ईश्वरः स्वयमेव स्वस्य विनयशीलानाम् प्रार्थनाः श्रुतवान्।
सः मम रोगं दूरीकृतवान्, मां च कायाकल्पं कृतवान्; तस्य गौरवपूर्णा तेजः एतावत् महती अस्ति! ||१||
सः मां पापं क्षमितवान्, स्वशक्त्या च मध्यस्थः।
मनःकामफलैः धन्यः अभवम्; नानकं तस्य यज्ञः । ||२||१६||८०||
राग बिलावल, पंचम मेहल, चौ-पढ़ाय एवं धो-पढ़ाय, षष्ठ गृह:
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
अविश्वासं निन्दकं न शृणोमि प्रभो मनोहर ।
गीतधुनानि गायन्, निरर्थकं वचनं च जपन्। ||१||विराम||
अहं पवित्रसन्तानाम् सेवां करोमि, सेवयामि, सेवयामि, सेवयामि; नित्यं नित्यं, अहम् एतत् करोमि।
प्राइमल भगवान् महान् दाता मम अभयदानेन आशीर्वादं दत्तवान्। पवित्रसङ्घे सम्मिलितः अहं भगवतः गौरवपूर्णं स्तुतिं गायामि। ||१||
अगम्यस्य अगाहस्य भगवतः स्तुतिभिः ओतप्रोता मम जिह्वा तस्य दर्शनस्य भगवतः दर्शनेन सिक्ताः चक्षुः मम।
करुणा मे भव मन्ददुःखनाशने तव पादकमलं हृदि निषेधये । ||२||
सर्वेषां अधः, सर्वेभ्यः अपि उपरि; एषा मया दृष्टा दर्शनम्।
मया नष्टः, नाशितः, मम अभिमानः नष्टः, यतः सच्चिदानन्दगुरुः मयि स्वमन्त्रं रोपितवान्। ||३||
अप्रमेयः अप्रमेयः अप्रमेयः दयालुः प्रभुः; सः तौलितुं न शक्नोति। सः स्वभक्तानां कान्तः अस्ति।
गुरुनानक-अभयारण्यं यः प्रविशति, सः अभय-शान्ति-दानैः धन्यः भवति। ||४||||१||८१||
बिलावल, पंचम मेहलः १.
हे प्रिय देव, त्वं मम प्राणश्वासस्य आश्रयः असि।
नमामि विनयेन श्रद्धया च त्वाम्; एतावत्वारं, अहं यज्ञः अस्मि। ||१||विराम||
उपविष्टः स्थितः सुप्तः जागृतः त्वां मनः चिन्तयति ।
सुखदुःखं च ते कथयामि मनसः स्थितिः । ||१||
त्वं मम आश्रयः आश्रयः, शक्तिः, बुद्धिः, धनं च; त्वं मम कुटुम्बम् असि।
यत्किमपि करोषि तत् साधु इति जानामि । तव चरणकमलं प्रेक्षमाणः नानकः शान्तः अस्ति। ||२||२||८२||
बिलावल, पंचम मेहलः १.
ईश्वरः सर्वेषां त्राता इति मया श्रुतम्।
सङ्गमत्तः पापसङ्गमे मर्त्यः तादृशं भगवन् मनसा विस्मृतवान्। ||१||विराम||
विषं सङ्गृहीत, दृढतया च गृहीतम्। परन्तु सः अम्ब्रोसियल अमृतं मनःतः बहिः निष्कासितवान्।
सः मैथुनकामक्रोधलोभनिन्दाभिः ओतप्रोतः भवति; सत्यं सन्तोषं च त्यक्तवान्। ||१||
उद्धृत्य मां कर्षय एतेभ्यः भगवन् गुरो | अहं तव अभयारण्यं प्रविष्टः अस्मि।
नानकः ईश्वरं प्रार्थयति- अहं दरिद्रः भिक्षुकः अस्मि; माम् पारं वहतु, साधसंगते, पवित्रसङ्घं। ||२||३||८३||
बिलावल, पंचम मेहलः १.
अहं सन्तानाम् ईश्वरस्य शिक्षां शृणोमि।
भगवतः प्रवचनं, तस्य स्तुतिकीर्तनं, आनन्दगीतानि च सम्यक् प्रतिध्वनन्ति, दिवारात्रौ। ||१||विराम||
ईश्वरः स्वस्य दयायाः कृते तान् स्वकीयाम् अकरोत्, स्वनामदानेन च आशीर्वादं दत्तवान्।
चतुर्विंशतिघण्टाः अहं ईश्वरस्य गौरवपूर्णस्तुतिं गायामि। मैथुनकामो क्रोधः च अस्य शरीरस्य निर्गतम् । ||१||