श्री गुरु ग्रन्थ साहिबः

पुटः - 820


ਭਗਤ ਜਨਾ ਕੀ ਬੇਨਤੀ ਸੁਣੀ ਪ੍ਰਭਿ ਆਪਿ ॥
भगत जना की बेनती सुणी प्रभि आपि ॥

ईश्वरः स्वयमेव स्वस्य विनयशीलानाम् प्रार्थनाः श्रुतवान्।

ਰੋਗ ਮਿਟਾਇ ਜੀਵਾਲਿਅਨੁ ਜਾ ਕਾ ਵਡ ਪਰਤਾਪੁ ॥੧॥
रोग मिटाइ जीवालिअनु जा का वड परतापु ॥१॥

सः मम रोगं दूरीकृतवान्, मां च कायाकल्पं कृतवान्; तस्य गौरवपूर्णा तेजः एतावत् महती अस्ति! ||१||

ਦੋਖ ਹਮਾਰੇ ਬਖਸਿਅਨੁ ਅਪਣੀ ਕਲ ਧਾਰੀ ॥
दोख हमारे बखसिअनु अपणी कल धारी ॥

सः मां पापं क्षमितवान्, स्वशक्त्या च मध्यस्थः।

ਮਨ ਬਾਂਛਤ ਫਲ ਦਿਤਿਅਨੁ ਨਾਨਕ ਬਲਿਹਾਰੀ ॥੨॥੧੬॥੮੦॥
मन बांछत फल दितिअनु नानक बलिहारी ॥२॥१६॥८०॥

मनःकामफलैः धन्यः अभवम्; नानकं तस्य यज्ञः । ||२||१६||८०||

ਰਾਗੁ ਬਿਲਾਵਲੁ ਮਹਲਾ ੫ ਚਉਪਦੇ ਦੁਪਦੇ ਘਰੁ ੬ ॥
रागु बिलावलु महला ५ चउपदे दुपदे घरु ६ ॥

राग बिलावल, पंचम मेहल, चौ-पढ़ाय एवं धो-पढ़ाय, षष्ठ गृह:

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਮੇਰੇ ਮੋਹਨ ਸ੍ਰਵਨੀ ਇਹ ਨ ਸੁਨਾਏ ॥
मेरे मोहन स्रवनी इह न सुनाए ॥

अविश्वासं निन्दकं न शृणोमि प्रभो मनोहर ।

ਸਾਕਤ ਗੀਤ ਨਾਦ ਧੁਨਿ ਗਾਵਤ ਬੋਲਤ ਬੋਲ ਅਜਾਏ ॥੧॥ ਰਹਾਉ ॥
साकत गीत नाद धुनि गावत बोलत बोल अजाए ॥१॥ रहाउ ॥

गीतधुनानि गायन्, निरर्थकं वचनं च जपन्। ||१||विराम||

ਸੇਵਤ ਸੇਵਿ ਸੇਵਿ ਸਾਧ ਸੇਵਉ ਸਦਾ ਕਰਉ ਕਿਰਤਾਏ ॥
सेवत सेवि सेवि साध सेवउ सदा करउ किरताए ॥

अहं पवित्रसन्तानाम् सेवां करोमि, सेवयामि, सेवयामि, सेवयामि; नित्यं नित्यं, अहम् एतत् करोमि।

ਅਭੈ ਦਾਨੁ ਪਾਵਉ ਪੁਰਖ ਦਾਤੇ ਮਿਲਿ ਸੰਗਤਿ ਹਰਿ ਗੁਣ ਗਾਏ ॥੧॥
अभै दानु पावउ पुरख दाते मिलि संगति हरि गुण गाए ॥१॥

प्राइमल भगवान् महान् दाता मम अभयदानेन आशीर्वादं दत्तवान्। पवित्रसङ्घे सम्मिलितः अहं भगवतः गौरवपूर्णं स्तुतिं गायामि। ||१||

ਰਸਨਾ ਅਗਹ ਅਗਹ ਗੁਨ ਰਾਤੀ ਨੈਨ ਦਰਸ ਰੰਗੁ ਲਾਏ ॥
रसना अगह अगह गुन राती नैन दरस रंगु लाए ॥

अगम्यस्य अगाहस्य भगवतः स्तुतिभिः ओतप्रोता मम जिह्वा तस्य दर्शनस्य भगवतः दर्शनेन सिक्ताः चक्षुः मम।

ਹੋਹੁ ਕ੍ਰਿਪਾਲ ਦੀਨ ਦੁਖ ਭੰਜਨ ਮੋਹਿ ਚਰਣ ਰਿਦੈ ਵਸਾਏ ॥੨॥
होहु क्रिपाल दीन दुख भंजन मोहि चरण रिदै वसाए ॥२॥

करुणा मे भव मन्ददुःखनाशने तव पादकमलं हृदि निषेधये । ||२||

ਸਭਹੂ ਤਲੈ ਤਲੈ ਸਭ ਊਪਰਿ ਏਹ ਦ੍ਰਿਸਟਿ ਦ੍ਰਿਸਟਾਏ ॥
सभहू तलै तलै सभ ऊपरि एह द्रिसटि द्रिसटाए ॥

सर्वेषां अधः, सर्वेभ्यः अपि उपरि; एषा मया दृष्टा दर्शनम्।

ਅਭਿਮਾਨੁ ਖੋਇ ਖੋਇ ਖੋਇ ਖੋਈ ਹਉ ਮੋ ਕਉ ਸਤਿਗੁਰ ਮੰਤ੍ਰੁ ਦ੍ਰਿੜਾਏ ॥੩॥
अभिमानु खोइ खोइ खोइ खोई हउ मो कउ सतिगुर मंत्रु द्रिड़ाए ॥३॥

मया नष्टः, नाशितः, मम अभिमानः नष्टः, यतः सच्चिदानन्दगुरुः मयि स्वमन्त्रं रोपितवान्। ||३||

ਅਤੁਲੁ ਅਤੁਲੁ ਅਤੁਲੁ ਨਹ ਤੁਲੀਐ ਭਗਤਿ ਵਛਲੁ ਕਿਰਪਾਏ ॥
अतुलु अतुलु अतुलु नह तुलीऐ भगति वछलु किरपाए ॥

अप्रमेयः अप्रमेयः अप्रमेयः दयालुः प्रभुः; सः तौलितुं न शक्नोति। सः स्वभक्तानां कान्तः अस्ति।

ਜੋ ਜੋ ਸਰਣਿ ਪਰਿਓ ਗੁਰ ਨਾਨਕ ਅਭੈ ਦਾਨੁ ਸੁਖ ਪਾਏ ॥੪॥੧॥੮੧॥
जो जो सरणि परिओ गुर नानक अभै दानु सुख पाए ॥४॥१॥८१॥

गुरुनानक-अभयारण्यं यः प्रविशति, सः अभय-शान्ति-दानैः धन्यः भवति। ||४||||१||८१||

ਬਿਲਾਵਲੁ ਮਹਲਾ ੫ ॥
बिलावलु महला ५ ॥

बिलावल, पंचम मेहलः १.

ਪ੍ਰਭ ਜੀ ਤੂ ਮੇਰੇ ਪ੍ਰਾਨ ਅਧਾਰੈ ॥
प्रभ जी तू मेरे प्रान अधारै ॥

हे प्रिय देव, त्वं मम प्राणश्वासस्य आश्रयः असि।

ਨਮਸਕਾਰ ਡੰਡਉਤਿ ਬੰਦਨਾ ਅਨਿਕ ਬਾਰ ਜਾਉ ਬਾਰੈ ॥੧॥ ਰਹਾਉ ॥
नमसकार डंडउति बंदना अनिक बार जाउ बारै ॥१॥ रहाउ ॥

नमामि विनयेन श्रद्धया च त्वाम्; एतावत्वारं, अहं यज्ञः अस्मि। ||१||विराम||

ਊਠਤ ਬੈਠਤ ਸੋਵਤ ਜਾਗਤ ਇਹੁ ਮਨੁ ਤੁਝਹਿ ਚਿਤਾਰੈ ॥
ऊठत बैठत सोवत जागत इहु मनु तुझहि चितारै ॥

उपविष्टः स्थितः सुप्तः जागृतः त्वां मनः चिन्तयति ।

ਸੂਖ ਦੂਖ ਇਸੁ ਮਨ ਕੀ ਬਿਰਥਾ ਤੁਝ ਹੀ ਆਗੈ ਸਾਰੈ ॥੧॥
सूख दूख इसु मन की बिरथा तुझ ही आगै सारै ॥१॥

सुखदुःखं च ते कथयामि मनसः स्थितिः । ||१||

ਤੂ ਮੇਰੀ ਓਟ ਬਲ ਬੁਧਿ ਧਨੁ ਤੁਮ ਹੀ ਤੁਮਹਿ ਮੇਰੈ ਪਰਵਾਰੈ ॥
तू मेरी ओट बल बुधि धनु तुम ही तुमहि मेरै परवारै ॥

त्वं मम आश्रयः आश्रयः, शक्तिः, बुद्धिः, धनं च; त्वं मम कुटुम्बम् असि।

ਜੋ ਤੁਮ ਕਰਹੁ ਸੋਈ ਭਲ ਹਮਰੈ ਪੇਖਿ ਨਾਨਕ ਸੁਖ ਚਰਨਾਰੈ ॥੨॥੨॥੮੨॥
जो तुम करहु सोई भल हमरै पेखि नानक सुख चरनारै ॥२॥२॥८२॥

यत्किमपि करोषि तत् साधु इति जानामि । तव चरणकमलं प्रेक्षमाणः नानकः शान्तः अस्ति। ||२||२||८२||

ਬਿਲਾਵਲੁ ਮਹਲਾ ੫ ॥
बिलावलु महला ५ ॥

बिलावल, पंचम मेहलः १.

ਸੁਨੀਅਤ ਪ੍ਰਭ ਤਉ ਸਗਲ ਉਧਾਰਨ ॥
सुनीअत प्रभ तउ सगल उधारन ॥

ईश्वरः सर्वेषां त्राता इति मया श्रुतम्।

ਮੋਹ ਮਗਨ ਪਤਿਤ ਸੰਗਿ ਪ੍ਰਾਨੀ ਐਸੇ ਮਨਹਿ ਬਿਸਾਰਨ ॥੧॥ ਰਹਾਉ ॥
मोह मगन पतित संगि प्रानी ऐसे मनहि बिसारन ॥१॥ रहाउ ॥

सङ्गमत्तः पापसङ्गमे मर्त्यः तादृशं भगवन् मनसा विस्मृतवान्। ||१||विराम||

ਸੰਚਿ ਬਿਖਿਆ ਲੇ ਗ੍ਰਾਹਜੁ ਕੀਨੀ ਅੰਮ੍ਰਿਤੁ ਮਨ ਤੇ ਡਾਰਨ ॥
संचि बिखिआ ले ग्राहजु कीनी अंम्रितु मन ते डारन ॥

विषं सङ्गृहीत, दृढतया च गृहीतम्। परन्तु सः अम्ब्रोसियल अमृतं मनःतः बहिः निष्कासितवान्।

ਕਾਮ ਕ੍ਰੋਧ ਲੋਭ ਰਤੁ ਨਿੰਦਾ ਸਤੁ ਸੰਤੋਖੁ ਬਿਦਾਰਨ ॥੧॥
काम क्रोध लोभ रतु निंदा सतु संतोखु बिदारन ॥१॥

सः मैथुनकामक्रोधलोभनिन्दाभिः ओतप्रोतः भवति; सत्यं सन्तोषं च त्यक्तवान्। ||१||

ਇਨ ਤੇ ਕਾਢਿ ਲੇਹੁ ਮੇਰੇ ਸੁਆਮੀ ਹਾਰਿ ਪਰੇ ਤੁਮੑ ਸਾਰਨ ॥
इन ते काढि लेहु मेरे सुआमी हारि परे तुम सारन ॥

उद्धृत्य मां कर्षय एतेभ्यः भगवन् गुरो | अहं तव अभयारण्यं प्रविष्टः अस्मि।

ਨਾਨਕ ਕੀ ਬੇਨੰਤੀ ਪ੍ਰਭ ਪਹਿ ਸਾਧਸੰਗਿ ਰੰਕ ਤਾਰਨ ॥੨॥੩॥੮੩॥
नानक की बेनंती प्रभ पहि साधसंगि रंक तारन ॥२॥३॥८३॥

नानकः ईश्वरं प्रार्थयति- अहं दरिद्रः भिक्षुकः अस्मि; माम् पारं वहतु, साधसंगते, पवित्रसङ्घं। ||२||३||८३||

ਬਿਲਾਵਲੁ ਮਹਲਾ ੫ ॥
बिलावलु महला ५ ॥

बिलावल, पंचम मेहलः १.

ਸੰਤਨ ਕੈ ਸੁਨੀਅਤ ਪ੍ਰਭ ਕੀ ਬਾਤ ॥
संतन कै सुनीअत प्रभ की बात ॥

अहं सन्तानाम् ईश्वरस्य शिक्षां शृणोमि।

ਕਥਾ ਕੀਰਤਨੁ ਆਨੰਦ ਮੰਗਲ ਧੁਨਿ ਪੂਰਿ ਰਹੀ ਦਿਨਸੁ ਅਰੁ ਰਾਤਿ ॥੧॥ ਰਹਾਉ ॥
कथा कीरतनु आनंद मंगल धुनि पूरि रही दिनसु अरु राति ॥१॥ रहाउ ॥

भगवतः प्रवचनं, तस्य स्तुतिकीर्तनं, आनन्दगीतानि च सम्यक् प्रतिध्वनन्ति, दिवारात्रौ। ||१||विराम||

ਕਰਿ ਕਿਰਪਾ ਅਪਨੇ ਪ੍ਰਭਿ ਕੀਨੇ ਨਾਮ ਅਪੁਨੇ ਕੀ ਕੀਨੀ ਦਾਤਿ ॥
करि किरपा अपने प्रभि कीने नाम अपुने की कीनी दाति ॥

ईश्वरः स्वस्य दयायाः कृते तान् स्वकीयाम् अकरोत्, स्वनामदानेन च आशीर्वादं दत्तवान्।

ਆਠ ਪਹਰ ਗੁਨ ਗਾਵਤ ਪ੍ਰਭ ਕੇ ਕਾਮ ਕ੍ਰੋਧ ਇਸੁ ਤਨ ਤੇ ਜਾਤ ॥੧॥
आठ पहर गुन गावत प्रभ के काम क्रोध इसु तन ते जात ॥१॥

चतुर्विंशतिघण्टाः अहं ईश्वरस्य गौरवपूर्णस्तुतिं गायामि। मैथुनकामो क्रोधः च अस्य शरीरस्य निर्गतम् । ||१||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430