सारङ्ग, पञ्चम मेहलः १.
नामस्य अम्ब्रोसियलामृतं भगवतः नाम, मनसः आश्रयः अस्ति।
यस्मै दत्तवान् तस्मै यज्ञोऽस्मि; सिद्धगुरुं विनयेन नमामि। ||१||विराम||
मम तृष्णा शमिता, अहं च सहजतया अलङ्कृतः अस्मि । मैथुनकामक्रोधविषाणि दग्धानि च ।
इदं मनः न आगच्छति गच्छति च; तस्मिन् स्थाने तिष्ठति यत्र निराकारः प्रभुः उपविशति। ||१||
एकः प्रभुः प्रकटः दीप्तिमतः च अस्ति; एकः प्रभुः गुप्तः रहस्यमयः च अस्ति। एकः प्रभुः अगाधः अन्धकारः अस्ति।
आदौ समस्तं मध्यं यावत् अन्त्यपर्यन्तं ईश्वरः अस्ति। वदति नानकः सत्यं चिन्तयतु। ||२||३१||५४||
सारङ्ग, पञ्चम मेहलः १.
ईश्वरं विना अहं जीवितुं न शक्नोमि, क्षणमपि।
भगवति आनन्दं लभते सर्वथा शान्तिं सिद्धिं च लभते। ||१||विराम||
ईश्वरः आनन्दस्य मूर्तरूपः, जीवनस्य धनस्य च श्वासः अस्ति; ध्याने तं स्मरन् अहं निरपेक्षानन्देन धन्यः अस्मि।
सः सर्वथा सर्वशक्तिमान्, मया सह नित्यं नित्यं; का जिह्वा तस्य गौरवपूर्णं स्तुतिं वक्तुं शक्नोति? ||१||
तस्य स्थानं पवित्रं, तस्य महिमा च पवित्रम्; पवित्राः ये तस्य शृण्वन्ति वदन्ति च।
कथयति नानकः, सा निवासः पवित्रः, यस्मिन् तव सन्ताः निवसन्ति। ||२||३२||५५||
सारङ्ग, पञ्चम मेहलः १.
मम जिह्वा तव नाम तव नाम जपति।
मातृगर्भे त्वया मां पोषयसि मर्त्यलोके त्वमेव मम साहाय्यम् । ||१||विराम||
त्वं मम पिता, त्वं च मम माता; त्वं मम प्रेम्णः मित्रः भ्राता च असि।
त्वं मम कुटुम्बं, त्वं च मम समर्थनम्। त्वं प्राणप्रश्वासस्य दाता असि। ||१||
त्वं मम निधिः, त्वं च मम धनम् । त्वं मम रत्नानि रत्नानि च।
त्वं इच्छापूरकः एलिसियन् वृक्षः असि। नानकः त्वां गुरुद्वारा लब्धः, अधुना सः मुग्धः अस्ति। ||२||३३||५६||
सारङ्ग, पञ्चम मेहलः १.
यत्र यत्र गच्छति तत्र तस्य चैतन्यं स्वं प्रति गच्छति।
यः चायला (सेवकः) केवलं स्वेश्वरं गुरुं गच्छति। ||१||विराम||
सः स्वस्य दुःखानि, स्वस्य आनन्दं, स्वस्य स्थितिं च स्वस्य एव भागं करोति।
स्वतः मानं लभते, स्वतः बलं च लभते; सः स्वस्य लाभं प्राप्नोति। ||१||
केषाञ्चन राजशक्तिः, यौवनं, धनं, सम्पत्तिः च भवति; केषाञ्चन पिता माता च भवति।
सर्वं मया नानक गुरुतः प्राप्तम् | मम आशाः पूर्णाः अभवन्। ||२||३४||५७||
सारङ्ग, पञ्चम मेहलः १.
मिथ्या मदादर्पश्च माया |
वञ्चनं आसक्तिं च विमुक्तं कृपण मर्त्यं संसारेश्वरम् । ||१||विराम||
मिथ्या राजशक्तयः यौवनाः कुलीनाः राजानः शासकाः कुलीनाः च।
मिथ्या सूक्ष्मवस्त्राणि गन्धाः चतुराः युक्तयः च; मिथ्या अन्नपानानि च। ||१||
मृदुदरिद्राणां संरक्षक, अहं तव दासानां दासः; अहं भवतः सन्तानाम् अभयारण्यम् अन्वेषयामि।
विनयेन पृच्छामि, भवन्तं याचयामि, मम चिन्ताम् उपशमयतु; नानकं स्वेन सह संयोगं कुरु प्राणेश्वर । ||२||३५||५८||
सारङ्ग, पञ्चम मेहलः १.
स्वयमेव मर्त्यः किमपि साधयितुं न शक्नोति।
सः अन्येषु उलझनेषु निमग्नः सर्वविधप्रकल्पान् अनुसृत्य धावति। ||१||विराम||
एतेषां कतिपयानां दिवसानां तस्य सहचराः तस्य विपत्तौ न भविष्यन्ति।