न शरीरं न गृहं न च प्रेम शाश्वतं तिष्ठति। त्वं माया मत्तः असि; कियत्कालं यावत् त्वं तेषु गर्वं करिष्यसि?
न मुकुटं न च वितानं न भृत्यः शाश्वतं तिष्ठन्ति। न त्वं हृदये मन्यसे यत् तव जीवनं व्यतीतम् अस्ति।
न रथाः न अश्वाः न गजाः न राजसिंहानाः सदा स्थास्यन्ति। क्षणमात्रेण भवन्तः तान् त्यक्त्वा नग्नाः प्रस्थायितव्याः भविष्यन्ति।
न योद्धा, न वीरः, न राजा न शासकः शाश्वतं तिष्ठति; एतत् चक्षुषा पश्यतु।
न दुर्गं न आश्रयं न निधिः त्वां तारयिष्यति; कृत्वा दुष्कृतं गमिष्यसि शून्यहस्तः |
मित्राणि, बालकाः, पतिपत्न्यः, मित्राणि च - तेषु कश्चन अपि सदा न तिष्ठति; ते वृक्षस्य छाया इव परिवर्तन्ते।
ईश्वरः सिद्धः प्राथमिकः जीवः, नम्राणां कृते दयालुः; प्रत्येकं क्षणं तं दुर्गमं अनन्तं च स्मरणेन ध्यायन्तु।
हे महाप्रभो गुरु, सेवकः नानकः तव अभयारण्यम् अन्वेषयति; कृपया तं दयायाः वर्षणं कृत्वा पारं वहतु । ||५||
अहं जीवनस्य निःश्वासं व्ययितवान्, आत्मसम्मानं विक्रीतवान्, दानं याचितवान्, राजमार्गस्य चोरीं कृतवान्, धनप्राप्त्यर्थं प्रेम्णा, साधने च मम चेतनाम् समर्पितवान्
मया मित्रेभ्यः, बन्धुभ्यः, सहचरेभ्यः, बालकेभ्यः, भ्रातृभ्यः च गुप्तरूपेण निगूढं कृतम् ।
अहं मिथ्याभ्यासं कुर्वन्, शरीरं दह्य, वृद्धः च भूत्वा परितः धावितवान् ।
सत्कर्म धर्मं धर्मं च स्वानुशासनं शुद्धिं धर्मव्रतानि सर्वाणि सद्मार्गाणि च त्यक्तवान्; अहं चपलेन माया सह सङ्गतिं कृतवान्।
पशवः पक्षिणः, वृक्षाः, पर्वताः च - एतावता प्रकारेण, अहं पुनर्जन्मनि नष्टः भ्रमितवान्।
न स्मरामि नाम भगवतः नाम मुहूर्तं क्षणमपि । स नम्रानां स्वामी सर्वप्राणेश्वरः |
भोजनं पेयं च, मधुराणि स्वादिष्टानि च व्यञ्जनानि अन्तिमे क्षणे सर्वथा कटुतां प्राप्तवन्तः ।
हे नानक, अहं सन्तसङ्घे, तेषां पादयोः, तारितः अभवम्; अन्ये माया मत्ताः सर्वं त्यक्त्वा गताः। ||६||
ब्रह्मा, शिवः, वेदाः, मौनर्षयः च प्रेम्णा आनन्देन च स्वेश्वरस्य गुरुस्य च गौरवं स्तुतिं गायन्ति।
इन्द्रविष्णुगोरखौ पृथिव्यां आगत्य पुनः स्वर्गं गच्छन्ति भगवन्तं अन्वेषयन्ति।
सिद्धाः, मनुष्याः, देवाः, राक्षसाः च तस्य रहस्यस्य किञ्चित् अपि न प्राप्नुवन्ति ।
भगवतः विनयशीलाः सेवकाः स्वप्रियस्य ईश्वरस्य प्रति प्रेम्णा स्नेहेन च ओतप्रोताः सन्ति; भक्तिपूजनन्दने तस्य दर्शनस्य भगवद्दर्शने लीना भवन्ति।
ये तु तं त्यक्त्वा अन्यस्मात् याचन्ते ते मुखं दन्तजिह्वां च जीर्णं द्रक्ष्यन्ति।
शान्तिप्रदं भगवन्तं स्मरणेन ध्याय मूढचेतसे। दास नानकः एताः शिक्षाः प्रदाति। ||७||
मयस्य भोगाः क्षीणाः भविष्यन्ति। संशये मर्त्यः भावात्मकसङ्गस्य गहने कृष्णगर्ते पतति।
सः तावत् गर्वितः, आकाशः अपि तं धारयितुं न शक्नोति। तस्य उदरं गोबर-अस्थि-कृमिभिः पूरितम् अस्ति ।
दश दिक्षु धावति, भ्रष्टाचारस्य महाविषस्य कृते। परधनं हरति, अन्ते स्वस्य अज्ञानेन नश्यति ।
तस्य यौवनं गच्छति, जरारोगाः तं गृह्णन्ति, मृत्युदूतः च तं दण्डयति; तादृशः मृत्युः सः म्रियते।
सः असंख्यावतारेषु नरकस्य पीडां भुङ्क्ते; सः वेदना-निन्दा-गर्ते सड़्गति।
हे नानक, येषां साधुः करुणापूर्वकं स्वकीयान् गृह्णाति, तेषां प्रेम्णः भक्ति-पूजनेन पारं वहन्ति। ||८||
सर्वे गुणाः प्राप्यन्ते, सर्वे फलानि फलानि, मनसः कामाः च; मम आशाः सर्वथा पूर्णाः अभवन्।
औषधं, मन्त्रः, जादू आकर्षणं सर्वेषां रोगानाम् चिकित्सां करिष्यति, सर्वान् वेदनान् सर्वथा दूरं करिष्यति च।