तेषां सह मिलित्वा ईश्वरप्रेम आलिंग्यते। ||१||
गुरुप्रसादेन आनन्दः लभ्यते।
स्मरणे तं ध्यात्वा मनः प्रकाशते; तस्य स्थितिः, स्थितिः च वर्णयितुं न शक्यते। ||१||विराम||
उपवासं धर्मव्रतं शुद्धिस्नानं तस्य पूजा च;
श्रुत्वा वेदपुराणशास्त्रान् |
अत्यन्तं शुद्धं तस्य स्थानं निर्मलं च ।
यो भगवतः नाम हर हर, साध संगते ध्यायति। ||२||
स विनयशीलः जीवः सर्वत्र विख्यातः भवति।
पापिनोऽपि शुद्ध्यन्ते, तस्य पादरजसा।
यः भगवन्तं नृपं भगवन्तं मिलितवान् ।
तस्य स्थितिः अवस्था च वर्णयितुं न शक्यते। ||३||
चतुर्विंशतिः घण्टाः, तालयोः संपीडिताः, अहं ध्यायामि;
तेषां पवित्राणां दर्शनस्य भगवद्दर्शनं प्राप्तुं आकांक्षामि।
विलीय मां दरिद्रं त्वया सह भगवन्;
नानकः तव अभयारण्यम् आगतः। ||४||३८||८९||
आसा, पञ्चम मेहलः १.
चतुर्विंशतिघण्टाः सः जले स्वस्य शुद्धिस्नानं करोति;
सः भगवते नित्यं अर्पणं करोति; सः सच्चिदानन्दः प्रज्ञापुरुषः अस्ति।
सः कदापि किमपि निष्प्रयोजनं न त्यजति।
भगवतः पादयोः पतति पुनः पुनः । ||१||
तादृशं सालाग्रामं पाषाणमूर्तिं यत् अहं सेवयामि;
तादृशी मम पूजा पुष्पार्पणं दिव्यं च आराधनम्। ||१||विराम||
तस्य घण्टा जगतः चतुर्कोणेषु प्रतिध्वन्यते।
तस्य आसनं स्वर्गे सदा।
तस्य चौरी, तस्य मक्षिका-मूषकः, सर्वेषु तरङ्गयति।
तस्य धूपः नित्यं सुगन्धितः अस्ति। ||२||
सः एकैकं हृदये निधिः अस्ति।
साधसंगतः पवित्रस्य सङ्गतिः तस्य शाश्वतदरबारः अस्ति।
तस्य आरती, तस्य दीपप्रज्वलितपूजासेवा, तस्य स्तुतिकीर्तनं, या स्थायि आनन्दं जनयति।
तस्य महत्त्वं एतावत् सुन्दरं, नित्यं च असीमम्। ||३||
स एव तत् प्राप्नोति, यः एवम् पूर्वनिर्धारितः;
सः सन्तपादस्य अभयारण्यम् अयच्छति।
भगवतः सालाग्रामं हस्ते धारयामि |
कथयति नानक, गुरुणा मम इदं वरदानं दत्तम्। ||४||३९||९०||
आसा, पंचम मेहल, पंच-पदा: १.
स राजमार्गः यस्मिन् जलवाहकः लुण्ठितः भवति
- सः मार्गः सन्तेभ्यः दूरम् अस्ति। ||१||
सत्यं गुरुणा सत्यं उक्तम्।
तव नाम भगवन् मोक्षमार्गः; मृत्युदूतस्य मार्गः दूरम् अस्ति। ||१||विराम||
तत् स्थानं यत्र लोभी टोलग्राहकः निवसति
- सः मार्गः भगवतः विनयशीलसेवकात् दूरं तिष्ठति। ||२||
तत्र यत्र एतावन्तः मनुष्याणां काफिलाः गृह्यन्ते,
पवित्राः सन्ताः परमेश्वरस्य समीपे एव तिष्ठन्ति। ||३||
चैतन्यस्य चैतन्यस्य च अभिलेखनदूतानां चित्रगुपतश्च सर्वेषां मर्त्यानां वृत्तान्तं लिखन्ति,
किन्तु भगवतः विनयशीलभक्तान् अपि द्रष्टुं न शक्नुवन्ति। ||४||
वदति नानकः यस्य सत्यगुरुः सिद्धः
- आनन्दस्य अविस्फोटिताः बगलाः तस्य कृते स्पन्दन्ते। ||५||४०||९१||
आसा, पञ्चम मेहल, दु-पदा १: १.
साध संगत, पवित्रस्य कम्पनीयां नाम विधीयते;
सर्वे कामाः कार्याणि च सिद्धानि भवन्ति।
तृष्णा मम प्रशमिता, भगवतः स्तुतिं च तृप्ता अस्मि।
जपं ध्यानं च पृथिव्याः धारकं जीवामि । ||१||
सर्वकारणकारणं प्रजापतिं प्रविष्टोऽस्मि ।
गुरुप्रसादेन स्वर्गानन्दगृहं प्रविष्टोऽस्मि। अन्धकारः परिहृतः, प्रज्ञाचन्द्रः च उदितः | ||१||विराम||