जीवनस्य तृतीये चरणे सः मायाधनं सङ्गृह्णाति ।
यदा च सः वृद्धः भवति तदा एतत् सर्वं त्यक्तव्यम्; सः पश्चात्तापं कृत्वा पश्चात्तापं कृत्वा गच्छति। ||२||
सुदीर्घकालानन्तरम् इदं बहुमूल्यं मानवशरीरं प्राप्नोति, एतावत् दुर्गमम् ।
नाम विना भगवतः नाम विना रजः परिणमति।
पशुदैत्यमूर्खात् अपि दुष्टतरम् ।
इति यः न अवगच्छति यत् कः सृष्टवान्। ||३||
शृणु प्रजापति भगवन् जगदीश्वर जगेश्वर ।
नम्रेषु दयालुः सदा दयालुः
यदि त्वं मनुष्यस्य मुक्तिं करोषि तर्हि तस्य बन्धनानि भग्नाः भवन्ति।
हे नानक जगतः जनाः अन्धाः; क्षमस्व भगवन् स्वेन सह संयोजय च । ||४||१२||२३||
रामकली, पंचम मेहलः १.
तत्त्वान् संयोजयित्वा शरीरस्य वस्त्रं कल्प्यते ।
अज्ञानी मूर्खः तस्मिन् निमग्नः भवति।
सः तत् पोषयति, नित्यं च तस्य पालनं करोति।
परन्तु अन्तिमे एव क्षणे सः उत्थाय गन्तव्यः च। ||१||
नाम विना भगवतः नाम सर्वं मिथ्या मर्त्य |
ये विश्वेश्वरं न स्पन्दन्ति ध्यायन्ति च, अपितु अन्यैः ओतप्रोताः, - ते सर्वे मर्त्याः माया लुण्ठिताः भवन्ति। ||१||विराम||
तीर्थतीर्थेषु स्नात्वा मलं न प्रक्षाल्यते।
धार्मिकसंस्काराः सर्वे केवलं अहङ्कारप्रदर्शनानि एव सन्ति।
जनानां प्रीतिप्रसादनेन न कश्चित् त्रायते ।
नाम विना ते रुदन्तः प्रस्थास्यन्ति। ||२||
भगवन्नामं विना पटलं न विदीर्णं भवति।
मया शास्त्राणि सिमृतानि च सर्वाणि अधीतानि।
स एव नाम जपति यं भगवान् स्वयम् जपं प्रेरयति ।
सर्वफलं फलं च लभते, शान्तिं च लयं करोति। ||३||
हे त्राता प्रभु, त्राहि मां !
सर्वा शान्तिः आरामः च तव हस्ते अस्ति देव।
यद्यस्मिं मां सङ्गच्छसि, तस्मिन् सक्तोऽस्मि भगवन् स्वामिन्।
हे नानक भगवान् अन्तःज्ञः हृदयानां अन्वेषकः। ||४||१३||२४||
रामकली, पंचम मेहलः १.
यत्किमपि करोति तत् मां सुखयति।
अज्ञानी मनः चोद्यते, साधसंगते, पवित्रस्य सङ्गतिः।
अधुना, सर्वथा न भ्रमति; स्थिरं स्थिरं च जातम्।
सत्यं प्राप्य सत्येश्वरे प्रलीयते। ||१||
वेदना गता, सर्वव्याधिः च गता।
मया ईश्वरस्य इच्छा मनसि स्वीकृता, महापुरुषेण गुरुणा सह सङ्गतिः। ||१||विराम||
सर्वं शुद्धम् अस्ति; सर्वं निर्मलम् अस्ति।
यद् विद्यते तत् साधु ।
यत्र मां रक्षति तत्रैव मुक्तिस्थानं मम ।
यद् मां जपं करोति, तस्य नाम एव। ||२||
अष्टषष्टिः तीर्थानि तीर्थानि यत्र तीर्थाः पदानि स्थापयन्ति ।
स च स्वर्गः यत्र नाम जप्यते।
सर्वे आनन्दः आगच्छति, यदा भगवतः दर्शनस्य भगवतः दर्शनं प्राप्नोति।
अहं निरन्तरं, निरन्तरं, भगवतः गौरवपूर्णं स्तुतिं गायामि। ||३||
स्वयं भगवान् एकैकं हृदये व्याप्तः अस्ति।
करुणेश्वरस्य महिमा तेजस्वी प्रकटिता च।
शटराः उद्घाटिताः, संशयाः च पलायिताः।
नानकः सिद्धगुरुणा सह मिलितवान् अस्ति। ||४||१४||२५||
रामकली, पंचम मेहलः १.
कोटिकोटिध्यानानि तपः च तस्मिन् तिष्ठन्ति, ।
धनेन, प्रज्ञायाः, चमत्कारिकानां आध्यात्मिकशक्तीनां, स्वर्गदूतानां आध्यात्मिकदृष्टिकोणानां च सह।
सः विविधान् शो रूपान्, भोगान्, स्वादिष्टान् च भुङ्क्ते;
नाम, भगवतः नाम, गुरमुखस्य हृदयस्य अन्तः निवसति। ||१||
तादृशं भगवतः नामस्य महिमामहात्म्यं।
तस्य मूल्यं वर्णयितुं न शक्यते। ||१||विराम||
स एव शूरः धैर्यवान् सम्यक् बुद्धिमान् च;