श्री गुरु ग्रन्थ साहिबः

पुटः - 749


ਭਾਗਠੜੇ ਹਰਿ ਸੰਤ ਤੁਮੑਾਰੇ ਜਿਨੑ ਘਰਿ ਧਨੁ ਹਰਿ ਨਾਮਾ ॥
भागठड़े हरि संत तुमारे जिन घरि धनु हरि नामा ॥

भवतः सन्ताः अतीव सौभाग्यशालिनः सन्ति; तेषां गृहाणि भगवतः नामधनेन पूरितानि सन्ति।

ਪਰਵਾਣੁ ਗਣੀ ਸੇਈ ਇਹ ਆਏ ਸਫਲ ਤਿਨਾ ਕੇ ਕਾਮਾ ॥੧॥
परवाणु गणी सेई इह आए सफल तिना के कामा ॥१॥

तेषां जन्म अनुमोदितं कर्म च फलप्रदम्। ||१||

ਮੇਰੇ ਰਾਮ ਹਰਿ ਜਨ ਕੈ ਹਉ ਬਲਿ ਜਾਈ ॥
मेरे राम हरि जन कै हउ बलि जाई ॥

भगवतः विनयभृत्यानां यज्ञोऽस्मि भगवन् ।

ਕੇਸਾ ਕਾ ਕਰਿ ਚਵਰੁ ਢੁਲਾਵਾ ਚਰਣ ਧੂੜਿ ਮੁਖਿ ਲਾਈ ॥੧॥ ਰਹਾਉ ॥
केसा का करि चवरु ढुलावा चरण धूड़ि मुखि लाई ॥१॥ रहाउ ॥

अहं मम केशान् व्यजनं कृत्वा तेषां उपरि क्षोभयामि; तेषां पादस्य रजः मम मुखं प्रति प्रयोजयामि। ||१||विराम||

ਜਨਮ ਮਰਣ ਦੁਹਹੂ ਮਹਿ ਨਾਹੀ ਜਨ ਪਰਉਪਕਾਰੀ ਆਏ ॥
जनम मरण दुहहू महि नाही जन परउपकारी आए ॥

ते उदाराः विनयशीलाः भूताः जन्ममरणयोः उपरि भवन्ति।

ਜੀਅ ਦਾਨੁ ਦੇ ਭਗਤੀ ਲਾਇਨਿ ਹਰਿ ਸਿਉ ਲੈਨਿ ਮਿਲਾਏ ॥੨॥
जीअ दानु दे भगती लाइनि हरि सिउ लैनि मिलाए ॥२॥

आत्मानदानं ददति, भक्तिपूजां च कुर्वन्ति; ते अन्येषां भगवन्तं मिलितुं प्रेरयन्ति। ||२||

ਸਚਾ ਅਮਰੁ ਸਚੀ ਪਾਤਿਸਾਹੀ ਸਚੇ ਸੇਤੀ ਰਾਤੇ ॥
सचा अमरु सची पातिसाही सचे सेती राते ॥

तेषां आज्ञाः सत्याः, साम्राज्यानि च सत्यानि; ते सत्यस्य अनुकूलाः भवन्ति।

ਸਚਾ ਸੁਖੁ ਸਚੀ ਵਡਿਆਈ ਜਿਸ ਕੇ ਸੇ ਤਿਨਿ ਜਾਤੇ ॥੩॥
सचा सुखु सची वडिआई जिस के से तिनि जाते ॥३॥

सत्यं तेषां सुखं सत्यं तेषां माहात्म्यम्। ते भगवन्तं जानन्ति यस्य ते। ||३||

ਪਖਾ ਫੇਰੀ ਪਾਣੀ ਢੋਵਾ ਹਰਿ ਜਨ ਕੈ ਪੀਸਣੁ ਪੀਸਿ ਕਮਾਵਾ ॥
पखा फेरी पाणी ढोवा हरि जन कै पीसणु पीसि कमावा ॥

अहं तेषां उपरि व्यजनं क्षोभयामि, तेषां कृते जलं वहामि, भगवतः विनयशीलानाम् भृत्यानां कृते धान्यं च पिष्टयामि।

ਨਾਨਕ ਕੀ ਪ੍ਰਭ ਪਾਸਿ ਬੇਨੰਤੀ ਤੇਰੇ ਜਨ ਦੇਖਣੁ ਪਾਵਾ ॥੪॥੭॥੫੪॥
नानक की प्रभ पासि बेनंती तेरे जन देखणु पावा ॥४॥७॥५४॥

नानकः ईश्वरं इमां प्रार्थनां करोति - कृपया, तव विनयशीलसेवकानां दर्शनं मे प्रयच्छ। ||४||७||५४||

ਸੂਹੀ ਮਹਲਾ ੫ ॥
सूही महला ५ ॥

सूही, पञ्चम मेहलः : १.

ਪਾਰਬ੍ਰਹਮ ਪਰਮੇਸਰ ਸਤਿਗੁਰ ਆਪੇ ਕਰਣੈਹਾਰਾ ॥
पारब्रहम परमेसर सतिगुर आपे करणैहारा ॥

सच्चो गुरुः परमेश्वरः परमेश्वरः; स एव प्रजापतिः प्रभुः।

ਚਰਣ ਧੂੜਿ ਤੇਰੀ ਸੇਵਕੁ ਮਾਗੈ ਤੇਰੇ ਦਰਸਨ ਕਉ ਬਲਿਹਾਰਾ ॥੧॥
चरण धूड़ि तेरी सेवकु मागै तेरे दरसन कउ बलिहारा ॥१॥

तव भृत्यः तव पादस्य रजः याचते। अहं तव दर्शनस्य धन्यदृष्टेः बलिदानः अस्मि। ||१||

ਮੇਰੇ ਰਾਮ ਰਾਇ ਜਿਉ ਰਾਖਹਿ ਤਿਉ ਰਹੀਐ ॥
मेरे राम राइ जिउ राखहि तिउ रहीऐ ॥

यथा मां पालयसि तथा तिष्ठामि भगवन् ।

ਤੁਧੁ ਭਾਵੈ ਤਾ ਨਾਮੁ ਜਪਾਵਹਿ ਸੁਖੁ ਤੇਰਾ ਦਿਤਾ ਲਹੀਐ ॥੧॥ ਰਹਾਉ ॥
तुधु भावै ता नामु जपावहि सुखु तेरा दिता लहीऐ ॥१॥ रहाउ ॥

यदा भवतः प्रीतिः भवति तदा तव नाम जपयामि । त्वमेव मम शान्तिं दातुं शक्नोषि। ||१||विराम||

ਮੁਕਤਿ ਭੁਗਤਿ ਜੁਗਤਿ ਤੇਰੀ ਸੇਵਾ ਜਿਸੁ ਤੂੰ ਆਪਿ ਕਰਾਇਹਿ ॥
मुकति भुगति जुगति तेरी सेवा जिसु तूं आपि कराइहि ॥

भवतः सेवां कृत्वा मुक्तिः, आरामः, सम्यक् जीवनशैली च प्राप्यते; त्वमेव अस्मान् त्वां सेवितुं प्रेरयति।

ਤਹਾ ਬੈਕੁੰਠੁ ਜਹ ਕੀਰਤਨੁ ਤੇਰਾ ਤੂੰ ਆਪੇ ਸਰਧਾ ਲਾਇਹਿ ॥੨॥
तहा बैकुंठु जह कीरतनु तेरा तूं आपे सरधा लाइहि ॥२॥

तत् स्थानं स्वर्गः, यत्र भगवतः स्तुतिकीर्तनं गाय्यते। त्वं स्वयमेव अस्माकं विश्वासं प्रवर्तय। ||२||

ਸਿਮਰਿ ਸਿਮਰਿ ਸਿਮਰਿ ਨਾਮੁ ਜੀਵਾ ਤਨੁ ਮਨੁ ਹੋਇ ਨਿਹਾਲਾ ॥
सिमरि सिमरि सिमरि नामु जीवा तनु मनु होइ निहाला ॥

ध्यात्वा ध्यात्वा ध्यात्वा नाम स्मरणं जीवामि; मम मनः शरीरं च मोहितं भवति।

ਚਰਣ ਕਮਲ ਤੇਰੇ ਧੋਇ ਧੋਇ ਪੀਵਾ ਮੇਰੇ ਸਤਿਗੁਰ ਦੀਨ ਦਇਆਲਾ ॥੩॥
चरण कमल तेरे धोइ धोइ पीवा मेरे सतिगुर दीन दइआला ॥३॥

तव पादकमलं प्रक्षाल्य पिबामि जले सत्यगुरु नम्रकृपा।। ||३||

ਕੁਰਬਾਣੁ ਜਾਈ ਉਸੁ ਵੇਲਾ ਸੁਹਾਵੀ ਜਿਤੁ ਤੁਮਰੈ ਦੁਆਰੈ ਆਇਆ ॥
कुरबाणु जाई उसु वेला सुहावी जितु तुमरै दुआरै आइआ ॥

अहं तस्य अद्भुतस्य समयस्य बलिदानः अस्मि यदा अहं तव द्वारम् आगतः।

ਨਾਨਕ ਕਉ ਪ੍ਰਭ ਭਏ ਕ੍ਰਿਪਾਲਾ ਸਤਿਗੁਰੁ ਪੂਰਾ ਪਾਇਆ ॥੪॥੮॥੫੫॥
नानक कउ प्रभ भए क्रिपाला सतिगुरु पूरा पाइआ ॥४॥८॥५५॥

ईश्वरः नानकस्य प्रति दयालुः अभवत्; मया सिद्धः सत्यः गुरुः प्राप्तः। ||४||८||५५||

ਸੂਹੀ ਮਹਲਾ ੫ ॥
सूही महला ५ ॥

सूही, पञ्चम मेहलः : १.

ਤੁਧੁ ਚਿਤਿ ਆਏ ਮਹਾ ਅਨੰਦਾ ਜਿਸੁ ਵਿਸਰਹਿ ਸੋ ਮਰਿ ਜਾਏ ॥
तुधु चिति आए महा अनंदा जिसु विसरहि सो मरि जाए ॥

यदा त्वं मनसि आगच्छति तदा अहं सर्वथा आनन्दे अस्मि। यः त्वां विस्मरति सः तथैव मृतः भवेत् ।

ਦਇਆਲੁ ਹੋਵਹਿ ਜਿਸੁ ਊਪਰਿ ਕਰਤੇ ਸੋ ਤੁਧੁ ਸਦਾ ਧਿਆਏ ॥੧॥
दइआलु होवहि जिसु ऊपरि करते सो तुधु सदा धिआए ॥१॥

स सत्त्वो यं त्वत्कृपया प्रजापतिः प्रजापते धीयते सततम् । ||१||

ਮੇਰੇ ਸਾਹਿਬ ਤੂੰ ਮੈ ਮਾਣੁ ਨਿਮਾਣੀ ॥
मेरे साहिब तूं मै माणु निमाणी ॥

मम सदृशानां अपमानानां त्वं गौरवं भगवन् गुरो ।

ਅਰਦਾਸਿ ਕਰੀ ਪ੍ਰਭ ਅਪਨੇ ਆਗੈ ਸੁਣਿ ਸੁਣਿ ਜੀਵਾ ਤੇਰੀ ਬਾਣੀ ॥੧॥ ਰਹਾਉ ॥
अरदासि करी प्रभ अपने आगै सुणि सुणि जीवा तेरी बाणी ॥१॥ रहाउ ॥

अहं त्वां ईश्वरं प्रार्थयामि; शृण्वन् तव बनिवचनं शृण्वन् जीवामि। ||१||विराम||

ਚਰਣ ਧੂੜਿ ਤੇਰੇ ਜਨ ਕੀ ਹੋਵਾ ਤੇਰੇ ਦਰਸਨ ਕਉ ਬਲਿ ਜਾਈ ॥
चरण धूड़ि तेरे जन की होवा तेरे दरसन कउ बलि जाई ॥

अहं तव विनयभृत्यानां पादरजः भवामि । अहं तव दर्शनस्य धन्यदृष्टेः बलिदानः अस्मि।

ਅੰਮ੍ਰਿਤ ਬਚਨ ਰਿਦੈ ਉਰਿ ਧਾਰੀ ਤਉ ਕਿਰਪਾ ਤੇ ਸੰਗੁ ਪਾਈ ॥੨॥
अंम्रित बचन रिदै उरि धारी तउ किरपा ते संगु पाई ॥२॥

अहं भवतः अम्ब्रोसियलं वचनं मम हृदये निहितं करोमि। तव प्रसादेन मया पवित्रस्य सङ्घः प्राप्तः। ||२||

ਅੰਤਰ ਕੀ ਗਤਿ ਤੁਧੁ ਪਹਿ ਸਾਰੀ ਤੁਧੁ ਜੇਵਡੁ ਅਵਰੁ ਨ ਕੋਈ ॥
अंतर की गति तुधु पहि सारी तुधु जेवडु अवरु न कोई ॥

मम अन्तःकरणस्य अवस्थां भवतः पुरतः स्थापयामि; भवद् इव महान् अन्यः नास्ति।

ਜਿਸ ਨੋ ਲਾਇ ਲੈਹਿ ਸੋ ਲਾਗੈ ਭਗਤੁ ਤੁਹਾਰਾ ਸੋਈ ॥੩॥
जिस नो लाइ लैहि सो लागै भगतु तुहारा सोई ॥३॥

स एव आसक्तः, यं त्वं आसक्तः; स एव तव भक्तः। ||३||

ਦੁਇ ਕਰ ਜੋੜਿ ਮਾਗਉ ਇਕੁ ਦਾਨਾ ਸਾਹਿਬਿ ਤੁਠੈ ਪਾਵਾ ॥
दुइ कर जोड़ि मागउ इकु दाना साहिबि तुठै पावा ॥

अञ्जलिनिपीड्य एतत् एकं दानं याचयामि; प्रसीदति चेत् प्रभो प्रभो लभेमहम् ।

ਸਾਸਿ ਸਾਸਿ ਨਾਨਕੁ ਆਰਾਧੇ ਆਠ ਪਹਰ ਗੁਣ ਗਾਵਾ ॥੪॥੯॥੫੬॥
सासि सासि नानकु आराधे आठ पहर गुण गावा ॥४॥९॥५६॥

एकैकं निःश्वासेन नानकः त्वां आराधयति; चतुर्विंशतिघण्टाः दिने भवतः गौरवं स्तुतिं गायामि। ||४||९||५६||

ਸੂਹੀ ਮਹਲਾ ੫ ॥
सूही महला ५ ॥

सूही, पञ्चम मेहलः : १.

ਜਿਸ ਕੇ ਸਿਰ ਊਪਰਿ ਤੂੰ ਸੁਆਮੀ ਸੋ ਦੁਖੁ ਕੈਸਾ ਪਾਵੈ ॥
जिस के सिर ऊपरि तूं सुआमी सो दुखु कैसा पावै ॥

यदा त्वं अस्माकं शिरः उपरि तिष्ठसि भगवन्, कथं वयं दुःखं प्राप्नुमः ।

ਬੋਲਿ ਨ ਜਾਣੈ ਮਾਇਆ ਮਦਿ ਮਾਤਾ ਮਰਣਾ ਚੀਤਿ ਨ ਆਵੈ ॥੧॥
बोलि न जाणै माइआ मदि माता मरणा चीति न आवै ॥१॥

मर्त्यः तव नाम जपं न जानाति - माया मद्यमत्तः, मृत्युविचारः अपि तस्य मनसि न प्रविशति। ||१||

ਮੇਰੇ ਰਾਮ ਰਾਇ ਤੂੰ ਸੰਤਾ ਕਾ ਸੰਤ ਤੇਰੇ ॥
मेरे राम राइ तूं संता का संत तेरे ॥

सन्तानां त्वमेव भगवन् सन्तो त्वमेव च ।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430