मायाप्रेमेण एतत् मनः नृत्यति, अन्तः वञ्चना जनान् दुःखेन पीडयति। ||४||
यदा भगवान् गुरुमुखत्वं प्रेरयति, भक्तिपूजां च करोति तदा ।
तदा तस्य शरीरं मनश्च सहजतया सहजतया तस्य प्रेम्णा अनुकूलं भवति।
तस्य बनिवचनं स्पन्दते, तस्य शब्दवचनं च प्रतिध्वन्यते, यस्य गुरमुखस्य भक्तिपूजा स्वीक्रियते। ||५||
ताडयित्वा वाद्यं सर्वविधं वादयेत् ।
न तु कश्चित् श्रोष्यति, न च कश्चित् मनसि निक्षिपति।
माया कृते मञ्चं स्थापयन्ति नृत्यन्ति च द्वन्द्वप्रेमिणः तु शोकमात्रं प्राप्नुवन्ति । ||६||
भगवत्प्रेमसक्ताः अन्तर्भूताः मुक्ताः भवन्ति।
तेषां यौनकामान् नियन्त्रयन्ति, तेषां जीवनशैली च सत्यस्य आत्म-अनुशासनम् ।
गुरुशब्दवचनद्वारा ते भगवन्तं सदा ध्यायन्ति। एषा भक्तिपूजा भगवतः प्रीतिकरः अस्ति। ||७||
गुरमुखरूपेण जीवितुं भक्तिपूजा, चतुर्युगेषु।
इयं भक्तिपूजा अन्येन उपायेन न लभ्यते ।
हे नानक गुरुभक्त्या एव नाम भगवतः नाम लभ्यते। अतः गुरुचरणों पर अपने चेतना केन्द्रित करें। ||८||२०||२१||
माझ, तृतीय मेहलः १.
सत्यं सेवस्व, सत्यं च स्तुवन्तु।
सत्यनाम्ना सह दुःखं त्वां कदापि न पीडयिष्यति।
ये शान्तिदातृसेवन्ते ते शान्तिं प्राप्नुवन्ति। ते गुरुशिक्षां मनसि निक्षिपन्ति। ||१||
अहं यज्ञः, मम आत्मा यज्ञः, तेषां कृते ये सहजतया समाधिशान्तिं प्रविशन्ति।
ये भगवतः सेवकाः सदा सुन्दराः भवन्ति। तेषां सहजजागरूकतायाः महिमा सुन्दरः अस्ति। ||१||विराम||
सर्वे तव भक्तान् कथयन्ति, .
ते तु तव भक्ताः तव मनसः प्रियाः ।
तव बनिस्य सत्यवचनेन त्वां स्तुवन्ति; तव प्रेमानुरूपाः त्वां भक्तिपूर्वकं भजन्ति। ||२||
सर्वे तव प्रिये सत्येश्वर |
गुरमुखं मिलित्वा पुनर्जन्मस्य एतत् चक्रं समाप्तं भवति।
यदा भवतः इच्छां प्रीणति तदा वयं नाम्नि विलीयन्ते। त्वमेव अस्मान् नामजपं कर्तुं प्रेरयसि। ||३||
गुरुशिक्षाद्वारा अहं भगवन्तं मनसि निहितं करोमि।
सुखदुःखं च सर्वे भावसङ्गाः गता:।
अहं प्रेम्णा एकेश्वरे सदा केन्द्रितः अस्मि। अहं भगवतः नाम मनसि निक्षिपामि। ||४||
तव भक्ताः तव प्रेम्णा अनुकूलाः सन्ति; ते सर्वदा आनन्दिताः भवन्ति।
तेषां मनसि निवसन्ति नव नाम निधिः।
सम्यक् दैवेन ते सच्चिद्गुरुं विन्दन्ति, शाबादवचनेन च ते भगवतः संयोगे एकीकृताः भवन्ति। ||५||
त्वं दयालुः, शान्तिप्रदः सदा।
त्वं स्वयमेव अस्मान् एकीकरोतु; त्वं केवलं गुरमुखैः एव प्रसिद्धः असि।
त्वं स्वयं नामस्य महिमामहात्म्यं प्रयच्छसि; नामस्य अनुकूलाः वयं शान्तिं प्राप्नुमः। ||६||
नित्यं नित्यं सत्येश्वर स्तुवामि त्वाम् ।
गुरमुखत्वेन अहम् अन्यं सर्वथा न जानामि।
मम मनः एकेश्वरे निमग्नं तिष्ठति; मम मनः तस्मै समर्पयति, मम मनसि च तं मिलति। ||७||
यः गुरमुखः भवति, सः भगवन्तं स्तुवति।
अस्माकं सच्चा प्रभुः स्वामी च निश्चिन्तः अस्ति।
हे नानक, नाम भगवतः नाम, मनसः अन्तः गभीरं तिष्ठति; गुरुस्य शबादस्य वचनस्य माध्यमेन वयं भगवता सह विलीनाः भवेम। ||८||२१||२२||
माझ, तृतीय मेहलः १.
भवतः भक्ताः सच्चे न्यायालये सुन्दराः दृश्यन्ते।
गुरुशब्दवाचनाद्वारा ते नामेन अलङ्कृताः भवन्ति।
आनन्दे सदा अहोरात्रौ; महिमा स्तुतिं जपन्तः महिमाेश्वरेण सह विलीनाः भवन्ति। ||१||