कृपां कुरु मे मृदुदरिद्राणां वेदनानाशक; अहं सन्तानां पादानां रजः भवामि।
दास नानकः ईश्वरस्य धन्यं दर्शनं याचते। तस्य मनसः शरीरस्य च आश्रयः एव । ||२||७८||१०१||
सारङ्ग, पञ्चम मेहलः १.
भगवन्नामं विना आत्मा दूषितः भवति।
सच्चः प्रभुः परमेश्वरः स्वयमेव भ्रष्टाचारस्य मादकं औषधं प्रदत्तवान्, मर्त्यं च भ्रष्टं कृतवान्। ||१||विराम||
असंख्यप्रकारेण कोटि-कोटि-अवतारान् भ्रमन् स्थिरतां न लभते कुत्रापि ।
अविश्वासः निन्दकः सहजतया सिद्धसत्यगुरुना सह न मिलति; सः पुनर्जन्मनि आगच्छन् गच्छति च निरन्तरं करोति। ||१||
त्राहि मां सर्वशक्तिमान् भगवन् देव महादाता; हे देव त्वं दुर्गमः अनन्तश्च असि।
दास नानकः तव अभयारण्यम् अन्वेषयति, घोरं जगत्-समुद्रं लङ्घयितुं, परं तीरं प्राप्तुं च। ||२||७९||१०२||
सारङ्ग, पञ्चम मेहलः १.
भगवतः महिमा स्तुतिं जपं करणं उदात्तम्।
पवित्रसङ्गे साधसंगते पारलौकिकेश्वरेश्वरस्य ध्यानं कुर्वन्तु; तस्य तत्त्वस्य स्वादः अम्ब्रोसियल अमृतम् अस्ति। ||१||विराम||
एकस्य अचलस्य नित्यस्य अपरिवर्तनस्य भगवन्तस्य स्मरणार्थं ध्यायन् मायामदः क्षीणः भवति।
यः सहजशान्तिः शान्तिः च धन्यः अस्ति, अप्रहृताकाशबनिस्पन्दनैः च धन्यः भवति, सः पुनः कदापि दुःखं न प्राप्नोति। ||१||
ब्रह्मा अपि तस्य पुत्रैः सह ईश्वरस्य स्तुतिं गायन्ति; सुखदयवः प्रह्लादश्च तस्य स्तुतिं गायन्ति |
भगवतः उदात्ततत्त्वस्य आकर्षकं अम्ब्रोसियल अमृतं पिबन् नानकः अद्भुतेश्वरस्य ध्यानं करोति। ||२||८०||१०३||
सारङ्ग, पञ्चम मेहलः १.
बहुकोटिं पापं करोति।
अहोरात्रं न श्रान्तो विमुक्तिं न लभते । ||१||विराम||
पापभ्रष्टाचारभारं घोरं गुरुं शिरसि वहति।
क्षणमात्रेण सः उदघाटितः भवति। तस्य केशान् गृह्णाति मृत्युदूतः | ||१||
सः पुनर्जन्मरूपेषु असंख्यरूपेण, पशुभूतेषु, उष्ट्रेषु, खरेषु च निक्षिप्तः अस्ति।
स्पन्दमानं ध्यायमानं च साधसंगते पवित्रसङ्घे नानक, त्वं कदापि न आहतः न क्षतिं न प्राप्स्यसि सर्वथा। ||२||८१||१०४||
सारङ्ग, पञ्चम मेहलः १.
सः एतावत् अन्धः अस्ति! सः विषभारान् खादति।
तस्य नेत्रकर्णशरीरयोः सर्वथा श्रमः; सः क्षणमात्रेण निःश्वासं नष्टं करिष्यति। ||१||विराम||
दरिद्रान् दुःखं कृत्वा उदरं पूरयति, माया धनं तु तेन सह न गमिष्यति।
पापदोषान् पुनः पुनः कृत्वा पश्चात्तापं करोति पश्चात्तापं च करोति, परन्तु सः तान् कदापि त्यक्तुं न शक्नोति। ||१||
मृत्युदूतः निन्दकं वधार्थम् आगच्छति; सः तं शिरसि ताडयति।
खड्गेनात्मानं छिनत्ति नानक स्वमनसः क्षतिं करोति । ||२||८२||१०५||
सारङ्ग, पञ्चम मेहलः १.
निन्दकः मध्यधारायां नश्यति।
अस्माकं प्रभुः स्वामी च त्राणकृपा, स्वस्य विनयशीलानाम् सेवकानां रक्षकः अस्ति; गुरवे पृष्ठं कृत्वा ये मृत्युना आक्रान्ताः भवन्ति। ||१||विराम||
तस्य वचनं कोऽपि न शृणोति; सः कुत्रापि उपविष्टुं न अर्हति।
अत्र दुःखेन दुःखं प्राप्नोति, इतः परं नरकं पतति। अनन्तेषु पुनर्जन्मेषु भ्रमति। ||१||
सः लोकेषु आकाशगङ्गेषु च कुख्यातः अभवत्; सः यत्कृतं तदनुसारं प्राप्नोति।
नानकः निर्भयस्य प्रजापतिश्वरस्य अभयारण्यम् अन्वेषयति; सः आनन्देन आनन्देन च स्वस्य गौरवं स्तुतिं गायति। ||२||८३||१०६||
सारङ्ग, पञ्चम मेहलः १.
इच्छा एतावता प्रकारेण स्वयमेव क्रीडति।