भवतः सन्ताः अतीव सौभाग्यशालिनः सन्ति; तेषां गृहाणि भगवतः नामधनेन पूरितानि सन्ति।
तेषां जन्म अनुमोदितं कर्म च फलप्रदम्। ||१||
भगवतः विनयभृत्यानां यज्ञोऽस्मि भगवन् ।
अहं मम केशान् व्यजनं कृत्वा तेषां उपरि क्षोभयामि; तेषां पादस्य रजः मम मुखं प्रति प्रयोजयामि। ||१||विराम||
ते उदाराः विनयशीलाः भूताः जन्ममरणयोः उपरि भवन्ति।
आत्मानदानं ददति, भक्तिपूजां च कुर्वन्ति; ते अन्येषां भगवन्तं मिलितुं प्रेरयन्ति। ||२||
तेषां आज्ञाः सत्याः, साम्राज्यानि च सत्यानि; ते सत्यस्य अनुकूलाः भवन्ति।
सत्यं तेषां सुखं सत्यं तेषां माहात्म्यम्। ते भगवन्तं जानन्ति यस्य ते। ||३||
अहं तेषां उपरि व्यजनं क्षोभयामि, तेषां कृते जलं वहामि, भगवतः विनयशीलानाम् भृत्यानां कृते धान्यं च पिष्टयामि।
नानकः ईश्वरं इमां प्रार्थनां करोति - कृपया, तव विनयशीलसेवकानां दर्शनं मे प्रयच्छ। ||४||७||५४||
सूही, पञ्चम मेहलः : १.
सच्चो गुरुः परमेश्वरः परमेश्वरः; स एव प्रजापतिः प्रभुः।
तव भृत्यः तव पादस्य रजः याचते। अहं तव दर्शनस्य धन्यदृष्टेः बलिदानः अस्मि। ||१||
यथा मां पालयसि तथा तिष्ठामि भगवन् ।
यदा भवतः प्रीतिः भवति तदा तव नाम जपयामि । त्वमेव मम शान्तिं दातुं शक्नोषि। ||१||विराम||
भवतः सेवां कृत्वा मुक्तिः, आरामः, सम्यक् जीवनशैली च प्राप्यते; त्वमेव अस्मान् त्वां सेवितुं प्रेरयति।
तत् स्थानं स्वर्गः, यत्र भगवतः स्तुतिकीर्तनं गाय्यते। त्वं स्वयमेव अस्माकं विश्वासं प्रवर्तय। ||२||
ध्यात्वा ध्यात्वा ध्यात्वा नाम स्मरणं जीवामि; मम मनः शरीरं च मोहितं भवति।
तव पादकमलं प्रक्षाल्य पिबामि जले सत्यगुरु नम्रकृपा।। ||३||
अहं तस्य अद्भुतस्य समयस्य बलिदानः अस्मि यदा अहं तव द्वारम् आगतः।
ईश्वरः नानकस्य प्रति दयालुः अभवत्; मया सिद्धः सत्यः गुरुः प्राप्तः। ||४||८||५५||
सूही, पञ्चम मेहलः : १.
यदा त्वं मनसि आगच्छति तदा अहं सर्वथा आनन्दे अस्मि। यः त्वां विस्मरति सः तथैव मृतः भवेत् ।
स सत्त्वो यं त्वत्कृपया प्रजापतिः प्रजापते धीयते सततम् । ||१||
मम सदृशानां अपमानानां त्वं गौरवं भगवन् गुरो ।
अहं त्वां ईश्वरं प्रार्थयामि; शृण्वन् तव बनिवचनं शृण्वन् जीवामि। ||१||विराम||
अहं तव विनयभृत्यानां पादरजः भवामि । अहं तव दर्शनस्य धन्यदृष्टेः बलिदानः अस्मि।
अहं भवतः अम्ब्रोसियलं वचनं मम हृदये निहितं करोमि। तव प्रसादेन मया पवित्रस्य सङ्घः प्राप्तः। ||२||
मम अन्तःकरणस्य अवस्थां भवतः पुरतः स्थापयामि; भवद् इव महान् अन्यः नास्ति।
स एव आसक्तः, यं त्वं आसक्तः; स एव तव भक्तः। ||३||
अञ्जलिनिपीड्य एतत् एकं दानं याचयामि; प्रसीदति चेत् प्रभो प्रभो लभेमहम् ।
एकैकं निःश्वासेन नानकः त्वां आराधयति; चतुर्विंशतिघण्टाः दिने भवतः गौरवं स्तुतिं गायामि। ||४||९||५६||
सूही, पञ्चम मेहलः : १.
यदा त्वं अस्माकं शिरः उपरि तिष्ठसि भगवन्, कथं वयं दुःखं प्राप्नुमः ।
मर्त्यः तव नाम जपं न जानाति - माया मद्यमत्तः, मृत्युविचारः अपि तस्य मनसि न प्रविशति। ||१||
सन्तानां त्वमेव भगवन् सन्तो त्वमेव च ।