कल्याण, चतुर्थ मेहल : १.
हे देव करुणानिधि, मम भगवतः गौरवं स्तुतिं गायितुं प्रसीदं कुरु ।
अहं त्वयि सर्वदा आशां स्थापयामि; कदा मां देव आलिंगने गृह्णीष्यसि । ||१||विराम||
अहं मूर्खः अज्ञानी च बालकः अस्मि; पिता, कृपया मां शिक्षयतु!
तव बालकः पुनः पुनः त्रुटिं करोति, परन्तु तदपि, त्वं तस्मै प्रसन्नः असि जगत्पिता । ||१||
यद् ददासि मे भगवन् गुरो - तदेव अहं प्राप्नोमि।
अन्यत् स्थानं नास्ति यत्र अहं गन्तुं शक्नोमि। ||२||
ये भक्ताः भगवन्तं प्रियं कुर्वन्ति - भगवान् तेभ्यः प्रीतिकरः।
तेषां प्रकाशः प्रकाशे विलीयते; प्रकाशाः विलीनाः भवन्ति, एकत्र मिश्रिताः च भवन्ति। ||३||
भगवता एव दया कृता; सः मां प्रेम्णा स्वस्य अनुकूलं करोति।
सेवकः नानकः भगवतः द्वारस्य अभयारण्यम् अन्वेषयति, यः तस्य मानस्य रक्षणं करोति। ||४||६|| प्रथम षट् समुच्चयः ||
कल्याण भोपाली, चतुर्थ मेहल: १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
हे परमेश्वर देव परमेश्वर गुरु वेदनानाशक पारलौकिक भगवान् ईश्वर।
तव भक्ताः सर्वे त्वां याचन्ते। शान्तिसागरः, अस्मान् भयानकं विश्व-समुद्रं पारं कुरु; त्वमेव इच्छापूरणः रत्नः। ||१||विराम||
नम्रदरिद्रेषु दयालुः, जगतः प्रभुः, पृथिव्याः आश्रयः, अन्तःज्ञः, हृदयानां अन्वेषकः, जगतः प्रभुः।
ये परमेश्वरं ध्यायन्ति ते निर्भयो भवन्ति। गुरुशिक्षायाः प्रज्ञायाः माध्यमेन ते भगवन्तं मुक्तिदातृप्रभुं ध्यायन्ति। ||१||
ये विश्वेश्वरस्य पादयोः अभयारण्यम् आगच्छन्ति - ते विनयशीलाः प्राणिनः भयानकं जगत्-समुद्रं तरन्ति।
भगवान् स्वस्य विनयशीलानाम् आदरं रक्षति; भृत्य नानक स्वयं तानि प्रसादवृष्टिं करोति । ||२||१||७||
राग कल्याण, पंचम मेहल, प्रथम सदन : १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
कृपया मम एतत् आशीर्वादं प्रयच्छतु :
तव पादाम्बुजमधुनि मज्जतु मम मनसः भृङ्गः पुनः पुनः । ||१||विराम||
अन्यस्य जलस्य विषये मम चिन्ता नास्ति; अस्य गीतपक्षिणं भवतः जलबिन्दुना आशीर्वादं ददातु भगवन् । ||१||
यावत् अहं भगवन्तं न मिलति तावत् अहं न तृप्तः अस्मि । नानकः स्वस्य दर्शनस्य भगवन्तं दर्शनं दृष्ट्वा जीवति। ||२||१||
कल्याण, पंचम मेहल : १.
अयं याचकः याचते, याचते च तव नाम भगवन् |
त्वं सर्वेषां समर्थकः, सर्वेषां स्वामी, निरपेक्षशान्तिदाता। ||१||विराम||
एतावन्तः, एतावन्तः, तव द्वारे दानं याचन्ते; ते केवलं तत् एव प्राप्नुवन्ति यत् त्वं दातुं प्रसन्नः असि। ||१||
फलप्रदं फलप्रदं फलप्रदं तस्य दर्शनस्य धन्यदृष्टिः; तस्य स्पर्शं स्पृशन् अहं तस्य गौरवं स्तुतिं गायामि।
हे नानकस्य तत्त्वं तत्त्वे संमिश्रितम्; मनसः हीरकं भगवतः हीरेण विदार्यते। ||२||२||