श्री गुरु ग्रन्थ साहिबः

पुटः - 890


ਤ੍ਰਿਤੀਅ ਬਿਵਸਥਾ ਸਿੰਚੇ ਮਾਇ ॥
त्रितीअ बिवसथा सिंचे माइ ॥

जीवनस्य तृतीये चरणे सः मायाधनं सङ्गृह्णाति ।

ਬਿਰਧਿ ਭਇਆ ਛੋਡਿ ਚਲਿਓ ਪਛੁਤਾਇ ॥੨॥
बिरधि भइआ छोडि चलिओ पछुताइ ॥२॥

यदा च सः वृद्धः भवति तदा एतत् सर्वं त्यक्तव्यम्; सः पश्चात्तापं कृत्वा पश्चात्तापं कृत्वा गच्छति। ||२||

ਚਿਰੰਕਾਲ ਪਾਈ ਦ੍ਰੁਲਭ ਦੇਹ ॥
चिरंकाल पाई द्रुलभ देह ॥

सुदीर्घकालानन्तरम् इदं बहुमूल्यं मानवशरीरं प्राप्नोति, एतावत् दुर्गमम् ।

ਨਾਮ ਬਿਹੂਣੀ ਹੋਈ ਖੇਹ ॥
नाम बिहूणी होई खेह ॥

नाम विना भगवतः नाम विना रजः परिणमति।

ਪਸੂ ਪਰੇਤ ਮੁਗਧ ਤੇ ਬੁਰੀ ॥
पसू परेत मुगध ते बुरी ॥

पशुदैत्यमूर्खात् अपि दुष्टतरम् ।

ਤਿਸਹਿ ਨ ਬੂਝੈ ਜਿਨਿ ਏਹ ਸਿਰੀ ॥੩॥
तिसहि न बूझै जिनि एह सिरी ॥३॥

इति यः न अवगच्छति यत् कः सृष्टवान्। ||३||

ਸੁਣਿ ਕਰਤਾਰ ਗੋਵਿੰਦ ਗੋਪਾਲ ॥
सुणि करतार गोविंद गोपाल ॥

शृणु प्रजापति भगवन् जगदीश्वर जगेश्वर ।

ਦੀਨ ਦਇਆਲ ਸਦਾ ਕਿਰਪਾਲ ॥
दीन दइआल सदा किरपाल ॥

नम्रेषु दयालुः सदा दयालुः

ਤੁਮਹਿ ਛਡਾਵਹੁ ਛੁਟਕਹਿ ਬੰਧ ॥
तुमहि छडावहु छुटकहि बंध ॥

यदि त्वं मनुष्यस्य मुक्तिं करोषि तर्हि तस्य बन्धनानि भग्नाः भवन्ति।

ਬਖਸਿ ਮਿਲਾਵਹੁ ਨਾਨਕ ਜਗ ਅੰਧ ॥੪॥੧੨॥੨੩॥
बखसि मिलावहु नानक जग अंध ॥४॥१२॥२३॥

हे नानक जगतः जनाः अन्धाः; क्षमस्व भगवन् स्वेन सह संयोजय च । ||४||१२||२३||

ਰਾਮਕਲੀ ਮਹਲਾ ੫ ॥
रामकली महला ५ ॥

रामकली, पंचम मेहलः १.

ਕਰਿ ਸੰਜੋਗੁ ਬਨਾਈ ਕਾਛਿ ॥
करि संजोगु बनाई काछि ॥

तत्त्वान् संयोजयित्वा शरीरस्य वस्त्रं कल्प्यते ।

ਤਿਸੁ ਸੰਗਿ ਰਹਿਓ ਇਆਨਾ ਰਾਚਿ ॥
तिसु संगि रहिओ इआना राचि ॥

अज्ञानी मूर्खः तस्मिन् निमग्नः भवति।

ਪ੍ਰਤਿਪਾਰੈ ਨਿਤ ਸਾਰਿ ਸਮਾਰੈ ॥
प्रतिपारै नित सारि समारै ॥

सः तत् पोषयति, नित्यं च तस्य पालनं करोति।

ਅੰਤ ਕੀ ਬਾਰ ਊਠਿ ਸਿਧਾਰੈ ॥੧॥
अंत की बार ऊठि सिधारै ॥१॥

परन्तु अन्तिमे एव क्षणे सः उत्थाय गन्तव्यः च। ||१||

ਨਾਮ ਬਿਨਾ ਸਭੁ ਝੂਠੁ ਪਰਾਨੀ ॥
नाम बिना सभु झूठु परानी ॥

नाम विना भगवतः नाम सर्वं मिथ्या मर्त्य |

ਗੋਵਿਦ ਭਜਨ ਬਿਨੁ ਅਵਰ ਸੰਗਿ ਰਾਤੇ ਤੇ ਸਭਿ ਮਾਇਆ ਮੂਠੁ ਪਰਾਨੀ ॥੧॥ ਰਹਾਉ ॥
गोविद भजन बिनु अवर संगि राते ते सभि माइआ मूठु परानी ॥१॥ रहाउ ॥

ये विश्वेश्वरं न स्पन्दन्ति ध्यायन्ति च, अपितु अन्यैः ओतप्रोताः, - ते सर्वे मर्त्याः माया लुण्ठिताः भवन्ति। ||१||विराम||

ਤੀਰਥ ਨਾਇ ਨ ਉਤਰਸਿ ਮੈਲੁ ॥
तीरथ नाइ न उतरसि मैलु ॥

तीर्थतीर्थेषु स्नात्वा मलं न प्रक्षाल्यते।

ਕਰਮ ਧਰਮ ਸਭਿ ਹਉਮੈ ਫੈਲੁ ॥
करम धरम सभि हउमै फैलु ॥

धार्मिकसंस्काराः सर्वे केवलं अहङ्कारप्रदर्शनानि एव सन्ति।

ਲੋਕ ਪਚਾਰੈ ਗਤਿ ਨਹੀ ਹੋਇ ॥
लोक पचारै गति नही होइ ॥

जनानां प्रीतिप्रसादनेन न कश्चित् त्रायते ।

ਨਾਮ ਬਿਹੂਣੇ ਚਲਸਹਿ ਰੋਇ ॥੨॥
नाम बिहूणे चलसहि रोइ ॥२॥

नाम विना ते रुदन्तः प्रस्थास्यन्ति। ||२||

ਬਿਨੁ ਹਰਿ ਨਾਮ ਨ ਟੂਟਸਿ ਪਟਲ ॥
बिनु हरि नाम न टूटसि पटल ॥

भगवन्नामं विना पटलं न विदीर्णं भवति।

ਸੋਧੇ ਸਾਸਤ੍ਰ ਸਿਮ੍ਰਿਤਿ ਸਗਲ ॥
सोधे सासत्र सिम्रिति सगल ॥

मया शास्त्राणि सिमृतानि च सर्वाणि अधीतानि।

ਸੋ ਨਾਮੁ ਜਪੈ ਜਿਸੁ ਆਪਿ ਜਪਾਏ ॥
सो नामु जपै जिसु आपि जपाए ॥

स एव नाम जपति यं भगवान् स्वयम् जपं प्रेरयति ।

ਸਗਲ ਫਲਾ ਸੇ ਸੂਖਿ ਸਮਾਏ ॥੩॥
सगल फला से सूखि समाए ॥३॥

सर्वफलं फलं च लभते, शान्तिं च लयं करोति। ||३||

ਰਾਖਨਹਾਰੇ ਰਾਖਹੁ ਆਪਿ ॥
राखनहारे राखहु आपि ॥

हे त्राता प्रभु, त्राहि मां !

ਸਗਲ ਸੁਖਾ ਪ੍ਰਭ ਤੁਮਰੈ ਹਾਥਿ ॥
सगल सुखा प्रभ तुमरै हाथि ॥

सर्वा शान्तिः आरामः च तव हस्ते अस्ति देव।

ਜਿਤੁ ਲਾਵਹਿ ਤਿਤੁ ਲਾਗਹ ਸੁਆਮੀ ॥
जितु लावहि तितु लागह सुआमी ॥

यद्यस्मिं मां सङ्गच्छसि, तस्मिन् सक्तोऽस्मि भगवन् स्वामिन्।

ਨਾਨਕ ਸਾਹਿਬੁ ਅੰਤਰਜਾਮੀ ॥੪॥੧੩॥੨੪॥
नानक साहिबु अंतरजामी ॥४॥१३॥२४॥

हे नानक भगवान् अन्तःज्ञः हृदयानां अन्वेषकः। ||४||१३||२४||

ਰਾਮਕਲੀ ਮਹਲਾ ੫ ॥
रामकली महला ५ ॥

रामकली, पंचम मेहलः १.

ਜੋ ਕਿਛੁ ਕਰੈ ਸੋਈ ਸੁਖੁ ਜਾਨਾ ॥
जो किछु करै सोई सुखु जाना ॥

यत्किमपि करोति तत् मां सुखयति।

ਮਨੁ ਅਸਮਝੁ ਸਾਧਸੰਗਿ ਪਤੀਆਨਾ ॥
मनु असमझु साधसंगि पतीआना ॥

अज्ञानी मनः चोद्यते, साधसंगते, पवित्रस्य सङ्गतिः।

ਡੋਲਨ ਤੇ ਚੂਕਾ ਠਹਰਾਇਆ ॥
डोलन ते चूका ठहराइआ ॥

अधुना, सर्वथा न भ्रमति; स्थिरं स्थिरं च जातम्।

ਸਤਿ ਮਾਹਿ ਲੇ ਸਤਿ ਸਮਾਇਆ ॥੧॥
सति माहि ले सति समाइआ ॥१॥

सत्यं प्राप्य सत्येश्वरे प्रलीयते। ||१||

ਦੂਖੁ ਗਇਆ ਸਭੁ ਰੋਗੁ ਗਇਆ ॥
दूखु गइआ सभु रोगु गइआ ॥

वेदना गता, सर्वव्याधिः च गता।

ਪ੍ਰਭ ਕੀ ਆਗਿਆ ਮਨ ਮਹਿ ਮਾਨੀ ਮਹਾ ਪੁਰਖ ਕਾ ਸੰਗੁ ਭਇਆ ॥੧॥ ਰਹਾਉ ॥
प्रभ की आगिआ मन महि मानी महा पुरख का संगु भइआ ॥१॥ रहाउ ॥

मया ईश्वरस्य इच्छा मनसि स्वीकृता, महापुरुषेण गुरुणा सह सङ्गतिः। ||१||विराम||

ਸਗਲ ਪਵਿਤ੍ਰ ਸਰਬ ਨਿਰਮਲਾ ॥
सगल पवित्र सरब निरमला ॥

सर्वं शुद्धम् अस्ति; सर्वं निर्मलम् अस्ति।

ਜੋ ਵਰਤਾਏ ਸੋਈ ਭਲਾ ॥
जो वरताए सोई भला ॥

यद् विद्यते तत् साधु ।

ਜਹ ਰਾਖੈ ਸੋਈ ਮੁਕਤਿ ਥਾਨੁ ॥
जह राखै सोई मुकति थानु ॥

यत्र मां रक्षति तत्रैव मुक्तिस्थानं मम ।

ਜੋ ਜਪਾਏ ਸੋਈ ਨਾਮੁ ॥੨॥
जो जपाए सोई नामु ॥२॥

यद् मां जपं करोति, तस्य नाम एव। ||२||

ਅਠਸਠਿ ਤੀਰਥ ਜਹ ਸਾਧ ਪਗ ਧਰਹਿ ॥
अठसठि तीरथ जह साध पग धरहि ॥

अष्टषष्टिः तीर्थानि तीर्थानि यत्र तीर्थाः पदानि स्थापयन्ति ।

ਤਹ ਬੈਕੁੰਠੁ ਜਹ ਨਾਮੁ ਉਚਰਹਿ ॥
तह बैकुंठु जह नामु उचरहि ॥

स च स्वर्गः यत्र नाम जप्यते।

ਸਰਬ ਅਨੰਦ ਜਬ ਦਰਸਨੁ ਪਾਈਐ ॥
सरब अनंद जब दरसनु पाईऐ ॥

सर्वे आनन्दः आगच्छति, यदा भगवतः दर्शनस्य भगवतः दर्शनं प्राप्नोति।

ਰਾਮ ਗੁਣਾ ਨਿਤ ਨਿਤ ਹਰਿ ਗਾਈਐ ॥੩॥
राम गुणा नित नित हरि गाईऐ ॥३॥

अहं निरन्तरं, निरन्तरं, भगवतः गौरवपूर्णं स्तुतिं गायामि। ||३||

ਆਪੇ ਘਟਿ ਘਟਿ ਰਹਿਆ ਬਿਆਪਿ ॥
आपे घटि घटि रहिआ बिआपि ॥

स्वयं भगवान् एकैकं हृदये व्याप्तः अस्ति।

ਦਇਆਲ ਪੁਰਖ ਪਰਗਟ ਪਰਤਾਪ ॥
दइआल पुरख परगट परताप ॥

करुणेश्वरस्य महिमा तेजस्वी प्रकटिता च।

ਕਪਟ ਖੁਲਾਨੇ ਭ੍ਰਮ ਨਾਠੇ ਦੂਰੇ ॥
कपट खुलाने भ्रम नाठे दूरे ॥

शटराः उद्घाटिताः, संशयाः च पलायिताः।

ਨਾਨਕ ਕਉ ਗੁਰ ਭੇਟੇ ਪੂਰੇ ॥੪॥੧੪॥੨੫॥
नानक कउ गुर भेटे पूरे ॥४॥१४॥२५॥

नानकः सिद्धगुरुणा सह मिलितवान् अस्ति। ||४||१४||२५||

ਰਾਮਕਲੀ ਮਹਲਾ ੫ ॥
रामकली महला ५ ॥

रामकली, पंचम मेहलः १.

ਕੋਟਿ ਜਾਪ ਤਾਪ ਬਿਸ੍ਰਾਮ ॥
कोटि जाप ताप बिस्राम ॥

कोटिकोटिध्यानानि तपः च तस्मिन् तिष्ठन्ति, ।

ਰਿਧਿ ਬੁਧਿ ਸਿਧਿ ਸੁਰ ਗਿਆਨ ॥
रिधि बुधि सिधि सुर गिआन ॥

धनेन, प्रज्ञायाः, चमत्कारिकानां आध्यात्मिकशक्तीनां, स्वर्गदूतानां आध्यात्मिकदृष्टिकोणानां च सह।

ਅਨਿਕ ਰੂਪ ਰੰਗ ਭੋਗ ਰਸੈ ॥
अनिक रूप रंग भोग रसै ॥

सः विविधान् शो रूपान्, भोगान्, स्वादिष्टान् च भुङ्क्ते;

ਗੁਰਮੁਖਿ ਨਾਮੁ ਨਿਮਖ ਰਿਦੈ ਵਸੈ ॥੧॥
गुरमुखि नामु निमख रिदै वसै ॥१॥

नाम, भगवतः नाम, गुरमुखस्य हृदयस्य अन्तः निवसति। ||१||

ਹਰਿ ਕੇ ਨਾਮ ਕੀ ਵਡਿਆਈ ॥
हरि के नाम की वडिआई ॥

तादृशं भगवतः नामस्य महिमामहात्म्यं।

ਕੀਮਤਿ ਕਹਣੁ ਨ ਜਾਈ ॥੧॥ ਰਹਾਉ ॥
कीमति कहणु न जाई ॥१॥ रहाउ ॥

तस्य मूल्यं वर्णयितुं न शक्यते। ||१||विराम||

ਸੂਰਬੀਰ ਧੀਰਜ ਮਤਿ ਪੂਰਾ ॥
सूरबीर धीरज मति पूरा ॥

स एव शूरः धैर्यवान् सम्यक् बुद्धिमान् च;


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430