श्री गुरु ग्रन्थ साहिबः

पुटः - 1224


ਹੋਹੁ ਕ੍ਰਿਪਾਲ ਦੀਨ ਦੁਖ ਭੰਜਨ ਤੇਰਿਆ ਸੰਤਹ ਕੀ ਰਾਵਾਰ ॥
होहु क्रिपाल दीन दुख भंजन तेरिआ संतह की रावार ॥

कृपां कुरु मे मृदुदरिद्राणां वेदनानाशक; अहं सन्तानां पादानां रजः भवामि।

ਨਾਨਕ ਦਾਸੁ ਦਰਸੁ ਪ੍ਰਭ ਜਾਚੈ ਮਨ ਤਨ ਕੋ ਆਧਾਰ ॥੨॥੭੮॥੧੦੧॥
नानक दासु दरसु प्रभ जाचै मन तन को आधार ॥२॥७८॥१०१॥

दास नानकः ईश्वरस्य धन्यं दर्शनं याचते। तस्य मनसः शरीरस्य च आश्रयः एव । ||२||७८||१०१||

ਸਾਰਗ ਮਹਲਾ ੫ ॥
सारग महला ५ ॥

सारङ्ग, पञ्चम मेहलः १.

ਮੈਲਾ ਹਰਿ ਕੇ ਨਾਮ ਬਿਨੁ ਜੀਉ ॥
मैला हरि के नाम बिनु जीउ ॥

भगवन्नामं विना आत्मा दूषितः भवति।

ਤਿਨਿ ਪ੍ਰਭਿ ਸਾਚੈ ਆਪਿ ਭੁਲਾਇਆ ਬਿਖੈ ਠਗਉਰੀ ਪੀਉ ॥੧॥ ਰਹਾਉ ॥
तिनि प्रभि साचै आपि भुलाइआ बिखै ठगउरी पीउ ॥१॥ रहाउ ॥

सच्चः प्रभुः परमेश्वरः स्वयमेव भ्रष्टाचारस्य मादकं औषधं प्रदत्तवान्, मर्त्यं च भ्रष्टं कृतवान्। ||१||विराम||

ਕੋਟਿ ਜਨਮ ਭ੍ਰਮਤੌ ਬਹੁ ਭਾਂਤੀ ਥਿਤਿ ਨਹੀ ਕਤਹੂ ਪਾਈ ॥
कोटि जनम भ्रमतौ बहु भांती थिति नही कतहू पाई ॥

असंख्यप्रकारेण कोटि-कोटि-अवतारान् भ्रमन् स्थिरतां न लभते कुत्रापि ।

ਪੂਰਾ ਸਤਿਗੁਰੁ ਸਹਜਿ ਨ ਭੇਟਿਆ ਸਾਕਤੁ ਆਵੈ ਜਾਈ ॥੧॥
पूरा सतिगुरु सहजि न भेटिआ साकतु आवै जाई ॥१॥

अविश्वासः निन्दकः सहजतया सिद्धसत्यगुरुना सह न मिलति; सः पुनर्जन्मनि आगच्छन् गच्छति च निरन्तरं करोति। ||१||

ਰਾਖਿ ਲੇਹੁ ਪ੍ਰਭ ਸੰਮ੍ਰਿਥ ਦਾਤੇ ਤੁਮ ਪ੍ਰਭ ਅਗਮ ਅਪਾਰ ॥
राखि लेहु प्रभ संम्रिथ दाते तुम प्रभ अगम अपार ॥

त्राहि मां सर्वशक्तिमान् भगवन् देव महादाता; हे देव त्वं दुर्गमः अनन्तश्च असि।

ਨਾਨਕ ਦਾਸ ਤੇਰੀ ਸਰਣਾਈ ਭਵਜਲੁ ਉਤਰਿਓ ਪਾਰ ॥੨॥੭੯॥੧੦੨॥
नानक दास तेरी सरणाई भवजलु उतरिओ पार ॥२॥७९॥१०२॥

दास नानकः तव अभयारण्यम् अन्वेषयति, घोरं जगत्-समुद्रं लङ्घयितुं, परं तीरं प्राप्तुं च। ||२||७९||१०२||

ਸਾਰਗ ਮਹਲਾ ੫ ॥
सारग महला ५ ॥

सारङ्ग, पञ्चम मेहलः १.

ਰਮਣ ਕਉ ਰਾਮ ਕੇ ਗੁਣ ਬਾਦ ॥
रमण कउ राम के गुण बाद ॥

भगवतः महिमा स्तुतिं जपं करणं उदात्तम्।

ਸਾਧਸੰਗਿ ਧਿਆਈਐ ਪਰਮੇਸਰੁ ਅੰਮ੍ਰਿਤ ਜਾ ਕੇ ਸੁਆਦ ॥੧॥ ਰਹਾਉ ॥
साधसंगि धिआईऐ परमेसरु अंम्रित जा के सुआद ॥१॥ रहाउ ॥

पवित्रसङ्गे साधसंगते पारलौकिकेश्वरेश्वरस्य ध्यानं कुर्वन्तु; तस्य तत्त्वस्य स्वादः अम्ब्रोसियल अमृतम् अस्ति। ||१||विराम||

ਸਿਮਰਤ ਏਕੁ ਅਚੁਤ ਅਬਿਨਾਸੀ ਬਿਨਸੇ ਮਾਇਆ ਮਾਦ ॥
सिमरत एकु अचुत अबिनासी बिनसे माइआ माद ॥

एकस्य अचलस्य नित्यस्य अपरिवर्तनस्य भगवन्तस्य स्मरणार्थं ध्यायन् मायामदः क्षीणः भवति।

ਸਹਜ ਅਨਦ ਅਨਹਦ ਧੁਨਿ ਬਾਣੀ ਬਹੁਰਿ ਨ ਭਏ ਬਿਖਾਦ ॥੧॥
सहज अनद अनहद धुनि बाणी बहुरि न भए बिखाद ॥१॥

यः सहजशान्तिः शान्तिः च धन्यः अस्ति, अप्रहृताकाशबनिस्पन्दनैः च धन्यः भवति, सः पुनः कदापि दुःखं न प्राप्नोति। ||१||

ਸਨਕਾਦਿਕ ਬ੍ਰਹਮਾਦਿਕ ਗਾਵਤ ਗਾਵਤ ਸੁਕ ਪ੍ਰਹਿਲਾਦ ॥
सनकादिक ब्रहमादिक गावत गावत सुक प्रहिलाद ॥

ब्रह्मा अपि तस्य पुत्रैः सह ईश्वरस्य स्तुतिं गायन्ति; सुखदयवः प्रह्लादश्च तस्य स्तुतिं गायन्ति |

ਪੀਵਤ ਅਮਿਉ ਮਨੋਹਰ ਹਰਿ ਰਸੁ ਜਪਿ ਨਾਨਕ ਹਰਿ ਬਿਸਮਾਦ ॥੨॥੮੦॥੧੦੩॥
पीवत अमिउ मनोहर हरि रसु जपि नानक हरि बिसमाद ॥२॥८०॥१०३॥

भगवतः उदात्ततत्त्वस्य आकर्षकं अम्ब्रोसियल अमृतं पिबन् नानकः अद्भुतेश्वरस्य ध्यानं करोति। ||२||८०||१०३||

ਸਾਰਗ ਮਹਲਾ ੫ ॥
सारग महला ५ ॥

सारङ्ग, पञ्चम मेहलः १.

ਕੀਨੑੇ ਪਾਪ ਕੇ ਬਹੁ ਕੋਟ ॥
कीने पाप के बहु कोट ॥

बहुकोटिं पापं करोति।

ਦਿਨਸੁ ਰੈਨੀ ਥਕਤ ਨਾਹੀ ਕਤਹਿ ਨਾਹੀ ਛੋਟ ॥੧॥ ਰਹਾਉ ॥
दिनसु रैनी थकत नाही कतहि नाही छोट ॥१॥ रहाउ ॥

अहोरात्रं न श्रान्तो विमुक्तिं न लभते । ||१||विराम||

ਮਹਾ ਬਜਰ ਬਿਖ ਬਿਆਧੀ ਸਿਰਿ ਉਠਾਈ ਪੋਟ ॥
महा बजर बिख बिआधी सिरि उठाई पोट ॥

पापभ्रष्टाचारभारं घोरं गुरुं शिरसि वहति।

ਉਘਰਿ ਗਈਆਂ ਖਿਨਹਿ ਭੀਤਰਿ ਜਮਹਿ ਗ੍ਰਾਸੇ ਝੋਟ ॥੧॥
उघरि गईआं खिनहि भीतरि जमहि ग्रासे झोट ॥१॥

क्षणमात्रेण सः उदघाटितः भवति। तस्य केशान् गृह्णाति मृत्युदूतः | ||१||

ਪਸੁ ਪਰੇਤ ਉਸਟ ਗਰਧਭ ਅਨਿਕ ਜੋਨੀ ਲੇਟ ॥
पसु परेत उसट गरधभ अनिक जोनी लेट ॥

सः पुनर्जन्मरूपेषु असंख्यरूपेण, पशुभूतेषु, उष्ट्रेषु, खरेषु च निक्षिप्तः अस्ति।

ਭਜੁ ਸਾਧਸੰਗਿ ਗੋਬਿੰਦ ਨਾਨਕ ਕਛੁ ਨ ਲਾਗੈ ਫੇਟ ॥੨॥੮੧॥੧੦੪॥
भजु साधसंगि गोबिंद नानक कछु न लागै फेट ॥२॥८१॥१०४॥

स्पन्दमानं ध्यायमानं च साधसंगते पवित्रसङ्घे नानक, त्वं कदापि न आहतः न क्षतिं न प्राप्स्यसि सर्वथा। ||२||८१||१०४||

ਸਾਰਗ ਮਹਲਾ ੫ ॥
सारग महला ५ ॥

सारङ्ग, पञ्चम मेहलः १.

ਅੰਧੇ ਖਾਵਹਿ ਬਿਸੂ ਕੇ ਗਟਾਕ ॥
अंधे खावहि बिसू के गटाक ॥

सः एतावत् अन्धः अस्ति! सः विषभारान् खादति।

ਨੈਨ ਸ੍ਰਵਨ ਸਰੀਰੁ ਸਭੁ ਹੁਟਿਓ ਸਾਸੁ ਗਇਓ ਤਤ ਘਾਟ ॥੧॥ ਰਹਾਉ ॥
नैन स्रवन सरीरु सभु हुटिओ सासु गइओ तत घाट ॥१॥ रहाउ ॥

तस्य नेत्रकर्णशरीरयोः सर्वथा श्रमः; सः क्षणमात्रेण निःश्वासं नष्टं करिष्यति। ||१||विराम||

ਅਨਾਥ ਰਞਾਣਿ ਉਦਰੁ ਲੇ ਪੋਖਹਿ ਮਾਇਆ ਗਈਆ ਹਾਟਿ ॥
अनाथ रञाणि उदरु ले पोखहि माइआ गईआ हाटि ॥

दरिद्रान् दुःखं कृत्वा उदरं पूरयति, माया धनं तु तेन सह न गमिष्यति।

ਕਿਲਬਿਖ ਕਰਤ ਕਰਤ ਪਛੁਤਾਵਹਿ ਕਬਹੁ ਨ ਸਾਕਹਿ ਛਾਂਟਿ ॥੧॥
किलबिख करत करत पछुतावहि कबहु न साकहि छांटि ॥१॥

पापदोषान् पुनः पुनः कृत्वा पश्चात्तापं करोति पश्चात्तापं च करोति, परन्तु सः तान् कदापि त्यक्तुं न शक्नोति। ||१||

ਨਿੰਦਕੁ ਜਮਦੂਤੀ ਆਇ ਸੰਘਾਰਿਓ ਦੇਵਹਿ ਮੂੰਡ ਉਪਰਿ ਮਟਾਕ ॥
निंदकु जमदूती आइ संघारिओ देवहि मूंड उपरि मटाक ॥

मृत्युदूतः निन्दकं वधार्थम् आगच्छति; सः तं शिरसि ताडयति।

ਨਾਨਕ ਆਪਨ ਕਟਾਰੀ ਆਪਸ ਕਉ ਲਾਈ ਮਨੁ ਅਪਨਾ ਕੀਨੋ ਫਾਟ ॥੨॥੮੨॥੧੦੫॥
नानक आपन कटारी आपस कउ लाई मनु अपना कीनो फाट ॥२॥८२॥१०५॥

खड्गेनात्मानं छिनत्ति नानक स्वमनसः क्षतिं करोति । ||२||८२||१०५||

ਸਾਰਗ ਮਹਲਾ ੫ ॥
सारग महला ५ ॥

सारङ्ग, पञ्चम मेहलः १.

ਟੂਟੀ ਨਿੰਦਕ ਕੀ ਅਧ ਬੀਚ ॥
टूटी निंदक की अध बीच ॥

निन्दकः मध्यधारायां नश्यति।

ਜਨ ਕਾ ਰਾਖਾ ਆਪਿ ਸੁਆਮੀ ਬੇਮੁਖ ਕਉ ਆਇ ਪਹੂਚੀ ਮੀਚ ॥੧॥ ਰਹਾਉ ॥
जन का राखा आपि सुआमी बेमुख कउ आइ पहूची मीच ॥१॥ रहाउ ॥

अस्माकं प्रभुः स्वामी च त्राणकृपा, स्वस्य विनयशीलानाम् सेवकानां रक्षकः अस्ति; गुरवे पृष्ठं कृत्वा ये मृत्युना आक्रान्ताः भवन्ति। ||१||विराम||

ਉਸ ਕਾ ਕਹਿਆ ਕੋਇ ਨ ਸੁਣਈ ਕਹੀ ਨ ਬੈਸਣੁ ਪਾਵੈ ॥
उस का कहिआ कोइ न सुणई कही न बैसणु पावै ॥

तस्य वचनं कोऽपि न शृणोति; सः कुत्रापि उपविष्टुं न अर्हति।

ਈਹਾਂ ਦੁਖੁ ਆਗੈ ਨਰਕੁ ਭੁੰਚੈ ਬਹੁ ਜੋਨੀ ਭਰਮਾਵੈ ॥੧॥
ईहां दुखु आगै नरकु भुंचै बहु जोनी भरमावै ॥१॥

अत्र दुःखेन दुःखं प्राप्नोति, इतः परं नरकं पतति। अनन्तेषु पुनर्जन्मेषु भ्रमति। ||१||

ਪ੍ਰਗਟੁ ਭਇਆ ਖੰਡੀ ਬ੍ਰਹਮੰਡੀ ਕੀਤਾ ਅਪਣਾ ਪਾਇਆ ॥
प्रगटु भइआ खंडी ब्रहमंडी कीता अपणा पाइआ ॥

सः लोकेषु आकाशगङ्गेषु च कुख्यातः अभवत्; सः यत्कृतं तदनुसारं प्राप्नोति।

ਨਾਨਕ ਸਰਣਿ ਨਿਰਭਉ ਕਰਤੇ ਕੀ ਅਨਦ ਮੰਗਲ ਗੁਣ ਗਾਇਆ ॥੨॥੮੩॥੧੦੬॥
नानक सरणि निरभउ करते की अनद मंगल गुण गाइआ ॥२॥८३॥१०६॥

नानकः निर्भयस्य प्रजापतिश्वरस्य अभयारण्यम् अन्वेषयति; सः आनन्देन आनन्देन च स्वस्य गौरवं स्तुतिं गायति। ||२||८३||१०६||

ਸਾਰਗ ਮਹਲਾ ੫ ॥
सारग महला ५ ॥

सारङ्ग, पञ्चम मेहलः १.

ਤ੍ਰਿਸਨਾ ਚਲਤ ਬਹੁ ਪਰਕਾਰਿ ॥
त्रिसना चलत बहु परकारि ॥

इच्छा एतावता प्रकारेण स्वयमेव क्रीडति।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430