श्री गुरु ग्रन्थ साहिबः

पुटः - 117


ਸਬਦਿ ਮਰੈ ਮਨੁ ਮਾਰੈ ਅਪੁਨਾ ਮੁਕਤੀ ਕਾ ਦਰੁ ਪਾਵਣਿਆ ॥੩॥
सबदि मरै मनु मारै अपुना मुकती का दरु पावणिआ ॥३॥

शाबादे मृताः स्वमनसः वशीकृताः, मुक्तिद्वारं लभन्ते। ||३||

ਕਿਲਵਿਖ ਕਾਟੈ ਕ੍ਰੋਧੁ ਨਿਵਾਰੇ ॥
किलविख काटै क्रोधु निवारे ॥

पापं मेटयन्ति, क्रोधं च निष्कासयन्ति;

ਗੁਰ ਕਾ ਸਬਦੁ ਰਖੈ ਉਰ ਧਾਰੇ ॥
गुर का सबदु रखै उर धारे ॥

ते गुरुस्य शबदं हृदये दृढतया संबद्धं कुर्वन्ति।

ਸਚਿ ਰਤੇ ਸਦਾ ਬੈਰਾਗੀ ਹਉਮੈ ਮਾਰਿ ਮਿਲਾਵਣਿਆ ॥੪॥
सचि रते सदा बैरागी हउमै मारि मिलावणिआ ॥४॥

सत्यानुरूपाः सन्तुलिताः विरक्ताः च तिष्ठन्ति। अहङ्कारं वशं कृत्वा भगवता सह संयुज्यन्ते। ||४||

ਅੰਤਰਿ ਰਤਨੁ ਮਿਲੈ ਮਿਲਾਇਆ ॥
अंतरि रतनु मिलै मिलाइआ ॥

आत्मनः नाभिकस्य अन्तः गभीरं रत्नम् अस्ति; वयं तत् केवलं तदा एव प्राप्नुमः यदा भगवता अस्मान् तत् प्राप्तुं प्रेरयति।

ਤ੍ਰਿਬਿਧਿ ਮਨਸਾ ਤ੍ਰਿਬਿਧਿ ਮਾਇਆ ॥
त्रिबिधि मनसा त्रिबिधि माइआ ॥

मनः बध्नाति त्रिभिः प्रवृत्तिभिः-मायगुणत्रयैः।

ਪੜਿ ਪੜਿ ਪੰਡਿਤ ਮੋਨੀ ਥਕੇ ਚਉਥੇ ਪਦ ਕੀ ਸਾਰ ਨ ਪਾਵਣਿਆ ॥੫॥
पड़ि पड़ि पंडित मोनी थके चउथे पद की सार न पावणिआ ॥५॥

पठनपाठं च पण्डितानां धर्मविदां मौनऋषिणां च श्रान्ताः, परन्तु चतुर्थावस्थायाः परमं तत्त्वं न लब्धम्। ||५||

ਆਪੇ ਰੰਗੇ ਰੰਗੁ ਚੜਾਏ ॥
आपे रंगे रंगु चड़ाए ॥

भगवान् एव अस्मान् स्वप्रेमवर्णेन रञ्जयति।

ਸੇ ਜਨ ਰਾਤੇ ਗੁਰ ਸਬਦਿ ਰੰਗਾਏ ॥
से जन राते गुर सबदि रंगाए ॥

गुरुस्य शबादस्य वचने मग्नाः एव ते एव तस्य प्रेम्णा ओतप्रोताः सन्ति।

ਹਰਿ ਰੰਗੁ ਚੜਿਆ ਅਤਿ ਅਪਾਰਾ ਹਰਿ ਰਸਿ ਰਸਿ ਗੁਣ ਗਾਵਣਿਆ ॥੬॥
हरि रंगु चड़िआ अति अपारा हरि रसि रसि गुण गावणिआ ॥६॥

भगवतः प्रेमस्य सुन्दरतमवर्णेन ओतप्रोताः ते भगवतः गौरवपूर्णस्तुतिं गायन्ति, महता आनन्देन, आनन्देन च। ||६||

ਗੁਰਮੁਖਿ ਰਿਧਿ ਸਿਧਿ ਸਚੁ ਸੰਜਮੁ ਸੋਈ ॥
गुरमुखि रिधि सिधि सचु संजमु सोई ॥

गुरमुखस्य कृते सच्चिदानन्दः धनं, चमत्कारिकाः आध्यात्मिकशक्तयः, कठोरः आत्म-अनुशासनः च अस्ति।

ਗੁਰਮੁਖਿ ਗਿਆਨੁ ਨਾਮਿ ਮੁਕਤਿ ਹੋਈ ॥
गुरमुखि गिआनु नामि मुकति होई ॥

नामस्य आध्यात्मिकप्रज्ञायाः माध्यमेन भगवतः नाम, गुरमुखः मुक्तः भवति।

ਗੁਰਮੁਖਿ ਕਾਰ ਸਚੁ ਕਮਾਵਹਿ ਸਚੇ ਸਚਿ ਸਮਾਵਣਿਆ ॥੭॥
गुरमुखि कार सचु कमावहि सचे सचि समावणिआ ॥७॥

गुरमुखः सत्यम् आचरति, सत्यतमे लीनः भवति। ||७||

ਗੁਰਮੁਖਿ ਥਾਪੇ ਥਾਪਿ ਉਥਾਪੇ ॥
गुरमुखि थापे थापि उथापे ॥

गुरमुखः अवगच्छति यत् भगवान् एव सृजति, सृष्ट्वा च नाशयति।

ਗੁਰਮੁਖਿ ਜਾਤਿ ਪਤਿ ਸਭੁ ਆਪੇ ॥
गुरमुखि जाति पति सभु आपे ॥

गुरमुखस्य कृते भगवान् एव सामाजिकवर्गः, स्थितिः, सर्वः सम्मानः च अस्ति ।

ਨਾਨਕ ਗੁਰਮੁਖਿ ਨਾਮੁ ਧਿਆਏ ਨਾਮੇ ਨਾਮਿ ਸਮਾਵਣਿਆ ॥੮॥੧੨॥੧੩॥
नानक गुरमुखि नामु धिआए नामे नामि समावणिआ ॥८॥१२॥१३॥

हे नानक गुरमुखाः नाम ध्यायन्ति; नामद्वारा ते नामे विलीनाः भवन्ति। ||८||१२||१३||

ਮਾਝ ਮਹਲਾ ੩ ॥
माझ महला ३ ॥

माझ, तृतीय मेहलः १.

ਉਤਪਤਿ ਪਰਲਉ ਸਬਦੇ ਹੋਵੈ ॥
उतपति परलउ सबदे होवै ॥

सृष्टिः विनाशः च शाबादस्य वचनस्य माध्यमेन भवति।

ਸਬਦੇ ਹੀ ਫਿਰਿ ਓਪਤਿ ਹੋਵੈ ॥
सबदे ही फिरि ओपति होवै ॥

शाबादद्वारा सृष्टिः पुनः भवति।

ਗੁਰਮੁਖਿ ਵਰਤੈ ਸਭੁ ਆਪੇ ਸਚਾ ਗੁਰਮੁਖਿ ਉਪਾਇ ਸਮਾਵਣਿਆ ॥੧॥
गुरमुखि वरतै सभु आपे सचा गुरमुखि उपाइ समावणिआ ॥१॥

गुरमुखः जानाति यत् सत्येश्वरः सर्वव्यापी अस्ति। गुरमुखः सृष्टिं विलयं च अवगच्छति। ||१||

ਹਉ ਵਾਰੀ ਜੀਉ ਵਾਰੀ ਗੁਰੁ ਪੂਰਾ ਮੰਨਿ ਵਸਾਵਣਿਆ ॥
हउ वारी जीउ वारी गुरु पूरा मंनि वसावणिआ ॥

अहं यज्ञः, मम आत्मा यज्ञः, तेषां कृते ये सिद्धगुरुं मनसि निषेधयन्ति।

ਗੁਰ ਤੇ ਸਾਤਿ ਭਗਤਿ ਕਰੇ ਦਿਨੁ ਰਾਤੀ ਗੁਣ ਕਹਿ ਗੁਣੀ ਸਮਾਵਣਿਆ ॥੧॥ ਰਹਾਉ ॥
गुर ते साति भगति करे दिनु राती गुण कहि गुणी समावणिआ ॥१॥ रहाउ ॥

गुरुतः शान्तिः शान्तिः च भवति; तं भजस्व भक्त्या दिवारात्रौ | तस्य गौरवं स्तुतिं जपन्, महिमा भगवते विलीयताम्। ||१||विराम||

ਗੁਰਮੁਖਿ ਧਰਤੀ ਗੁਰਮੁਖਿ ਪਾਣੀ ॥
गुरमुखि धरती गुरमुखि पाणी ॥

गुरमुखः पृथिव्यां भगवन्तं पश्यति, गुरमुखः जले पश्यति।

ਗੁਰਮੁਖਿ ਪਵਣੁ ਬੈਸੰਤਰੁ ਖੇਲੈ ਵਿਡਾਣੀ ॥
गुरमुखि पवणु बैसंतरु खेलै विडाणी ॥

गुरमुखः तं वायुनाग्नौ पश्यति; तादृशं तस्य क्रीडायाः आश्चर्यम्।

ਸੋ ਨਿਗੁਰਾ ਜੋ ਮਰਿ ਮਰਿ ਜੰਮੈ ਨਿਗੁਰੇ ਆਵਣ ਜਾਵਣਿਆ ॥੨॥
सो निगुरा जो मरि मरि जंमै निगुरे आवण जावणिआ ॥२॥

यस्य गुरुः नास्ति, सः पुनः पुनः म्रियते, पुनर्जन्ममात्रम्। यस्य गुरुः नास्ति सः पुनर्जन्मम् आगच्छन्ति गच्छति च। ||२||

ਤਿਨਿ ਕਰਤੈ ਇਕੁ ਖੇਲੁ ਰਚਾਇਆ ॥
तिनि करतै इकु खेलु रचाइआ ॥

एकेन प्रजापतिना एतत् नाटकं प्रचलति।

ਕਾਇਆ ਸਰੀਰੈ ਵਿਚਿ ਸਭੁ ਕਿਛੁ ਪਾਇਆ ॥
काइआ सरीरै विचि सभु किछु पाइआ ॥

मानुषशरीरस्य चतुष्कोणे तेन सर्वाणि वस्तूनि स्थापितानि।

ਸਬਦਿ ਭੇਦਿ ਕੋਈ ਮਹਲੁ ਪਾਏ ਮਹਲੇ ਮਹਲਿ ਬੁਲਾਵਣਿਆ ॥੩॥
सबदि भेदि कोई महलु पाए महले महलि बुलावणिआ ॥३॥

ये अल्पाः शब्दवचनेन विद्धाः भवन्ति, ते भगवतः सान्निध्यस्य भवनं प्राप्नुवन्ति। सः तान् स्वस्य आश्चर्यजनकप्रासादं प्रति आह्वयति। ||३||

ਸਚਾ ਸਾਹੁ ਸਚੇ ਵਣਜਾਰੇ ॥
सचा साहु सचे वणजारे ॥

सत्यं बैंकरः, सत्यं च तस्य व्यापारिणः।

ਸਚੁ ਵਣੰਜਹਿ ਗੁਰ ਹੇਤਿ ਅਪਾਰੇ ॥
सचु वणंजहि गुर हेति अपारे ॥

सत्यं क्रियन्ते, गुरवे अनन्तप्रेमेण।

ਸਚੁ ਵਿਹਾਝਹਿ ਸਚੁ ਕਮਾਵਹਿ ਸਚੋ ਸਚੁ ਕਮਾਵਣਿਆ ॥੪॥
सचु विहाझहि सचु कमावहि सचो सचु कमावणिआ ॥४॥

सत्ये व्यवहारं कुर्वन्ति, सत्यं च आचरन्ति। ते सत्यं अर्जयन्ति, केवलं सत्यमेव च। ||४||

ਬਿਨੁ ਰਾਸੀ ਕੋ ਵਥੁ ਕਿਉ ਪਾਏ ॥
बिनु रासी को वथु किउ पाए ॥

निवेशपुञ्जं विना कोऽपि कथं मालवस्तुं प्राप्तुं शक्नोति ?

ਮਨਮੁਖ ਭੂਲੇ ਲੋਕ ਸਬਾਏ ॥
मनमुख भूले लोक सबाए ॥

स्वेच्छा मनमुखाः सर्वे भ्रष्टाः।

ਬਿਨੁ ਰਾਸੀ ਸਭ ਖਾਲੀ ਚਲੇ ਖਾਲੀ ਜਾਇ ਦੁਖੁ ਪਾਵਣਿਆ ॥੫॥
बिनु रासी सभ खाली चले खाली जाइ दुखु पावणिआ ॥५॥

सत्यं धनं विना सर्वे शून्यहस्ताः गच्छन्ति; रिक्तहस्तं गच्छन्ति, ते वेदनाम् अनुभवन्ति। ||५||

ਇਕਿ ਸਚੁ ਵਣੰਜਹਿ ਗੁਰ ਸਬਦਿ ਪਿਆਰੇ ॥
इकि सचु वणंजहि गुर सबदि पिआरे ॥

केचन सत्ये व्यवहारं कुर्वन्ति, गुरुस्य शब्दप्रेमद्वारा।

ਆਪਿ ਤਰਹਿ ਸਗਲੇ ਕੁਲ ਤਾਰੇ ॥
आपि तरहि सगले कुल तारे ॥

आत्मानं तारयन्ति, सर्वान् पूर्वजान् अपि तारयन्ति।

ਆਏ ਸੇ ਪਰਵਾਣੁ ਹੋਏ ਮਿਲਿ ਪ੍ਰੀਤਮ ਸੁਖੁ ਪਾਵਣਿਆ ॥੬॥
आए से परवाणु होए मिलि प्रीतम सुखु पावणिआ ॥६॥

प्रियं मिलित्वा शान्तिं लभन्ते तेषां आगमनं सुमङ्गलम्। ||६||

ਅੰਤਰਿ ਵਸਤੁ ਮੂੜਾ ਬਾਹਰੁ ਭਾਲੇ ॥
अंतरि वसतु मूड़ा बाहरु भाले ॥

आत्मनः अन्तः एव रहस्यं, मूर्खः तु बहिः अन्वेषयति।

ਮਨਮੁਖ ਅੰਧੇ ਫਿਰਹਿ ਬੇਤਾਲੇ ॥
मनमुख अंधे फिरहि बेताले ॥

अन्धाः स्वेच्छा मनुष्यमुखाः राक्षसाः इव भ्रमन्ति;

ਜਿਥੈ ਵਥੁ ਹੋਵੈ ਤਿਥਹੁ ਕੋਇ ਨ ਪਾਵੈ ਮਨਮੁਖ ਭਰਮਿ ਭੁਲਾਵਣਿਆ ॥੭॥
जिथै वथु होवै तिथहु कोइ न पावै मनमुख भरमि भुलावणिआ ॥७॥

यत्र तु रहस्यं तत्र न विन्दन्ति। मनमुखाः संशयेन मोहिताः भवन्ति। ||७||

ਆਪੇ ਦੇਵੈ ਸਬਦਿ ਬੁਲਾਏ ॥
आपे देवै सबदि बुलाए ॥

सः एव अस्मान् आह्वयति, शब्दवचनं च ददाति।

ਮਹਲੀ ਮਹਲਿ ਸਹਜ ਸੁਖੁ ਪਾਏ ॥
महली महलि सहज सुखु पाए ॥

आत्मा-वधूः भगवतः सान्निध्यस्य भवने सहजं शान्तिं, संयमं च प्राप्नोति।

ਨਾਨਕ ਨਾਮਿ ਮਿਲੈ ਵਡਿਆਈ ਆਪੇ ਸੁਣਿ ਸੁਣਿ ਧਿਆਵਣਿਆ ॥੮॥੧੩॥੧੪॥
नानक नामि मिलै वडिआई आपे सुणि सुणि धिआवणिआ ॥८॥१३॥१४॥

नानक, सा नामस्य गौरवपूर्णं माहात्म्यं प्राप्नोति; सा पुनः पुनः शृणोति, ध्यायति च। ||८||१३||१४||

ਮਾਝ ਮਹਲਾ ੩ ॥
माझ महला ३ ॥

माझ, तृतीय मेहलः १.

ਸਤਿਗੁਰ ਸਾਚੀ ਸਿਖ ਸੁਣਾਈ ॥
सतिगुर साची सिख सुणाई ॥

सच्चिद्गुरुणा सत्या उपदेशाः प्रदत्ताः।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430