शाबादे मृताः स्वमनसः वशीकृताः, मुक्तिद्वारं लभन्ते। ||३||
पापं मेटयन्ति, क्रोधं च निष्कासयन्ति;
ते गुरुस्य शबदं हृदये दृढतया संबद्धं कुर्वन्ति।
सत्यानुरूपाः सन्तुलिताः विरक्ताः च तिष्ठन्ति। अहङ्कारं वशं कृत्वा भगवता सह संयुज्यन्ते। ||४||
आत्मनः नाभिकस्य अन्तः गभीरं रत्नम् अस्ति; वयं तत् केवलं तदा एव प्राप्नुमः यदा भगवता अस्मान् तत् प्राप्तुं प्रेरयति।
मनः बध्नाति त्रिभिः प्रवृत्तिभिः-मायगुणत्रयैः।
पठनपाठं च पण्डितानां धर्मविदां मौनऋषिणां च श्रान्ताः, परन्तु चतुर्थावस्थायाः परमं तत्त्वं न लब्धम्। ||५||
भगवान् एव अस्मान् स्वप्रेमवर्णेन रञ्जयति।
गुरुस्य शबादस्य वचने मग्नाः एव ते एव तस्य प्रेम्णा ओतप्रोताः सन्ति।
भगवतः प्रेमस्य सुन्दरतमवर्णेन ओतप्रोताः ते भगवतः गौरवपूर्णस्तुतिं गायन्ति, महता आनन्देन, आनन्देन च। ||६||
गुरमुखस्य कृते सच्चिदानन्दः धनं, चमत्कारिकाः आध्यात्मिकशक्तयः, कठोरः आत्म-अनुशासनः च अस्ति।
नामस्य आध्यात्मिकप्रज्ञायाः माध्यमेन भगवतः नाम, गुरमुखः मुक्तः भवति।
गुरमुखः सत्यम् आचरति, सत्यतमे लीनः भवति। ||७||
गुरमुखः अवगच्छति यत् भगवान् एव सृजति, सृष्ट्वा च नाशयति।
गुरमुखस्य कृते भगवान् एव सामाजिकवर्गः, स्थितिः, सर्वः सम्मानः च अस्ति ।
हे नानक गुरमुखाः नाम ध्यायन्ति; नामद्वारा ते नामे विलीनाः भवन्ति। ||८||१२||१३||
माझ, तृतीय मेहलः १.
सृष्टिः विनाशः च शाबादस्य वचनस्य माध्यमेन भवति।
शाबादद्वारा सृष्टिः पुनः भवति।
गुरमुखः जानाति यत् सत्येश्वरः सर्वव्यापी अस्ति। गुरमुखः सृष्टिं विलयं च अवगच्छति। ||१||
अहं यज्ञः, मम आत्मा यज्ञः, तेषां कृते ये सिद्धगुरुं मनसि निषेधयन्ति।
गुरुतः शान्तिः शान्तिः च भवति; तं भजस्व भक्त्या दिवारात्रौ | तस्य गौरवं स्तुतिं जपन्, महिमा भगवते विलीयताम्। ||१||विराम||
गुरमुखः पृथिव्यां भगवन्तं पश्यति, गुरमुखः जले पश्यति।
गुरमुखः तं वायुनाग्नौ पश्यति; तादृशं तस्य क्रीडायाः आश्चर्यम्।
यस्य गुरुः नास्ति, सः पुनः पुनः म्रियते, पुनर्जन्ममात्रम्। यस्य गुरुः नास्ति सः पुनर्जन्मम् आगच्छन्ति गच्छति च। ||२||
एकेन प्रजापतिना एतत् नाटकं प्रचलति।
मानुषशरीरस्य चतुष्कोणे तेन सर्वाणि वस्तूनि स्थापितानि।
ये अल्पाः शब्दवचनेन विद्धाः भवन्ति, ते भगवतः सान्निध्यस्य भवनं प्राप्नुवन्ति। सः तान् स्वस्य आश्चर्यजनकप्रासादं प्रति आह्वयति। ||३||
सत्यं बैंकरः, सत्यं च तस्य व्यापारिणः।
सत्यं क्रियन्ते, गुरवे अनन्तप्रेमेण।
सत्ये व्यवहारं कुर्वन्ति, सत्यं च आचरन्ति। ते सत्यं अर्जयन्ति, केवलं सत्यमेव च। ||४||
निवेशपुञ्जं विना कोऽपि कथं मालवस्तुं प्राप्तुं शक्नोति ?
स्वेच्छा मनमुखाः सर्वे भ्रष्टाः।
सत्यं धनं विना सर्वे शून्यहस्ताः गच्छन्ति; रिक्तहस्तं गच्छन्ति, ते वेदनाम् अनुभवन्ति। ||५||
केचन सत्ये व्यवहारं कुर्वन्ति, गुरुस्य शब्दप्रेमद्वारा।
आत्मानं तारयन्ति, सर्वान् पूर्वजान् अपि तारयन्ति।
प्रियं मिलित्वा शान्तिं लभन्ते तेषां आगमनं सुमङ्गलम्। ||६||
आत्मनः अन्तः एव रहस्यं, मूर्खः तु बहिः अन्वेषयति।
अन्धाः स्वेच्छा मनुष्यमुखाः राक्षसाः इव भ्रमन्ति;
यत्र तु रहस्यं तत्र न विन्दन्ति। मनमुखाः संशयेन मोहिताः भवन्ति। ||७||
सः एव अस्मान् आह्वयति, शब्दवचनं च ददाति।
आत्मा-वधूः भगवतः सान्निध्यस्य भवने सहजं शान्तिं, संयमं च प्राप्नोति।
नानक, सा नामस्य गौरवपूर्णं माहात्म्यं प्राप्नोति; सा पुनः पुनः शृणोति, ध्यायति च। ||८||१३||१४||
माझ, तृतीय मेहलः १.
सच्चिद्गुरुणा सत्या उपदेशाः प्रदत्ताः।