श्री गुरु ग्रन्थ साहिबः

पुटः - 1388


ਦੇਹ ਨ ਗੇਹ ਨ ਨੇਹ ਨ ਨੀਤਾ ਮਾਇਆ ਮਤ ਕਹਾ ਲਉ ਗਾਰਹੁ ॥
देह न गेह न नेह न नीता माइआ मत कहा लउ गारहु ॥

न शरीरं न गृहं न च प्रेम शाश्वतं तिष्ठति। त्वं माया मत्तः असि; कियत्कालं यावत् त्वं तेषु गर्वं करिष्यसि?

ਛਤ੍ਰ ਨ ਪਤ੍ਰ ਨ ਚਉਰ ਨ ਚਾਵਰ ਬਹਤੀ ਜਾਤ ਰਿਦੈ ਨ ਬਿਚਾਰਹੁ ॥
छत्र न पत्र न चउर न चावर बहती जात रिदै न बिचारहु ॥

न मुकुटं न च वितानं न भृत्यः शाश्वतं तिष्ठन्ति। न त्वं हृदये मन्यसे यत् तव जीवनं व्यतीतम् अस्ति।

ਰਥ ਨ ਅਸ੍ਵ ਨ ਗਜ ਸਿੰਘਾਸਨ ਛਿਨ ਮਹਿ ਤਿਆਗਤ ਨਾਂਗ ਸਿਧਾਰਹੁ ॥
रथ न अस्व न गज सिंघासन छिन महि तिआगत नांग सिधारहु ॥

न रथाः न अश्वाः न गजाः न राजसिंहानाः सदा स्थास्यन्ति। क्षणमात्रेण भवन्तः तान् त्यक्त्वा नग्नाः प्रस्थायितव्याः भविष्यन्ति।

ਸੂਰ ਨ ਬੀਰ ਨ ਮੀਰ ਨ ਖਾਨਮ ਸੰਗਿ ਨ ਕੋਊ ਦ੍ਰਿਸਟਿ ਨਿਹਾਰਹੁ ॥
सूर न बीर न मीर न खानम संगि न कोऊ द्रिसटि निहारहु ॥

न योद्धा, न वीरः, न राजा न शासकः शाश्वतं तिष्ठति; एतत् चक्षुषा पश्यतु।

ਕੋਟ ਨ ਓਟ ਨ ਕੋਸ ਨ ਛੋਟਾ ਕਰਤ ਬਿਕਾਰ ਦੋਊ ਕਰ ਝਾਰਹੁ ॥
कोट न ओट न कोस न छोटा करत बिकार दोऊ कर झारहु ॥

न दुर्गं न आश्रयं न निधिः त्वां तारयिष्यति; कृत्वा दुष्कृतं गमिष्यसि शून्यहस्तः |

ਮਿਤ੍ਰ ਨ ਪੁਤ੍ਰ ਕਲਤ੍ਰ ਸਾਜਨ ਸਖ ਉਲਟਤ ਜਾਤ ਬਿਰਖ ਕੀ ਛਾਂਰਹੁ ॥
मित्र न पुत्र कलत्र साजन सख उलटत जात बिरख की छांरहु ॥

मित्राणि, बालकाः, पतिपत्न्यः, मित्राणि च - तेषु कश्चन अपि सदा न तिष्ठति; ते वृक्षस्य छाया इव परिवर्तन्ते।

ਦੀਨ ਦਯਾਲ ਪੁਰਖ ਪ੍ਰਭ ਪੂਰਨ ਛਿਨ ਛਿਨ ਸਿਮਰਹੁ ਅਗਮ ਅਪਾਰਹੁ ॥
दीन दयाल पुरख प्रभ पूरन छिन छिन सिमरहु अगम अपारहु ॥

ईश्वरः सिद्धः प्राथमिकः जीवः, नम्राणां कृते दयालुः; प्रत्येकं क्षणं तं दुर्गमं अनन्तं च स्मरणेन ध्यायन्तु।

ਸ੍ਰੀਪਤਿ ਨਾਥ ਸਰਣਿ ਨਾਨਕ ਜਨ ਹੇ ਭਗਵੰਤ ਕ੍ਰਿਪਾ ਕਰਿ ਤਾਰਹੁ ॥੫॥
स्रीपति नाथ सरणि नानक जन हे भगवंत क्रिपा करि तारहु ॥५॥

हे महाप्रभो गुरु, सेवकः नानकः तव अभयारण्यम् अन्वेषयति; कृपया तं दयायाः वर्षणं कृत्वा पारं वहतु । ||५||

ਪ੍ਰਾਨ ਮਾਨ ਦਾਨ ਮਗ ਜੋਹਨ ਹੀਤੁ ਚੀਤੁ ਦੇ ਲੇ ਲੇ ਪਾਰੀ ॥
प्रान मान दान मग जोहन हीतु चीतु दे ले ले पारी ॥

अहं जीवनस्य निःश्वासं व्ययितवान्, आत्मसम्मानं विक्रीतवान्, दानं याचितवान्, राजमार्गस्य चोरीं कृतवान्, धनप्राप्त्यर्थं प्रेम्णा, साधने च मम चेतनाम् समर्पितवान्

ਸਾਜਨ ਸੈਨ ਮੀਤ ਸੁਤ ਭਾਈ ਤਾਹੂ ਤੇ ਲੇ ਰਖੀ ਨਿਰਾਰੀ ॥
साजन सैन मीत सुत भाई ताहू ते ले रखी निरारी ॥

मया मित्रेभ्यः, बन्धुभ्यः, सहचरेभ्यः, बालकेभ्यः, भ्रातृभ्यः च गुप्तरूपेण निगूढं कृतम् ।

ਧਾਵਨ ਪਾਵਨ ਕੂਰ ਕਮਾਵਨ ਇਹ ਬਿਧਿ ਕਰਤ ਅਉਧ ਤਨ ਜਾਰੀ ॥
धावन पावन कूर कमावन इह बिधि करत अउध तन जारी ॥

अहं मिथ्याभ्यासं कुर्वन्, शरीरं दह्य, वृद्धः च भूत्वा परितः धावितवान् ।

ਕਰਮ ਧਰਮ ਸੰਜਮ ਸੁਚ ਨੇਮਾ ਚੰਚਲ ਸੰਗਿ ਸਗਲ ਬਿਧਿ ਹਾਰੀ ॥
करम धरम संजम सुच नेमा चंचल संगि सगल बिधि हारी ॥

सत्कर्म धर्मं धर्मं च स्वानुशासनं शुद्धिं धर्मव्रतानि सर्वाणि सद्मार्गाणि च त्यक्तवान्; अहं चपलेन माया सह सङ्गतिं कृतवान्।

ਪਸੁ ਪੰਖੀ ਬਿਰਖ ਅਸਥਾਵਰ ਬਹੁ ਬਿਧਿ ਜੋਨਿ ਭ੍ਰਮਿਓ ਅਤਿ ਭਾਰੀ ॥
पसु पंखी बिरख असथावर बहु बिधि जोनि भ्रमिओ अति भारी ॥

पशवः पक्षिणः, वृक्षाः, पर्वताः च - एतावता प्रकारेण, अहं पुनर्जन्मनि नष्टः भ्रमितवान्।

ਖਿਨੁ ਪਲੁ ਚਸਾ ਨਾਮੁ ਨਹੀ ਸਿਮਰਿਓ ਦੀਨਾ ਨਾਥ ਪ੍ਰਾਨਪਤਿ ਸਾਰੀ ॥
खिनु पलु चसा नामु नही सिमरिओ दीना नाथ प्रानपति सारी ॥

न स्मरामि नाम भगवतः नाम मुहूर्तं क्षणमपि । स नम्रानां स्वामी सर्वप्राणेश्वरः |

ਖਾਨ ਪਾਨ ਮੀਠ ਰਸ ਭੋਜਨ ਅੰਤ ਕੀ ਬਾਰ ਹੋਤ ਕਤ ਖਾਰੀ ॥
खान पान मीठ रस भोजन अंत की बार होत कत खारी ॥

भोजनं पेयं च, मधुराणि स्वादिष्टानि च व्यञ्जनानि अन्तिमे क्षणे सर्वथा कटुतां प्राप्तवन्तः ।

ਨਾਨਕ ਸੰਤ ਚਰਨ ਸੰਗਿ ਉਧਰੇ ਹੋਰਿ ਮਾਇਆ ਮਗਨ ਚਲੇ ਸਭਿ ਡਾਰੀ ॥੬॥
नानक संत चरन संगि उधरे होरि माइआ मगन चले सभि डारी ॥६॥

हे नानक, अहं सन्तसङ्घे, तेषां पादयोः, तारितः अभवम्; अन्ये माया मत्ताः सर्वं त्यक्त्वा गताः। ||६||

ਬ੍ਰਹਮਾਦਿਕ ਸਿਵ ਛੰਦ ਮੁਨੀਸੁਰ ਰਸਕਿ ਰਸਕਿ ਠਾਕੁਰ ਗੁਨ ਗਾਵਤ ॥
ब्रहमादिक सिव छंद मुनीसुर रसकि रसकि ठाकुर गुन गावत ॥

ब्रह्मा, शिवः, वेदाः, मौनर्षयः च प्रेम्णा आनन्देन च स्वेश्वरस्य गुरुस्य च गौरवं स्तुतिं गायन्ति।

ਇੰਦ੍ਰ ਮੁਨਿੰਦ੍ਰ ਖੋਜਤੇ ਗੋਰਖ ਧਰਣਿ ਗਗਨ ਆਵਤ ਫੁਨਿ ਧਾਵਤ ॥
इंद्र मुनिंद्र खोजते गोरख धरणि गगन आवत फुनि धावत ॥

इन्द्रविष्णुगोरखौ पृथिव्यां आगत्य पुनः स्वर्गं गच्छन्ति भगवन्तं अन्वेषयन्ति।

ਸਿਧ ਮਨੁਖੵ ਦੇਵ ਅਰੁ ਦਾਨਵ ਇਕੁ ਤਿਲੁ ਤਾ ਕੋ ਮਰਮੁ ਨ ਪਾਵਤ ॥
सिध मनुख्य देव अरु दानव इकु तिलु ता को मरमु न पावत ॥

सिद्धाः, मनुष्याः, देवाः, राक्षसाः च तस्य रहस्यस्य किञ्चित् अपि न प्राप्नुवन्ति ।

ਪ੍ਰਿਅ ਪ੍ਰਭ ਪ੍ਰੀਤਿ ਪ੍ਰੇਮ ਰਸ ਭਗਤੀ ਹਰਿ ਜਨ ਤਾ ਕੈ ਦਰਸਿ ਸਮਾਵਤ ॥
प्रिअ प्रभ प्रीति प्रेम रस भगती हरि जन ता कै दरसि समावत ॥

भगवतः विनयशीलाः सेवकाः स्वप्रियस्य ईश्वरस्य प्रति प्रेम्णा स्नेहेन च ओतप्रोताः सन्ति; भक्तिपूजनन्दने तस्य दर्शनस्य भगवद्दर्शने लीना भवन्ति।

ਤਿਸਹਿ ਤਿਆਗਿ ਆਨ ਕਉ ਜਾਚਹਿ ਮੁਖ ਦੰਤ ਰਸਨ ਸਗਲ ਘਸਿ ਜਾਵਤ ॥
तिसहि तिआगि आन कउ जाचहि मुख दंत रसन सगल घसि जावत ॥

ये तु तं त्यक्त्वा अन्यस्मात् याचन्ते ते मुखं दन्तजिह्वां च जीर्णं द्रक्ष्यन्ति।

ਰੇ ਮਨ ਮੂੜ ਸਿਮਰਿ ਸੁਖਦਾਤਾ ਨਾਨਕ ਦਾਸ ਤੁਝਹਿ ਸਮਝਾਵਤ ॥੭॥
रे मन मूड़ सिमरि सुखदाता नानक दास तुझहि समझावत ॥७॥

शान्तिप्रदं भगवन्तं स्मरणेन ध्याय मूढचेतसे। दास नानकः एताः शिक्षाः प्रदाति। ||७||

ਮਾਇਆ ਰੰਗ ਬਿਰੰਗ ਕਰਤ ਭ੍ਰਮ ਮੋਹ ਕੈ ਕੂਪਿ ਗੁਬਾਰਿ ਪਰਿਓ ਹੈ ॥
माइआ रंग बिरंग करत भ्रम मोह कै कूपि गुबारि परिओ है ॥

मयस्य भोगाः क्षीणाः भविष्यन्ति। संशये मर्त्यः भावात्मकसङ्गस्य गहने कृष्णगर्ते पतति।

ਏਤਾ ਗਬੁ ਅਕਾਸਿ ਨ ਮਾਵਤ ਬਿਸਟਾ ਅਸ੍ਤ ਕ੍ਰਿਮਿ ਉਦਰੁ ਭਰਿਓ ਹੈ ॥
एता गबु अकासि न मावत बिसटा अस्त क्रिमि उदरु भरिओ है ॥

सः तावत् गर्वितः, आकाशः अपि तं धारयितुं न शक्नोति। तस्य उदरं गोबर-अस्थि-कृमिभिः पूरितम् अस्ति ।

ਦਹ ਦਿਸ ਧਾਇ ਮਹਾ ਬਿਖਿਆ ਕਉ ਪਰ ਧਨ ਛੀਨਿ ਅਗਿਆਨ ਹਰਿਓ ਹੈ ॥
दह दिस धाइ महा बिखिआ कउ पर धन छीनि अगिआन हरिओ है ॥

दश दिक्षु धावति, भ्रष्टाचारस्य महाविषस्य कृते। परधनं हरति, अन्ते स्वस्य अज्ञानेन नश्यति ।

ਜੋਬਨ ਬੀਤਿ ਜਰਾ ਰੋਗਿ ਗ੍ਰਸਿਓ ਜਮਦੂਤਨ ਡੰਨੁ ਮਿਰਤੁ ਮਰਿਓ ਹੈ ॥
जोबन बीति जरा रोगि ग्रसिओ जमदूतन डंनु मिरतु मरिओ है ॥

तस्य यौवनं गच्छति, जरारोगाः तं गृह्णन्ति, मृत्युदूतः च तं दण्डयति; तादृशः मृत्युः सः म्रियते।

ਅਨਿਕ ਜੋਨਿ ਸੰਕਟ ਨਰਕ ਭੁੰਚਤ ਸਾਸਨ ਦੂਖ ਗਰਤਿ ਗਰਿਓ ਹੈ ॥
अनिक जोनि संकट नरक भुंचत सासन दूख गरति गरिओ है ॥

सः असंख्यावतारेषु नरकस्य पीडां भुङ्क्ते; सः वेदना-निन्दा-गर्ते सड़्गति।

ਪ੍ਰੇਮ ਭਗਤਿ ਉਧਰਹਿ ਸੇ ਨਾਨਕ ਕਰਿ ਕਿਰਪਾ ਸੰਤੁ ਆਪਿ ਕਰਿਓ ਹੈ ॥੮॥
प्रेम भगति उधरहि से नानक करि किरपा संतु आपि करिओ है ॥८॥

हे नानक, येषां साधुः करुणापूर्वकं स्वकीयान् गृह्णाति, तेषां प्रेम्णः भक्ति-पूजनेन पारं वहन्ति। ||८||

ਗੁਣ ਸਮੂਹ ਫਲ ਸਗਲ ਮਨੋਰਥ ਪੂਰਨ ਹੋਈ ਆਸ ਹਮਾਰੀ ॥
गुण समूह फल सगल मनोरथ पूरन होई आस हमारी ॥

सर्वे गुणाः प्राप्यन्ते, सर्वे फलानि फलानि, मनसः कामाः च; मम आशाः सर्वथा पूर्णाः अभवन्।

ਅਉਖਧ ਮੰਤ੍ਰ ਤੰਤ੍ਰ ਪਰ ਦੁਖ ਹਰ ਸਰਬ ਰੋਗ ਖੰਡਣ ਗੁਣਕਾਰੀ ॥
अउखध मंत्र तंत्र पर दुख हर सरब रोग खंडण गुणकारी ॥

औषधं, मन्त्रः, जादू आकर्षणं सर्वेषां रोगानाम् चिकित्सां करिष्यति, सर्वान् वेदनान् सर्वथा दूरं करिष्यति च।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430