀ ਲਹਨਾ ॥
जिसहि परापति तिस ही लहना ॥

स एव तत् प्राप्नोति, यः एवम् पूर्वनिर्धारितः;

ਸੰਤ ਚਰਨ ਓਹੁ ਆਇਓ ਸਰਨਾ ॥
संत चरन ओहु आइओ सरना ॥

सः सन्तपादस्य अभयारण्यम् अयच्छति।

ਹਾਥਿ ਚੜਿਓ ਹਰਿ ਸਾਲਗਿਰਾਮੁ ॥
हाथि चड़िओ हरि सालगिरामु ॥

भगवतः सालाग्रामं हस्ते धारयामि |

ਕਹੁ ਨਾਨਕ ਗੁਰਿ ਕੀਨੋ ਦਾਨੁ ॥੪॥੩੯॥੯੦॥
कहु नानक गुरि कीनो दानु ॥४॥३९॥९०॥

कथयति नानक, गुरुणा मम इदं वरदानं दत्तम्। ||४||३९||९०||

ਆਸਾ ਮਹਲਾ ੫ ਪੰਚਪਦਾ ॥
आसा महला ५ पंचपदा ॥

आसा, पंचम मेहल, पंच-पदा: १.

ਜਿਹ ਪੈਡੈ ਲੂਟੀ ਪਨਿਹਾਰੀ ॥
जिह पैडै लूटी पनिहारी ॥

स राजमार्गः यस्मिन् जलवाहकः लुण्ठितः भवति

ਸੋ ਮਾਰਗੁ ਸੰਤਨ ਦੂਰਾਰੀ ॥੧॥
सो मारगु संतन दूरारी ॥१॥

- सः मार्गः सन्तेभ्यः दूरम् अस्ति। ||१||

ਸਤਿਗੁਰ ਪੂਰੈ ਸਾਚੁ ਕਹਿਆ ॥
सतिगुर पूरै साचु कहिआ ॥

सत्यं गुरुणा सत्यं उक्तम्।

ਨਾਮ ਤੇਰੇ ਕੀ ਮੁਕਤੇ ਬੀਥੀ ਜਮ ਕਾ ਮਾਰਗੁ ਦੂਰਿ ਰਹਿਆ ॥੧॥ ਰਹਾਉ ॥
नाम तेरे की मुकते बीथी जम का मारगु दूरि रहिआ ॥१॥ रहाउ ॥

तव नाम भगवन् मोक्षमार्गः; मृत्युदूतस्य मार्गः दूरम् अस्ति। ||१||विराम||

ਜਹ ਲਾਲਚ ਜਾਗਾਤੀ ਘਾਟ ॥
जह लालच जागाती घाट ॥

तत् स्थानं यत्र लोभी टोलग्राहकः निवसति

ਦੂਰਿ ਰਹੀ ਉਹ ਜਨ ਤੇ ਬਾਟ ॥੨॥
दूरि रही उह जन ते बाट ॥२॥

- सः मार्गः भगवतः विनयशीलसेवकात् दूरं तिष्ठति। ||२||

ਜਹ ਆਵਟੇ ਬਹੁਤ ਘਨ ਸਾਥ ॥
जह आवटे बहुत घन साथ ॥

तत्र यत्र एतावन्तः मनुष्याणां काफिलाः गृह्यन्ते,

ਪਾਰਬ੍ਰਹਮ ਕੇ ਸੰਗੀ ਸਾਧ ॥੩॥
पारब्रहम के संगी साध ॥३॥

पवित्राः सन्ताः परमेश्वरस्य समीपे एव तिष्ठन्ति। ||३||

ਚਿਤ੍ਰ ਗੁਪਤੁ ਸਭ ਲਿਖਤੇ ਲੇਖਾ ॥
चित्र गुपतु सभ लिखते लेखा ॥

चैतन्यस्य चैतन्यस्य च अभिलेखनदूतानां चित्रगुपतश्च सर्वेषां मर्त्यानां वृत्तान्तं लिखन्ति,

ਭਗਤ ਜਨਾ ਕਉ ਦ੍ਰਿਸਟਿ ਨ ਪੇਖਾ ॥੪॥
भगत जना कउ द्रिसटि न पेखा ॥४॥

किन्तु भगवतः विनयशीलभक्तान् अपि द्रष्टुं न शक्नुवन्ति। ||४||

ਕਹੁ ਨਾਨਕ ਜਿਸੁ ਸਤਿਗੁਰੁ ਪੂਰਾ ॥
कहु नानक जिसु सतिगुरु पूरा ॥

वदति नानकः यस्य सत्यगुरुः सिद्धः

ਵਾਜੇ ਤਾ ਕੈ ਅਨਹਦ ਤੂਰਾ ॥੫॥੪੦॥੯੧॥
वाजे ता कै अनहद तूरा ॥५॥४०॥९१॥

- आनन्दस्य अविस्फोटिताः बगलाः तस्य कृते स्पन्दन्ते। ||५||४०||९१||

ਆਸਾ ਮਹਲਾ ੫ ਦੁਪਦਾ ੧ ॥
आसा महला ५ दुपदा १ ॥

आसा, पञ्चम मेहल, दु-पदा १: १.

ਸਾਧੂ ਸੰਗਿ ਸਿਖਾਇਓ ਨਾਮੁ ॥
साधू संगि सिखाइओ नामु ॥

साध संगत, पवित्रस्य कम्पनीयां नाम विधीयते;

ਸਰਬ ਮਨੋਰਥ ਪੂਰਨ ਕਾਮ ॥
सरब मनोरथ पूरन काम ॥

सर्वे कामाः कार्याणि च सिद्धानि भवन्ति।

ਬੁਝਿ ਗਈ ਤ੍ਰਿਸਨਾ ਹਰਿ ਜਸਹਿ ਅਘਾਨੇ ॥
बुझि गई त्रिसना हरि जसहि अघाने ॥

तृष्णा मम प्रशमिता, भगवतः स्तुतिं च तृप्ता अस्मि।

ਜਪਿ ਜਪਿ ਜੀਵਾ ਸਾਰਿਗਪਾਨੇ ॥੧॥
जपि जपि जीवा सारिगपाने ॥१॥

जपं ध्यानं च पृथिव्याः धारकं जीवामि । ||१||

ਕਰਨ ਕਰਾਵਨ ਸਰਨਿ ਪਰਿਆ ॥
करन करावन सरनि परिआ ॥

सर्वकारणकारणं प्रजापतिं प्रविष्टोऽस्मि ।

ਗੁਰਪਰਸਾਦਿ ਸਹਜ ਘਰੁ ਪਾਇਆ ਮਿਟਿਆ ਅੰਧੇਰਾ ਚੰਦੁ ਚੜਿਆ ॥੧॥ ਰਹਾਉ ॥
गुरपरसादि सहज घरु पाइआ मिटिआ अंधेरा चंदु चड़िआ ॥१॥ रहाउ ॥

गुरुप्रसादेन स्वर्गानन्दगृहं प्रविष्टोऽस्मि। अन्धकारः परिहृतः, प्रज्ञाचन्द्रः च उदितः | ||१||विराम||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430