मलार, भक्त रवि दास जी का वचन:
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
हे विनयशीलाः नगरवासि, अहं केवलं जूताकारः एव अस्मि इति स्पष्टम् ।
भगवतः विश्वेश्वरस्य महिमाः हृदये पोषयामि । ||१||विराम||
गङ्गाजले मद्यं कृतमपि मा पिबन्तु सन्ताः।
इदं मद्यं, अन्यं च दूषितं जलं यत् गङ्गायाः मिश्रितं भवति, तत् तस्मात् पृथक् न भवति । ||१||
तालमशुद्धं मन्यते, अतः तस्य पत्राणि अपि अशुद्धानि मन्यन्ते ।
परन्तु यदि तस्य पत्रनिर्मितपत्रे भक्तिप्रार्थनाः लिखिताः सन्ति तर्हि जनाः तस्य पुरतः आदरपूर्वकं नमन्ति, पूजां च कुर्वन्ति। ||२||
चर्मस्य सज्जीकरणं, छेदनं च मम व्यवसायः अस्ति; प्रतिदिनं अहं शवः नगरात् बहिः वहति।
अधुना मम पुरतः नगरस्य महत्त्वपूर्णाः ब्राह्मणाः प्रणमन्ति; रवि दासः तव दासः तव नाम अभयारण्यम् अन्वेषयति। ||३||१||
मलार : १.
ये विनयशीलाः भूताः भगवतः पादपद्मं ध्यायन्ति - तेषां समः कोऽपि नास्ति।
भगवान् एक एव तु बहुधा विसृतः । आनय, आनय, तं सर्वव्यापीं प्रभुम्। ||विरामः||
यः भगवतः स्तुतिं लिखति, अन्यत् किमपि न पश्यति, सः व्यापारतः निम्नवर्गीयः, अस्पृश्यः पट-रञ्जकः अस्ति।
व्यास-सनक-लेखनेषु सप्तमहाद्वीपेषु नाम महिमा दृश्यते । ||१||
यस्य च कुटुम्बः ईद-बकरीद-उत्सवेषु गां हन्ति स्म, यः शेक-शहीद-आध्यात्मिक-गुरु-पूजयति स्म,
यस्य पिता तादृशानि कार्याणि करोति स्म - तस्य पुत्रः कबीरः एतावत् सफलः अभवत् यत् सः अधुना त्रिषु लोकेषु प्रसिद्धः अस्ति। ||२||
तेषु च कुटुम्बेषु सर्वे चर्मकर्मिणः अद्यापि मृतपशवः अपसारयन् बनारसं परितः गच्छन्ति
- विधिवत् ब्राह्मणाः भगवतः दासदासस्य पुत्रस्य रविदासस्य पुरतः आदरपूर्वकं नमन्ति। ||३||२||
मलार : १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
कीदृशी भक्तिपूजनेन मम प्रियं मम प्राणनाशं मम मिलनं भविष्यति ।
साध-संगते पवित्रसङ्घे मया परमं पदं प्राप्तम्। ||विरामः||
कियत्कालं यावत् एतानि मलिनानि वस्त्राणि प्रक्षालिष्यामि।
कियत्कालं यावत् अहं सुप्तः तिष्ठामि? ||१||
यत्किमपि मया आसक्तं, तत् नष्टम्।
मिथ्यावस्तूनाम् दुकानं निरुद्धम् अस्ति। ||२||
कथयति रविदासः यदा लेखा आहूयते दत्ते च ।
यद् मर्त्येन कृतं तद् द्रक्ष्यति। ||३||१||३||