श्री गुरु ग्रन्थ साहिबः

पुटः - 122


ਮਾਇਆ ਮੋਹੁ ਇਸੁ ਮਨਹਿ ਨਚਾਏ ਅੰਤਰਿ ਕਪਟੁ ਦੁਖੁ ਪਾਵਣਿਆ ॥੪॥
माइआ मोहु इसु मनहि नचाए अंतरि कपटु दुखु पावणिआ ॥४॥

मायाप्रेमेण एतत् मनः नृत्यति, अन्तः वञ्चना जनान् दुःखेन पीडयति। ||४||

ਗੁਰਮੁਖਿ ਭਗਤਿ ਜਾ ਆਪਿ ਕਰਾਏ ॥
गुरमुखि भगति जा आपि कराए ॥

यदा भगवान् गुरुमुखत्वं प्रेरयति, भक्तिपूजां च करोति तदा ।

ਤਨੁ ਮਨੁ ਰਾਤਾ ਸਹਜਿ ਸੁਭਾਏ ॥
तनु मनु राता सहजि सुभाए ॥

तदा तस्य शरीरं मनश्च सहजतया सहजतया तस्य प्रेम्णा अनुकूलं भवति।

ਬਾਣੀ ਵਜੈ ਸਬਦਿ ਵਜਾਏ ਗੁਰਮੁਖਿ ਭਗਤਿ ਥਾਇ ਪਾਵਣਿਆ ॥੫॥
बाणी वजै सबदि वजाए गुरमुखि भगति थाइ पावणिआ ॥५॥

तस्य बनिवचनं स्पन्दते, तस्य शब्दवचनं च प्रतिध्वन्यते, यस्य गुरमुखस्य भक्तिपूजा स्वीक्रियते। ||५||

ਬਹੁ ਤਾਲ ਪੂਰੇ ਵਾਜੇ ਵਜਾਏ ॥
बहु ताल पूरे वाजे वजाए ॥

ताडयित्वा वाद्यं सर्वविधं वादयेत् ।

ਨਾ ਕੋ ਸੁਣੇ ਨ ਮੰਨਿ ਵਸਾਏ ॥
ना को सुणे न मंनि वसाए ॥

न तु कश्चित् श्रोष्यति, न च कश्चित् मनसि निक्षिपति।

ਮਾਇਆ ਕਾਰਣਿ ਪਿੜ ਬੰਧਿ ਨਾਚੈ ਦੂਜੈ ਭਾਇ ਦੁਖੁ ਪਾਵਣਿਆ ॥੬॥
माइआ कारणि पिड़ बंधि नाचै दूजै भाइ दुखु पावणिआ ॥६॥

माया कृते मञ्चं स्थापयन्ति नृत्यन्ति च द्वन्द्वप्रेमिणः तु शोकमात्रं प्राप्नुवन्ति । ||६||

ਜਿਸੁ ਅੰਤਰਿ ਪ੍ਰੀਤਿ ਲਗੈ ਸੋ ਮੁਕਤਾ ॥
जिसु अंतरि प्रीति लगै सो मुकता ॥

भगवत्प्रेमसक्ताः अन्तर्भूताः मुक्ताः भवन्ति।

ਇੰਦ੍ਰੀ ਵਸਿ ਸਚ ਸੰਜਮਿ ਜੁਗਤਾ ॥
इंद्री वसि सच संजमि जुगता ॥

तेषां यौनकामान् नियन्त्रयन्ति, तेषां जीवनशैली च सत्यस्य आत्म-अनुशासनम् ।

ਗੁਰ ਕੈ ਸਬਦਿ ਸਦਾ ਹਰਿ ਧਿਆਏ ਏਹਾ ਭਗਤਿ ਹਰਿ ਭਾਵਣਿਆ ॥੭॥
गुर कै सबदि सदा हरि धिआए एहा भगति हरि भावणिआ ॥७॥

गुरुशब्दवचनद्वारा ते भगवन्तं सदा ध्यायन्ति। एषा भक्तिपूजा भगवतः प्रीतिकरः अस्ति। ||७||

ਗੁਰਮੁਖਿ ਭਗਤਿ ਜੁਗ ਚਾਰੇ ਹੋਈ ॥
गुरमुखि भगति जुग चारे होई ॥

गुरमुखरूपेण जीवितुं भक्तिपूजा, चतुर्युगेषु।

ਹੋਰਤੁ ਭਗਤਿ ਨ ਪਾਏ ਕੋਈ ॥
होरतु भगति न पाए कोई ॥

इयं भक्तिपूजा अन्येन उपायेन न लभ्यते ।

ਨਾਨਕ ਨਾਮੁ ਗੁਰ ਭਗਤੀ ਪਾਈਐ ਗੁਰ ਚਰਣੀ ਚਿਤੁ ਲਾਵਣਿਆ ॥੮॥੨੦॥੨੧॥
नानक नामु गुर भगती पाईऐ गुर चरणी चितु लावणिआ ॥८॥२०॥२१॥

हे नानक गुरुभक्त्या एव नाम भगवतः नाम लभ्यते। अतः गुरुचरणों पर अपने चेतना केन्द्रित करें। ||८||२०||२१||

ਮਾਝ ਮਹਲਾ ੩ ॥
माझ महला ३ ॥

माझ, तृतीय मेहलः १.

ਸਚਾ ਸੇਵੀ ਸਚੁ ਸਾਲਾਹੀ ॥
सचा सेवी सचु सालाही ॥

सत्यं सेवस्व, सत्यं च स्तुवन्तु।

ਸਚੈ ਨਾਇ ਦੁਖੁ ਕਬ ਹੀ ਨਾਹੀ ॥
सचै नाइ दुखु कब ही नाही ॥

सत्यनाम्ना सह दुःखं त्वां कदापि न पीडयिष्यति।

ਸੁਖਦਾਤਾ ਸੇਵਨਿ ਸੁਖੁ ਪਾਇਨਿ ਗੁਰਮਤਿ ਮੰਨਿ ਵਸਾਵਣਿਆ ॥੧॥
सुखदाता सेवनि सुखु पाइनि गुरमति मंनि वसावणिआ ॥१॥

ये शान्तिदातृसेवन्ते ते शान्तिं प्राप्नुवन्ति। ते गुरुशिक्षां मनसि निक्षिपन्ति। ||१||

ਹਉ ਵਾਰੀ ਜੀਉ ਵਾਰੀ ਸੁਖ ਸਹਜਿ ਸਮਾਧਿ ਲਗਾਵਣਿਆ ॥
हउ वारी जीउ वारी सुख सहजि समाधि लगावणिआ ॥

अहं यज्ञः, मम आत्मा यज्ञः, तेषां कृते ये सहजतया समाधिशान्तिं प्रविशन्ति।

ਜੋ ਹਰਿ ਸੇਵਹਿ ਸੇ ਸਦਾ ਸੋਹਹਿ ਸੋਭਾ ਸੁਰਤਿ ਸੁਹਾਵਣਿਆ ॥੧॥ ਰਹਾਉ ॥
जो हरि सेवहि से सदा सोहहि सोभा सुरति सुहावणिआ ॥१॥ रहाउ ॥

ये भगवतः सेवकाः सदा सुन्दराः भवन्ति। तेषां सहजजागरूकतायाः महिमा सुन्दरः अस्ति। ||१||विराम||

ਸਭੁ ਕੋ ਤੇਰਾ ਭਗਤੁ ਕਹਾਏ ॥
सभु को तेरा भगतु कहाए ॥

सर्वे तव भक्तान् कथयन्ति, .

ਸੇਈ ਭਗਤ ਤੇਰੈ ਮਨਿ ਭਾਏ ॥
सेई भगत तेरै मनि भाए ॥

ते तु तव भक्ताः तव मनसः प्रियाः ।

ਸਚੁ ਬਾਣੀ ਤੁਧੈ ਸਾਲਾਹਨਿ ਰੰਗਿ ਰਾਤੇ ਭਗਤਿ ਕਰਾਵਣਿਆ ॥੨॥
सचु बाणी तुधै सालाहनि रंगि राते भगति करावणिआ ॥२॥

तव बनिस्य सत्यवचनेन त्वां स्तुवन्ति; तव प्रेमानुरूपाः त्वां भक्तिपूर्वकं भजन्ति। ||२||

ਸਭੁ ਕੋ ਸਚੇ ਹਰਿ ਜੀਉ ਤੇਰਾ ॥
सभु को सचे हरि जीउ तेरा ॥

सर्वे तव प्रिये सत्येश्वर |

ਗੁਰਮੁਖਿ ਮਿਲੈ ਤਾ ਚੂਕੈ ਫੇਰਾ ॥
गुरमुखि मिलै ता चूकै फेरा ॥

गुरमुखं मिलित्वा पुनर्जन्मस्य एतत् चक्रं समाप्तं भवति।

ਜਾ ਤੁਧੁ ਭਾਵੈ ਤਾ ਨਾਇ ਰਚਾਵਹਿ ਤੂੰ ਆਪੇ ਨਾਉ ਜਪਾਵਣਿਆ ॥੩॥
जा तुधु भावै ता नाइ रचावहि तूं आपे नाउ जपावणिआ ॥३॥

यदा भवतः इच्छां प्रीणति तदा वयं नाम्नि विलीयन्ते। त्वमेव अस्मान् नामजपं कर्तुं प्रेरयसि। ||३||

ਗੁਰਮਤੀ ਹਰਿ ਮੰਨਿ ਵਸਾਇਆ ॥
गुरमती हरि मंनि वसाइआ ॥

गुरुशिक्षाद्वारा अहं भगवन्तं मनसि निहितं करोमि।

ਹਰਖੁ ਸੋਗੁ ਸਭੁ ਮੋਹੁ ਗਵਾਇਆ ॥
हरखु सोगु सभु मोहु गवाइआ ॥

सुखदुःखं च सर्वे भावसङ्गाः गता:।

ਇਕਸੁ ਸਿਉ ਲਿਵ ਲਾਗੀ ਸਦ ਹੀ ਹਰਿ ਨਾਮੁ ਮੰਨਿ ਵਸਾਵਣਿਆ ॥੪॥
इकसु सिउ लिव लागी सद ही हरि नामु मंनि वसावणिआ ॥४॥

अहं प्रेम्णा एकेश्वरे सदा केन्द्रितः अस्मि। अहं भगवतः नाम मनसि निक्षिपामि। ||४||

ਭਗਤ ਰੰਗਿ ਰਾਤੇ ਸਦਾ ਤੇਰੈ ਚਾਏ ॥
भगत रंगि राते सदा तेरै चाए ॥

तव भक्ताः तव प्रेम्णा अनुकूलाः सन्ति; ते सर्वदा आनन्दिताः भवन्ति।

ਨਉ ਨਿਧਿ ਨਾਮੁ ਵਸਿਆ ਮਨਿ ਆਏ ॥
नउ निधि नामु वसिआ मनि आए ॥

तेषां मनसि निवसन्ति नव नाम निधिः।

ਪੂਰੈ ਭਾਗਿ ਸਤਿਗੁਰੁ ਪਾਇਆ ਸਬਦੇ ਮੇਲਿ ਮਿਲਾਵਣਿਆ ॥੫॥
पूरै भागि सतिगुरु पाइआ सबदे मेलि मिलावणिआ ॥५॥

सम्यक् दैवेन ते सच्चिद्गुरुं विन्दन्ति, शाबादवचनेन च ते भगवतः संयोगे एकीकृताः भवन्ति। ||५||

ਤੂੰ ਦਇਆਲੁ ਸਦਾ ਸੁਖਦਾਤਾ ॥
तूं दइआलु सदा सुखदाता ॥

त्वं दयालुः, शान्तिप्रदः सदा।

ਤੂੰ ਆਪੇ ਮੇਲਿਹਿ ਗੁਰਮੁਖਿ ਜਾਤਾ ॥
तूं आपे मेलिहि गुरमुखि जाता ॥

त्वं स्वयमेव अस्मान् एकीकरोतु; त्वं केवलं गुरमुखैः एव प्रसिद्धः असि।

ਤੂੰ ਆਪੇ ਦੇਵਹਿ ਨਾਮੁ ਵਡਾਈ ਨਾਮਿ ਰਤੇ ਸੁਖੁ ਪਾਵਣਿਆ ॥੬॥
तूं आपे देवहि नामु वडाई नामि रते सुखु पावणिआ ॥६॥

त्वं स्वयं नामस्य महिमामहात्म्यं प्रयच्छसि; नामस्य अनुकूलाः वयं शान्तिं प्राप्नुमः। ||६||

ਸਦਾ ਸਦਾ ਸਾਚੇ ਤੁਧੁ ਸਾਲਾਹੀ ॥
सदा सदा साचे तुधु सालाही ॥

नित्यं नित्यं सत्येश्वर स्तुवामि त्वाम् ।

ਗੁਰਮੁਖਿ ਜਾਤਾ ਦੂਜਾ ਕੋ ਨਾਹੀ ॥
गुरमुखि जाता दूजा को नाही ॥

गुरमुखत्वेन अहम् अन्यं सर्वथा न जानामि।

ਏਕਸੁ ਸਿਉ ਮਨੁ ਰਹਿਆ ਸਮਾਏ ਮਨਿ ਮੰਨਿਐ ਮਨਹਿ ਮਿਲਾਵਣਿਆ ॥੭॥
एकसु सिउ मनु रहिआ समाए मनि मंनिऐ मनहि मिलावणिआ ॥७॥

मम मनः एकेश्वरे निमग्नं तिष्ठति; मम मनः तस्मै समर्पयति, मम मनसि च तं मिलति। ||७||

ਗੁਰਮੁਖਿ ਹੋਵੈ ਸੋ ਸਾਲਾਹੇ ॥
गुरमुखि होवै सो सालाहे ॥

यः गुरमुखः भवति, सः भगवन्तं स्तुवति।

ਸਾਚੇ ਠਾਕੁਰ ਵੇਪਰਵਾਹੇ ॥
साचे ठाकुर वेपरवाहे ॥

अस्माकं सच्चा प्रभुः स्वामी च निश्चिन्तः अस्ति।

ਨਾਨਕ ਨਾਮੁ ਵਸੈ ਮਨ ਅੰਤਰਿ ਗੁਰਸਬਦੀ ਹਰਿ ਮੇਲਾਵਣਿਆ ॥੮॥੨੧॥੨੨॥
नानक नामु वसै मन अंतरि गुरसबदी हरि मेलावणिआ ॥८॥२१॥२२॥

हे नानक, नाम भगवतः नाम, मनसः अन्तः गभीरं तिष्ठति; गुरुस्य शबादस्य वचनस्य माध्यमेन वयं भगवता सह विलीनाः भवेम। ||८||२१||२२||

ਮਾਝ ਮਹਲਾ ੩ ॥
माझ महला ३ ॥

माझ, तृतीय मेहलः १.

ਤੇਰੇ ਭਗਤ ਸੋਹਹਿ ਸਾਚੈ ਦਰਬਾਰੇ ॥
तेरे भगत सोहहि साचै दरबारे ॥

भवतः भक्ताः सच्चे न्यायालये सुन्दराः दृश्यन्ते।

ਗੁਰ ਕੈ ਸਬਦਿ ਨਾਮਿ ਸਵਾਰੇ ॥
गुर कै सबदि नामि सवारे ॥

गुरुशब्दवाचनाद्वारा ते नामेन अलङ्कृताः भवन्ति।

ਸਦਾ ਅਨੰਦਿ ਰਹਹਿ ਦਿਨੁ ਰਾਤੀ ਗੁਣ ਕਹਿ ਗੁਣੀ ਸਮਾਵਣਿਆ ॥੧॥
सदा अनंदि रहहि दिनु राती गुण कहि गुणी समावणिआ ॥१॥

आनन्दे सदा अहोरात्रौ; महिमा स्तुतिं जपन्तः महिमाेश्वरेण सह विलीनाः भवन्ति। ||१||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430