श्री गुरु ग्रन्थ साहिबः

पुटः - 426


ਆਸਾ ਮਹਲਾ ੩ ॥
आसा महला ३ ॥

आसा, तृतीय मेहलः १.

ਆਪੈ ਆਪੁ ਪਛਾਣਿਆ ਸਾਦੁ ਮੀਠਾ ਭਾਈ ॥
आपै आपु पछाणिआ सादु मीठा भाई ॥

ये स्वात्मानं परिचिनन्ति ते मधुरस्वादं भोजयन्ति हे दैवभ्रातरः।

ਹਰਿ ਰਸਿ ਚਾਖਿਐ ਮੁਕਤੁ ਭਏ ਜਿਨੑਾ ਸਾਚੋ ਭਾਈ ॥੧॥
हरि रसि चाखिऐ मुकतु भए जिना साचो भाई ॥१॥

ये भगवतः उदात्ततत्त्वे पिबन्ति ते मुक्ताः भवन्ति; ते सत्यं प्रेम्णा पश्यन्ति। ||१||

ਹਰਿ ਜੀਉ ਨਿਰਮਲ ਨਿਰਮਲਾ ਨਿਰਮਲ ਮਨਿ ਵਾਸਾ ॥
हरि जीउ निरमल निरमला निरमल मनि वासा ॥

शुद्धतमः प्रियः प्रभुः शुद्धतमः; शुद्धचित्ते निवसितुं आगच्छति।

ਗੁਰਮਤੀ ਸਾਲਾਹੀਐ ਬਿਖਿਆ ਮਾਹਿ ਉਦਾਸਾ ॥੧॥ ਰਹਾਉ ॥
गुरमती सालाहीऐ बिखिआ माहि उदासा ॥१॥ रहाउ ॥

भगवतः स्तुतिं कुर्वन् गुरुशिक्षाद्वारा भ्रष्टाचारेण अप्रभावितः तिष्ठति। ||१||विराम||

ਬਿਨੁ ਸਬਦੈ ਆਪੁ ਨ ਜਾਪਈ ਸਭ ਅੰਧੀ ਭਾਈ ॥
बिनु सबदै आपु न जापई सभ अंधी भाई ॥

शाबादस्य वचनं विना ते स्वयमेव न अवगच्छन्ति -ते सर्वथा अन्धाः हे दैवभ्रातरः।

ਗੁਰਮਤੀ ਘਟਿ ਚਾਨਣਾ ਨਾਮੁ ਅੰਤਿ ਸਖਾਈ ॥੨॥
गुरमती घटि चानणा नामु अंति सखाई ॥२॥

गुरुशिक्षाद्वारा हृदयं प्रकाशितं भवति, अन्ते केवलं नाम एव भवतः सहचरः भविष्यति। ||२||

ਨਾਮੇ ਹੀ ਨਾਮਿ ਵਰਤਦੇ ਨਾਮੇ ਵਰਤਾਰਾ ॥
नामे ही नामि वरतदे नामे वरतारा ॥

नामेन व्याप्ताः, नाममात्रं च; ते नाममात्रे व्यवहारं कुर्वन्ति।

ਅੰਤਰਿ ਨਾਮੁ ਮੁਖਿ ਨਾਮੁ ਹੈ ਨਾਮੇ ਸਬਦਿ ਵੀਚਾਰਾ ॥੩॥
अंतरि नामु मुखि नामु है नामे सबदि वीचारा ॥३॥

तेषां हृदयस्य गहने नाम अस्ति; तेषां अधरे नाम अस्ति; ते ईश्वरस्य वचनं, नाम च चिन्तयन्ति। ||३||

ਨਾਮੁ ਸੁਣੀਐ ਨਾਮੁ ਮੰਨੀਐ ਨਾਮੇ ਵਡਿਆਈ ॥
नामु सुणीऐ नामु मंनीऐ नामे वडिआई ॥

ते नाम शृण्वन्ति, नाम विश्वासं कुर्वन्ति, नामद्वारा वैभवं प्राप्नुवन्ति।

ਨਾਮੁ ਸਲਾਹੇ ਸਦਾ ਸਦਾ ਨਾਮੇ ਮਹਲੁ ਪਾਈ ॥੪॥
नामु सलाहे सदा सदा नामे महलु पाई ॥४॥

ते नाम स्तुवन्ति, नित्यं नित्यं, नामद्वारा च भगवतः सान्निध्यस्य भवनं प्राप्नुवन्ति। ||४||

ਨਾਮੇ ਹੀ ਘਟਿ ਚਾਨਣਾ ਨਾਮੇ ਸੋਭਾ ਪਾਈ ॥
नामे ही घटि चानणा नामे सोभा पाई ॥

नामद्वारा तेषां हृदयं प्रकाशितं भवति, नामद्वारा गौरवं प्राप्नुवन्ति।

ਨਾਮੇ ਹੀ ਸੁਖੁ ਊਪਜੈ ਨਾਮੇ ਸਰਣਾਈ ॥੫॥
नामे ही सुखु ऊपजै नामे सरणाई ॥५॥

नामद्वारा शान्तिः प्रवहति; अहं नाम अभयारण्यम् अन्वेषयामि। ||५||

ਬਿਨੁ ਨਾਵੈ ਕੋਇ ਨ ਮੰਨੀਐ ਮਨਮੁਖਿ ਪਤਿ ਗਵਾਈ ॥
बिनु नावै कोइ न मंनीऐ मनमुखि पति गवाई ॥

नाम विना कोऽपि स्वीक्रियते; स्वेच्छा मनमुखाः मानं नष्टं कुर्वन्ति।

ਜਮ ਪੁਰਿ ਬਾਧੇ ਮਾਰੀਅਹਿ ਬਿਰਥਾ ਜਨਮੁ ਗਵਾਈ ॥੬॥
जम पुरि बाधे मारीअहि बिरथा जनमु गवाई ॥६॥

मृत्युपुरे ते बद्धाः ताडिताः च भवन्ति, तेषां प्राणाः वृथा नष्टाः भवन्ति । ||६||

ਨਾਮੈ ਕੀ ਸਭ ਸੇਵਾ ਕਰੈ ਗੁਰਮੁਖਿ ਨਾਮੁ ਬੁਝਾਈ ॥
नामै की सभ सेवा करै गुरमुखि नामु बुझाई ॥

ये गुर्मुखाः नाम साक्षात्कृताः, ते सर्वे नाम सेवन्ते।

ਨਾਮਹੁ ਹੀ ਨਾਮੁ ਮੰਨੀਐ ਨਾਮੇ ਵਡਿਆਈ ॥੭॥
नामहु ही नामु मंनीऐ नामे वडिआई ॥७॥

अतः नाम विश्वासं कुरुत, नाममात्रं च; नामद्वारा गौरवपूर्णं महत्त्वं प्राप्यते। ||७||

ਜਿਸ ਨੋ ਦੇਵੈ ਤਿਸੁ ਮਿਲੈ ਗੁਰਮਤੀ ਨਾਮੁ ਬੁਝਾਈ ॥
जिस नो देवै तिसु मिलै गुरमती नामु बुझाई ॥

स एव गृह्णाति यस्मै दीयते। गुरुशिक्षाद्वारा नाम साक्षात्कारः भवति।

ਨਾਨਕ ਸਭ ਕਿਛੁ ਨਾਵੈ ਕੈ ਵਸਿ ਹੈ ਪੂਰੈ ਭਾਗਿ ਕੋ ਪਾਈ ॥੮॥੭॥੨੯॥
नानक सभ किछु नावै कै वसि है पूरै भागि को पाई ॥८॥७॥२९॥

हे नानक सर्वं नामप्रभावे; सम्यक् सद्भाग्येन कतिपये तत् प्राप्नुवन्ति। ||८||७||२९||

ਆਸਾ ਮਹਲਾ ੩ ॥
आसा महला ३ ॥

आसा, तृतीय मेहलः १.

ਦੋਹਾਗਣੀ ਮਹਲੁ ਨ ਪਾਇਨੑੀ ਨ ਜਾਣਨਿ ਪਿਰ ਕਾ ਸੁਆਉ ॥
दोहागणी महलु न पाइनी न जाणनि पिर का सुआउ ॥

निर्जनवधूः भर्तुः सान्निध्यभवनं न प्राप्नुवन्ति, न च तस्य रसं जानन्ति।

ਫਿਕਾ ਬੋਲਹਿ ਨਾ ਨਿਵਹਿ ਦੂਜਾ ਭਾਉ ਸੁਆਉ ॥੧॥
फिका बोलहि ना निवहि दूजा भाउ सुआउ ॥१॥

परुषं वचनं वदन्ति, न च तं नमन्ति; ते अन्यस्य प्रेम्णा भवन्ति। ||१||

ਇਹੁ ਮਨੂਆ ਕਿਉ ਕਰਿ ਵਸਿ ਆਵੈ ॥
इहु मनूआ किउ करि वसि आवै ॥

कथं एतत् मनः वशं प्राप्नुयात् ?

ਗੁਰਪਰਸਾਦੀ ਠਾਕੀਐ ਗਿਆਨ ਮਤੀ ਘਰਿ ਆਵੈ ॥੧॥ ਰਹਾਉ ॥
गुरपरसादी ठाकीऐ गिआन मती घरि आवै ॥१॥ रहाउ ॥

गुरुप्रसादेन नियन्त्रणे धार्यते; आध्यात्मिकबुद्ध्या उपदिष्टः स्वगृहं प्रति आगच्छति। ||१||विराम||

ਸੋਹਾਗਣੀ ਆਪਿ ਸਵਾਰੀਓਨੁ ਲਾਇ ਪ੍ਰੇਮ ਪਿਆਰੁ ॥
सोहागणी आपि सवारीओनु लाइ प्रेम पिआरु ॥

सः एव सुखिनः आत्मा-वधूः अलङ्करोति; ते तं प्रेम्णः स्नेहं च वहन्ति।

ਸਤਿਗੁਰ ਕੈ ਭਾਣੈ ਚਲਦੀਆ ਨਾਮੇ ਸਹਜਿ ਸੀਗਾਰੁ ॥੨॥
सतिगुर कै भाणै चलदीआ नामे सहजि सीगारु ॥२॥

ते सच्चिगुरुस्य मधुर इच्छया सह सङ्गतिं कुर्वन्ति, स्वाभाविकतया नाम अलङ्कृताः। ||२||

ਸਦਾ ਰਾਵਹਿ ਪਿਰੁ ਆਪਣਾ ਸਚੀ ਸੇਜ ਸੁਭਾਇ ॥
सदा रावहि पिरु आपणा सची सेज सुभाइ ॥

रमन्ते प्रियं सदा सत्येन अलङ्कृतं शयनम् ।

ਪਿਰ ਕੈ ਪ੍ਰੇਮਿ ਮੋਹੀਆ ਮਿਲਿ ਪ੍ਰੀਤਮ ਸੁਖੁ ਪਾਇ ॥੩॥
पिर कै प्रेमि मोहीआ मिलि प्रीतम सुखु पाइ ॥३॥

भर्तुः भगवतः प्रेम्णा मुग्धाः भवन्ति; प्रियं मिलित्वा शान्तिं प्राप्नुवन्ति। ||३||

ਗਿਆਨ ਅਪਾਰੁ ਸੀਗਾਰੁ ਹੈ ਸੋਭਾਵੰਤੀ ਨਾਰਿ ॥
गिआन अपारु सीगारु है सोभावंती नारि ॥

आध्यात्मिक प्रज्ञा सुखी आत्मा वधूस्य अतुलं अलङ्कारः।

ਸਾ ਸਭਰਾਈ ਸੁੰਦਰੀ ਪਿਰ ਕੈ ਹੇਤਿ ਪਿਆਰਿ ॥੪॥
सा सभराई सुंदरी पिर कै हेति पिआरि ॥४॥

सा तावत् सुन्दरी - सा सर्वेषां राज्ञी अस्ति; सा भर्तुः भगवतः प्रेम्णः स्नेहं च भुङ्क्ते। ||४||

ਸੋਹਾਗਣੀ ਵਿਚਿ ਰੰਗੁ ਰਖਿਓਨੁ ਸਚੈ ਅਲਖਿ ਅਪਾਰਿ ॥
सोहागणी विचि रंगु रखिओनु सचै अलखि अपारि ॥

सत्येश्वरः अदृष्टः अनन्तः प्रसन्नात्मवधूषु स्वस्य प्रेमं प्रविष्टवान्।

ਸਤਿਗੁਰੁ ਸੇਵਨਿ ਆਪਣਾ ਸਚੈ ਭਾਇ ਪਿਆਰਿ ॥੫॥
सतिगुरु सेवनि आपणा सचै भाइ पिआरि ॥५॥

ते स्वस्य सत्यगुरुं सेवन्ते, सच्चिदानन्देन स्नेहेन च। ||५||

ਸੋਹਾਗਣੀ ਸੀਗਾਰੁ ਬਣਾਇਆ ਗੁਣ ਕਾ ਗਲਿ ਹਾਰੁ ॥
सोहागणी सीगारु बणाइआ गुण का गलि हारु ॥

सुखी आत्मा वधूः गुणहारेन अलङ्कृता अस्ति।

ਪ੍ਰੇਮ ਪਿਰਮਲੁ ਤਨਿ ਲਾਵਣਾ ਅੰਤਰਿ ਰਤਨੁ ਵੀਚਾਰੁ ॥੬॥
प्रेम पिरमलु तनि लावणा अंतरि रतनु वीचारु ॥६॥

सा प्रेमगन्धं शरीरे प्रयोजयति, तस्याः मनसः अन्तः चिन्तनात्मकध्यानरत्नम् अस्ति । ||६||

ਭਗਤਿ ਰਤੇ ਸੇ ਊਤਮਾ ਜਤਿ ਪਤਿ ਸਬਦੇ ਹੋਇ ॥
भगति रते से ऊतमा जति पति सबदे होइ ॥

भक्तिपूजायुक्ता ये ते परम उदात्ताः। तेषां सामाजिकस्थितिः, सम्मानः च शाबादस्य वचनाद् एव आगच्छति।

ਬਿਨੁ ਨਾਵੈ ਸਭ ਨੀਚ ਜਾਤਿ ਹੈ ਬਿਸਟਾ ਕਾ ਕੀੜਾ ਹੋਇ ॥੭॥
बिनु नावै सभ नीच जाति है बिसटा का कीड़ा होइ ॥७॥

नाम विना सर्वे निम्नवर्गाः, गोबरस्य कीटाः इव । ||७||

ਹਉ ਹਉ ਕਰਦੀ ਸਭ ਫਿਰੈ ਬਿਨੁ ਸਬਦੈ ਹਉ ਨ ਜਾਇ ॥
हउ हउ करदी सभ फिरै बिनु सबदै हउ न जाइ ॥

सर्वे "मम, अहं!", इति घोषयन्ति; शाबादं विना तु अहङ्कारः न प्रयाति।

ਨਾਨਕ ਨਾਮਿ ਰਤੇ ਤਿਨ ਹਉਮੈ ਗਈ ਸਚੈ ਰਹੇ ਸਮਾਇ ॥੮॥੮॥੩੦॥
नानक नामि रते तिन हउमै गई सचै रहे समाइ ॥८॥८॥३०॥

हे नानक, ये नामेन ओतप्रोताः अहङ्कारं नष्टं कुर्वन्ति; ते सत्येश्वरे लीना तिष्ठन्ति। ||८||८||३०||

ਆਸਾ ਮਹਲਾ ੩ ॥
आसा महला ३ ॥

आसा, तृतीय मेहलः १.

ਸਚੇ ਰਤੇ ਸੇ ਨਿਰਮਲੇ ਸਦਾ ਸਚੀ ਸੋਇ ॥
सचे रते से निरमले सदा सची सोइ ॥

ये सत्येश्वरेन ओतप्रोताः ते निर्मलाः शुद्धाः च; तेषां कीर्तिः सदा सत्या एव।

ਐਥੈ ਘਰਿ ਘਰਿ ਜਾਪਦੇ ਆਗੈ ਜੁਗਿ ਜੁਗਿ ਪਰਗਟੁ ਹੋਇ ॥੧॥
ऐथै घरि घरि जापदे आगै जुगि जुगि परगटु होइ ॥१॥

अत्र ते गृहे प्रसिद्धाः, अतः परं युगपर्यन्तं प्रसिद्धाः सन्ति । ||१||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430