श्री गुरु ग्रन्थ साहिबः

पुटः - 1215


ਸਾਰਗ ਮਹਲਾ ੫ ॥
सारग महला ५ ॥

सारङ्ग, पञ्चम मेहलः १.

ਅੰਮ੍ਰਿਤ ਨਾਮੁ ਮਨਹਿ ਆਧਾਰੋ ॥
अंम्रित नामु मनहि आधारो ॥

नामस्य अम्ब्रोसियलामृतं भगवतः नाम, मनसः आश्रयः अस्ति।

ਜਿਨ ਦੀਆ ਤਿਸ ਕੈ ਕੁਰਬਾਨੈ ਗੁਰ ਪੂਰੇ ਨਮਸਕਾਰੋ ॥੧॥ ਰਹਾਉ ॥
जिन दीआ तिस कै कुरबानै गुर पूरे नमसकारो ॥१॥ रहाउ ॥

यस्मै दत्तवान् तस्मै यज्ञोऽस्मि; सिद्धगुरुं विनयेन नमामि। ||१||विराम||

ਬੂਝੀ ਤ੍ਰਿਸਨਾ ਸਹਜਿ ਸੁਹੇਲਾ ਕਾਮੁ ਕ੍ਰੋਧੁ ਬਿਖੁ ਜਾਰੋ ॥
बूझी त्रिसना सहजि सुहेला कामु क्रोधु बिखु जारो ॥

मम तृष्णा शमिता, अहं च सहजतया अलङ्कृतः अस्मि । मैथुनकामक्रोधविषाणि दग्धानि च ।

ਆਇ ਨ ਜਾਇ ਬਸੈ ਇਹ ਠਾਹਰ ਜਹ ਆਸਨੁ ਨਿਰੰਕਾਰੋ ॥੧॥
आइ न जाइ बसै इह ठाहर जह आसनु निरंकारो ॥१॥

इदं मनः न आगच्छति गच्छति च; तस्मिन् स्थाने तिष्ठति यत्र निराकारः प्रभुः उपविशति। ||१||

ਏਕੈ ਪਰਗਟੁ ਏਕੈ ਗੁਪਤਾ ਏਕੈ ਧੁੰਧੂਕਾਰੋ ॥
एकै परगटु एकै गुपता एकै धुंधूकारो ॥

एकः प्रभुः प्रकटः दीप्तिमतः च अस्ति; एकः प्रभुः गुप्तः रहस्यमयः च अस्ति। एकः प्रभुः अगाधः अन्धकारः अस्ति।

ਆਦਿ ਮਧਿ ਅੰਤਿ ਪ੍ਰਭੁ ਸੋਈ ਕਹੁ ਨਾਨਕ ਸਾਚੁ ਬੀਚਾਰੋ ॥੨॥੩੧॥੫੪॥
आदि मधि अंति प्रभु सोई कहु नानक साचु बीचारो ॥२॥३१॥५४॥

आदौ समस्तं मध्यं यावत् अन्त्यपर्यन्तं ईश्वरः अस्ति। वदति नानकः सत्यं चिन्तयतु। ||२||३१||५४||

ਸਾਰਗ ਮਹਲਾ ੫ ॥
सारग महला ५ ॥

सारङ्ग, पञ्चम मेहलः १.

ਬਿਨੁ ਪ੍ਰਭ ਰਹਨੁ ਨ ਜਾਇ ਘਰੀ ॥
बिनु प्रभ रहनु न जाइ घरी ॥

ईश्वरं विना अहं जीवितुं न शक्नोमि, क्षणमपि।

ਸਰਬ ਸੂਖ ਤਾਹੂ ਕੈ ਪੂਰਨ ਜਾ ਕੈ ਸੁਖੁ ਹੈ ਹਰੀ ॥੧॥ ਰਹਾਉ ॥
सरब सूख ताहू कै पूरन जा कै सुखु है हरी ॥१॥ रहाउ ॥

भगवति आनन्दं लभते सर्वथा शान्तिं सिद्धिं च लभते। ||१||विराम||

ਮੰਗਲ ਰੂਪ ਪ੍ਰਾਨ ਜੀਵਨ ਧਨ ਸਿਮਰਤ ਅਨਦ ਘਨਾ ॥
मंगल रूप प्रान जीवन धन सिमरत अनद घना ॥

ईश्वरः आनन्दस्य मूर्तरूपः, जीवनस्य धनस्य च श्वासः अस्ति; ध्याने तं स्मरन् अहं निरपेक्षानन्देन धन्यः अस्मि।

ਵਡ ਸਮਰਥੁ ਸਦਾ ਸਦ ਸੰਗੇ ਗੁਨ ਰਸਨਾ ਕਵਨ ਭਨਾ ॥੧॥
वड समरथु सदा सद संगे गुन रसना कवन भना ॥१॥

सः सर्वथा सर्वशक्तिमान्, मया सह नित्यं नित्यं; का जिह्वा तस्य गौरवपूर्णं स्तुतिं वक्तुं शक्नोति? ||१||

ਥਾਨ ਪਵਿਤ੍ਰਾ ਮਾਨ ਪਵਿਤ੍ਰਾ ਪਵਿਤ੍ਰ ਸੁਨਨ ਕਹਨਹਾਰੇ ॥
थान पवित्रा मान पवित्रा पवित्र सुनन कहनहारे ॥

तस्य स्थानं पवित्रं, तस्य महिमा च पवित्रम्; पवित्राः ये तस्य शृण्वन्ति वदन्ति च।

ਕਹੁ ਨਾਨਕ ਤੇ ਭਵਨ ਪਵਿਤ੍ਰਾ ਜਾ ਮਹਿ ਸੰਤ ਤੁਮੑਾਰੇ ॥੨॥੩੨॥੫੫॥
कहु नानक ते भवन पवित्रा जा महि संत तुमारे ॥२॥३२॥५५॥

कथयति नानकः, सा निवासः पवित्रः, यस्मिन् तव सन्ताः निवसन्ति। ||२||३२||५५||

ਸਾਰਗ ਮਹਲਾ ੫ ॥
सारग महला ५ ॥

सारङ्ग, पञ्चम मेहलः १.

ਰਸਨਾ ਜਪਤੀ ਤੂਹੀ ਤੂਹੀ ॥
रसना जपती तूही तूही ॥

मम जिह्वा तव नाम तव नाम जपति।

ਮਾਤ ਗਰਭ ਤੁਮ ਹੀ ਪ੍ਰਤਿਪਾਲਕ ਮ੍ਰਿਤ ਮੰਡਲ ਇਕ ਤੁਹੀ ॥੧॥ ਰਹਾਉ ॥
मात गरभ तुम ही प्रतिपालक म्रित मंडल इक तुही ॥१॥ रहाउ ॥

मातृगर्भे त्वया मां पोषयसि मर्त्यलोके त्वमेव मम साहाय्यम् । ||१||विराम||

ਤੁਮਹਿ ਪਿਤਾ ਤੁਮ ਹੀ ਫੁਨਿ ਮਾਤਾ ਤੁਮਹਿ ਮੀਤ ਹਿਤ ਭ੍ਰਾਤਾ ॥
तुमहि पिता तुम ही फुनि माता तुमहि मीत हित भ्राता ॥

त्वं मम पिता, त्वं च मम माता; त्वं मम प्रेम्णः मित्रः भ्राता च असि।

ਤੁਮ ਪਰਵਾਰ ਤੁਮਹਿ ਆਧਾਰਾ ਤੁਮਹਿ ਜੀਅ ਪ੍ਰਾਨਦਾਤਾ ॥੧॥
तुम परवार तुमहि आधारा तुमहि जीअ प्रानदाता ॥१॥

त्वं मम कुटुम्बं, त्वं च मम समर्थनम्। त्वं प्राणप्रश्वासस्य दाता असि। ||१||

ਤੁਮਹਿ ਖਜੀਨਾ ਤੁਮਹਿ ਜਰੀਨਾ ਤੁਮ ਹੀ ਮਾਣਿਕ ਲਾਲਾ ॥
तुमहि खजीना तुमहि जरीना तुम ही माणिक लाला ॥

त्वं मम निधिः, त्वं च मम धनम् । त्वं मम रत्नानि रत्नानि च।

ਤੁਮਹਿ ਪਾਰਜਾਤ ਗੁਰ ਤੇ ਪਾਏ ਤਉ ਨਾਨਕ ਭਏ ਨਿਹਾਲਾ ॥੨॥੩੩॥੫੬॥
तुमहि पारजात गुर ते पाए तउ नानक भए निहाला ॥२॥३३॥५६॥

त्वं इच्छापूरकः एलिसियन् वृक्षः असि। नानकः त्वां गुरुद्वारा लब्धः, अधुना सः मुग्धः अस्ति। ||२||३३||५६||

ਸਾਰਗ ਮਹਲਾ ੫ ॥
सारग महला ५ ॥

सारङ्ग, पञ्चम मेहलः १.

ਜਾਹੂ ਕਾਹੂ ਅਪੁਨੋ ਹੀ ਚਿਤਿ ਆਵੈ ॥
जाहू काहू अपुनो ही चिति आवै ॥

यत्र यत्र गच्छति तत्र तस्य चैतन्यं स्वं प्रति गच्छति।

ਜੋ ਕਾਹੂ ਕੋ ਚੇਰੋ ਹੋਵਤ ਠਾਕੁਰ ਹੀ ਪਹਿ ਜਾਵੈ ॥੧॥ ਰਹਾਉ ॥
जो काहू को चेरो होवत ठाकुर ही पहि जावै ॥१॥ रहाउ ॥

यः चायला (सेवकः) केवलं स्वेश्वरं गुरुं गच्छति। ||१||विराम||

ਅਪਨੇ ਪਹਿ ਦੂਖ ਅਪੁਨੇ ਪਹਿ ਸੂਖਾ ਅਪਨੇ ਹੀ ਪਹਿ ਬਿਰਥਾ ॥
अपने पहि दूख अपुने पहि सूखा अपने ही पहि बिरथा ॥

सः स्वस्य दुःखानि, स्वस्य आनन्दं, स्वस्य स्थितिं च स्वस्य एव भागं करोति।

ਅਪੁਨੇ ਪਹਿ ਮਾਨੁ ਅਪੁਨੇ ਪਹਿ ਤਾਨਾ ਅਪਨੇ ਹੀ ਪਹਿ ਅਰਥਾ ॥੧॥
अपुने पहि मानु अपुने पहि ताना अपने ही पहि अरथा ॥१॥

स्वतः मानं लभते, स्वतः बलं च लभते; सः स्वस्य लाभं प्राप्नोति। ||१||

ਕਿਨ ਹੀ ਰਾਜ ਜੋਬਨੁ ਧਨ ਮਿਲਖਾ ਕਿਨ ਹੀ ਬਾਪ ਮਹਤਾਰੀ ॥
किन ही राज जोबनु धन मिलखा किन ही बाप महतारी ॥

केषाञ्चन राजशक्तिः, यौवनं, धनं, सम्पत्तिः च भवति; केषाञ्चन पिता माता च भवति।

ਸਰਬ ਥੋਕ ਨਾਨਕ ਗੁਰ ਪਾਏ ਪੂਰਨ ਆਸ ਹਮਾਰੀ ॥੨॥੩੪॥੫੭॥
सरब थोक नानक गुर पाए पूरन आस हमारी ॥२॥३४॥५७॥

सर्वं मया नानक गुरुतः प्राप्तम् | मम आशाः पूर्णाः अभवन्। ||२||३४||५७||

ਸਾਰਗ ਮਹਲਾ ੫ ॥
सारग महला ५ ॥

सारङ्ग, पञ्चम मेहलः १.

ਝੂਠੋ ਮਾਇਆ ਕੋ ਮਦ ਮਾਨੁ ॥
झूठो माइआ को मद मानु ॥

मिथ्या मदादर्पश्च माया |

ਧ੍ਰੋਹ ਮੋਹ ਦੂਰਿ ਕਰਿ ਬਪੁਰੇ ਸੰਗਿ ਗੋਪਾਲਹਿ ਜਾਨੁ ॥੧॥ ਰਹਾਉ ॥
ध्रोह मोह दूरि करि बपुरे संगि गोपालहि जानु ॥१॥ रहाउ ॥

वञ्चनं आसक्तिं च विमुक्तं कृपण मर्त्यं संसारेश्वरम् । ||१||विराम||

ਮਿਥਿਆ ਰਾਜ ਜੋਬਨ ਅਰੁ ਉਮਰੇ ਮੀਰ ਮਲਕ ਅਰੁ ਖਾਨ ॥
मिथिआ राज जोबन अरु उमरे मीर मलक अरु खान ॥

मिथ्या राजशक्तयः यौवनाः कुलीनाः राजानः शासकाः कुलीनाः च।

ਮਿਥਿਆ ਕਾਪਰ ਸੁਗੰਧ ਚਤੁਰਾਈ ਮਿਥਿਆ ਭੋਜਨ ਪਾਨ ॥੧॥
मिथिआ कापर सुगंध चतुराई मिथिआ भोजन पान ॥१॥

मिथ्या सूक्ष्मवस्त्राणि गन्धाः चतुराः युक्तयः च; मिथ्या अन्नपानानि च। ||१||

ਦੀਨ ਬੰਧਰੋ ਦਾਸ ਦਾਸਰੋ ਸੰਤਹ ਕੀ ਸਾਰਾਨ ॥
दीन बंधरो दास दासरो संतह की सारान ॥

मृदुदरिद्राणां संरक्षक, अहं तव दासानां दासः; अहं भवतः सन्तानाम् अभयारण्यम् अन्वेषयामि।

ਮਾਂਗਨਿ ਮਾਂਗਉ ਹੋਇ ਅਚਿੰਤਾ ਮਿਲੁ ਨਾਨਕ ਕੇ ਹਰਿ ਪ੍ਰਾਨ ॥੨॥੩੫॥੫੮॥
मांगनि मांगउ होइ अचिंता मिलु नानक के हरि प्रान ॥२॥३५॥५८॥

विनयेन पृच्छामि, भवन्तं याचयामि, मम चिन्ताम् उपशमयतु; नानकं स्वेन सह संयोगं कुरु प्राणेश्वर । ||२||३५||५८||

ਸਾਰਗ ਮਹਲਾ ੫ ॥
सारग महला ५ ॥

सारङ्ग, पञ्चम मेहलः १.

ਅਪੁਨੀ ਇਤਨੀ ਕਛੂ ਨ ਸਾਰੀ ॥
अपुनी इतनी कछू न सारी ॥

स्वयमेव मर्त्यः किमपि साधयितुं न शक्नोति।

ਅਨਿਕ ਕਾਜ ਅਨਿਕ ਧਾਵਰਤਾ ਉਰਝਿਓ ਆਨ ਜੰਜਾਰੀ ॥੧॥ ਰਹਾਉ ॥
अनिक काज अनिक धावरता उरझिओ आन जंजारी ॥१॥ रहाउ ॥

सः अन्येषु उलझनेषु निमग्नः सर्वविधप्रकल्पान् अनुसृत्य धावति। ||१||विराम||

ਦਿਉਸ ਚਾਰਿ ਕੇ ਦੀਸਹਿ ਸੰਗੀ ਊਹਾਂ ਨਾਹੀ ਜਹ ਭਾਰੀ ॥
दिउस चारि के दीसहि संगी ऊहां नाही जह भारी ॥

एतेषां कतिपयानां दिवसानां तस्य सहचराः तस्य विपत्तौ न भविष्यन्ति।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430