पण्डितः धर्मविद्वान् वेदान् उद्घोषयति, परन्तु तेषु कार्यं कर्तुं मन्दः भवति।
अन्यः मौने एकः एव उपविशति, परन्तु तस्य हृदयं कामग्रन्थिषु बद्धम् अस्ति ।
अन्यः उदासी भवति, त्यागः; सः स्वगृहं त्यक्त्वा स्वपरिवारं बहिः गच्छति, परन्तु तस्य भ्रमणशीलाः आवेगाः तं न त्यजन्ति । ||१||
मम आत्मानः स्थितिः कस्मै वक्तुं शक्नुयाम् ?
क्व प्राप्नुयाम् एतादृशं मुक्तं, यः मां मम ईश्वरेण सह संयोजयितुं शक्नोति । ||१||विराम||
कश्चित् गहनध्यानस्य अभ्यासं करोति, तस्य शरीरं च अनुशासयति, परन्तु तस्य मनः अद्यापि दशदिक्षु धावति ।
ब्रह्मचारी ब्रह्मचर्यं करोति, तस्य हृदयं तु गर्वेण पूर्णम्।
संन्यासी तीर्थयात्रायाः पवित्रेषु तीर्थेषु भ्रमति, परन्तु तस्य मनःहीनः क्रोधः अद्यापि तस्य अन्तः एव अस्ति । ||२||
मन्दिरनर्तकाः जीवनयापनार्थं गुल्फयोः परितः घण्टाः बध्नन्ति ।
अन्ये उपवासं कुर्वन्ति, व्रतं कुर्वन्ति, षड्कर्माणि कुर्वन्ति, प्रदर्शनार्थं धर्मवस्त्रं धारयन्ति च ।
केचित्गीतं रागं च स्तोत्रं च गायन्ति, परन्तु तेषां मनः भगवन्तं हरं हरं न गायन्ति। ||३||
भगवतः सन्ताः निर्मलशुद्धाः सन्ति; सुखदुःखपराः लोभसक्तिपराः।
मम मनः तेषां पादस्य रजः प्राप्नोति, यदा भगवान् ईश्वरः दयां करोति।
कथयति नानक, अहं सिद्धगुरुं मिलितवान्, ततः मम मनसः चिन्ता निवृत्ता। ||४||
मम सार्वभौमः अन्तःज्ञः हृदयानां अन्वेषकः अस्ति।
मम आत्मनः प्रियः सर्वं जानाति; सर्वाणि तुच्छं वार्तालापं विस्मृतं भवति। ||१||द्वितीय विराम||६||१५||
मारू, पंचम मेहलः १.
यस्य हृदि तव नाम वर्तते सः सर्वभूतानां शतसहस्रकोटिराजः ।
ये मम सच्चिगुरुना तव नाम्ना न अशिष्टाः, ते दरिद्राः मूर्खाः, ये म्रियन्ते, पुनर्जन्म च भवन्ति। ||१||
मम सच्चः गुरुः मम मानं रक्षति, रक्षति च।
यदा त्वं मनसि आगच्छसि तदा अहं सम्यक् मानं प्राप्नोमि । त्वां विस्मृत्य रजसि लुठामि । ||१||विराम||
मनसः प्रेमशोभासुखानि तावन्तः दोषपापानि च आनयन्ति।
भगवतः नाम मुक्तिनिधिः अस्ति; निरपेक्षः शान्तिः, शान्तिः च अस्ति। ||२||
मयस्य भोगाः क्षीणाः भवन्ति क्षणमात्रेण गच्छन्ति मेघच्छाया इव ।
ते एव भगवतः प्रेम्णः गहने किरमिषे रञ्जिताः, ये गुरुं मिलित्वा भगवतः स्तुतिं गायन्ति, हर, हरः। ||३||
उच्छ्रितोन्नतः भव्योऽनन्तश्च मम प्रभुः गुरुः | तस्य दरबारस्य दरबारः दुर्गमः अस्ति।
नामद्वारा गौरवपूर्णं महत्त्वं सम्मानं च प्राप्यते; नानक मम प्रभुः गुरुः मम प्रियः। ||४||७||१६||
मारू, पंचम मेहल, चतुर्थ गृह : १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
एकः विश्वप्रजापतिः प्रभुः सृष्टिं सृष्टवान्।
सः सर्वान् अहानि रात्राणि च कृतवान्।
वनानि, तृणानि, त्रिलोकानि, जलं, .
चत्वारः वेदाः, चत्वारः सृष्टिस्रोताः, .
देशान् महाद्वीपान् सर्वलोकान् च ।
सर्वे भगवतः एकवचनात् आगताः। ||१||
हे - प्रजापति भगवन्तं अवगच्छ।
यदि सत्यगुरुं मिलसि तर्हि अवगमिष्यसि। ||१||विराम||
गुणत्रयात्सर्वविस्तारं चकार सः ।
स्वर्गे नरके च जनाः अवताराः भवन्ति।
अहंकारे आगच्छन्ति गच्छन्ति च।
न शक्नोति स्थिरं धारयितुं मनः क्षणमपि ।