श्री गुरु ग्रन्थ साहिबः

पुटः - 1003


ਬੇਦੁ ਪੁਕਾਰੈ ਮੁਖ ਤੇ ਪੰਡਤ ਕਾਮਾਮਨ ਕਾਮਾਠਾ ॥
बेदु पुकारै मुख ते पंडत कामामन कामाठा ॥

पण्डितः धर्मविद्वान् वेदान् उद्घोषयति, परन्तु तेषु कार्यं कर्तुं मन्दः भवति।

ਮੋਨੀ ਹੋਇ ਬੈਠਾ ਇਕਾਂਤੀ ਹਿਰਦੈ ਕਲਪਨ ਗਾਠਾ ॥
मोनी होइ बैठा इकांती हिरदै कलपन गाठा ॥

अन्यः मौने एकः एव उपविशति, परन्तु तस्य हृदयं कामग्रन्थिषु बद्धम् अस्ति ।

ਹੋਇ ਉਦਾਸੀ ਗ੍ਰਿਹੁ ਤਜਿ ਚਲਿਓ ਛੁਟਕੈ ਨਾਹੀ ਨਾਠਾ ॥੧॥
होइ उदासी ग्रिहु तजि चलिओ छुटकै नाही नाठा ॥१॥

अन्यः उदासी भवति, त्यागः; सः स्वगृहं त्यक्त्वा स्वपरिवारं बहिः गच्छति, परन्तु तस्य भ्रमणशीलाः आवेगाः तं न त्यजन्ति । ||१||

ਜੀਅ ਕੀ ਕੈ ਪਹਿ ਬਾਤ ਕਹਾ ॥
जीअ की कै पहि बात कहा ॥

मम आत्मानः स्थितिः कस्मै वक्तुं शक्नुयाम् ?

ਆਪਿ ਮੁਕਤੁ ਮੋ ਕਉ ਪ੍ਰਭੁ ਮੇਲੇ ਐਸੋ ਕਹਾ ਲਹਾ ॥੧॥ ਰਹਾਉ ॥
आपि मुकतु मो कउ प्रभु मेले ऐसो कहा लहा ॥१॥ रहाउ ॥

क्व प्राप्नुयाम् एतादृशं मुक्तं, यः मां मम ईश्वरेण सह संयोजयितुं शक्नोति । ||१||विराम||

ਤਪਸੀ ਕਰਿ ਕੈ ਦੇਹੀ ਸਾਧੀ ਮਨੂਆ ਦਹ ਦਿਸ ਧਾਨਾ ॥
तपसी करि कै देही साधी मनूआ दह दिस धाना ॥

कश्चित् गहनध्यानस्य अभ्यासं करोति, तस्य शरीरं च अनुशासयति, परन्तु तस्य मनः अद्यापि दशदिक्षु धावति ।

ਬ੍ਰਹਮਚਾਰਿ ਬ੍ਰਹਮਚਜੁ ਕੀਨਾ ਹਿਰਦੈ ਭਇਆ ਗੁਮਾਨਾ ॥
ब्रहमचारि ब्रहमचजु कीना हिरदै भइआ गुमाना ॥

ब्रह्मचारी ब्रह्मचर्यं करोति, तस्य हृदयं तु गर्वेण पूर्णम्।

ਸੰਨਿਆਸੀ ਹੋਇ ਕੈ ਤੀਰਥਿ ਭ੍ਰਮਿਓ ਉਸੁ ਮਹਿ ਕ੍ਰੋਧੁ ਬਿਗਾਨਾ ॥੨॥
संनिआसी होइ कै तीरथि भ्रमिओ उसु महि क्रोधु बिगाना ॥२॥

संन्यासी तीर्थयात्रायाः पवित्रेषु तीर्थेषु भ्रमति, परन्तु तस्य मनःहीनः क्रोधः अद्यापि तस्य अन्तः एव अस्ति । ||२||

ਘੂੰਘਰ ਬਾਧਿ ਭਏ ਰਾਮਦਾਸਾ ਰੋਟੀਅਨ ਕੇ ਓਪਾਵਾ ॥
घूंघर बाधि भए रामदासा रोटीअन के ओपावा ॥

मन्दिरनर्तकाः जीवनयापनार्थं गुल्फयोः परितः घण्टाः बध्नन्ति ।

ਬਰਤ ਨੇਮ ਕਰਮ ਖਟ ਕੀਨੇ ਬਾਹਰਿ ਭੇਖ ਦਿਖਾਵਾ ॥
बरत नेम करम खट कीने बाहरि भेख दिखावा ॥

अन्ये उपवासं कुर्वन्ति, व्रतं कुर्वन्ति, षड्कर्माणि कुर्वन्ति, प्रदर्शनार्थं धर्मवस्त्रं धारयन्ति च ।

ਗੀਤ ਨਾਦ ਮੁਖਿ ਰਾਗ ਅਲਾਪੇ ਮਨਿ ਨਹੀ ਹਰਿ ਹਰਿ ਗਾਵਾ ॥੩॥
गीत नाद मुखि राग अलापे मनि नही हरि हरि गावा ॥३॥

केचित्गीतं रागं च स्तोत्रं च गायन्ति, परन्तु तेषां मनः भगवन्तं हरं हरं न गायन्ति। ||३||

ਹਰਖ ਸੋਗ ਲੋਭ ਮੋਹ ਰਹਤ ਹਹਿ ਨਿਰਮਲ ਹਰਿ ਕੇ ਸੰਤਾ ॥
हरख सोग लोभ मोह रहत हहि निरमल हरि के संता ॥

भगवतः सन्ताः निर्मलशुद्धाः सन्ति; सुखदुःखपराः लोभसक्तिपराः।

ਤਿਨ ਕੀ ਧੂੜਿ ਪਾਏ ਮਨੁ ਮੇਰਾ ਜਾ ਦਇਆ ਕਰੇ ਭਗਵੰਤਾ ॥
तिन की धूड़ि पाए मनु मेरा जा दइआ करे भगवंता ॥

मम मनः तेषां पादस्य रजः प्राप्नोति, यदा भगवान् ईश्वरः दयां करोति।

ਕਹੁ ਨਾਨਕ ਗੁਰੁ ਪੂਰਾ ਮਿਲਿਆ ਤਾਂ ਉਤਰੀ ਮਨ ਕੀ ਚਿੰਤਾ ॥੪॥
कहु नानक गुरु पूरा मिलिआ तां उतरी मन की चिंता ॥४॥

कथयति नानक, अहं सिद्धगुरुं मिलितवान्, ततः मम मनसः चिन्ता निवृत्ता। ||४||

ਮੇਰਾ ਅੰਤਰਜਾਮੀ ਹਰਿ ਰਾਇਆ ॥
मेरा अंतरजामी हरि राइआ ॥

मम सार्वभौमः अन्तःज्ञः हृदयानां अन्वेषकः अस्ति।

ਸਭੁ ਕਿਛੁ ਜਾਣੈ ਮੇਰੇ ਜੀਅ ਕਾ ਪ੍ਰੀਤਮੁ ਬਿਸਰਿ ਗਏ ਬਕਬਾਇਆ ॥੧॥ ਰਹਾਉ ਦੂਜਾ ॥੬॥੧੫॥
सभु किछु जाणै मेरे जीअ का प्रीतमु बिसरि गए बकबाइआ ॥१॥ रहाउ दूजा ॥६॥१५॥

मम आत्मनः प्रियः सर्वं जानाति; सर्वाणि तुच्छं वार्तालापं विस्मृतं भवति। ||१||द्वितीय विराम||६||१५||

ਮਾਰੂ ਮਹਲਾ ੫ ॥
मारू महला ५ ॥

मारू, पंचम मेहलः १.

ਕੋਟਿ ਲਾਖ ਸਰਬ ਕੋ ਰਾਜਾ ਜਿਸੁ ਹਿਰਦੈ ਨਾਮੁ ਤੁਮਾਰਾ ॥
कोटि लाख सरब को राजा जिसु हिरदै नामु तुमारा ॥

यस्य हृदि तव नाम वर्तते सः सर्वभूतानां शतसहस्रकोटिराजः ।

ਜਾ ਕਉ ਨਾਮੁ ਨ ਦੀਆ ਮੇਰੈ ਸਤਿਗੁਰਿ ਸੇ ਮਰਿ ਜਨਮਹਿ ਗਾਵਾਰਾ ॥੧॥
जा कउ नामु न दीआ मेरै सतिगुरि से मरि जनमहि गावारा ॥१॥

ये मम सच्चिगुरुना तव नाम्ना न अशिष्टाः, ते दरिद्राः मूर्खाः, ये म्रियन्ते, पुनर्जन्म च भवन्ति। ||१||

ਮੇਰੇ ਸਤਿਗੁਰ ਹੀ ਪਤਿ ਰਾਖੁ ॥
मेरे सतिगुर ही पति राखु ॥

मम सच्चः गुरुः मम मानं रक्षति, रक्षति च।

ਚੀਤਿ ਆਵਹਿ ਤਬ ਹੀ ਪਤਿ ਪੂਰੀ ਬਿਸਰਤ ਰਲੀਐ ਖਾਕੁ ॥੧॥ ਰਹਾਉ ॥
चीति आवहि तब ही पति पूरी बिसरत रलीऐ खाकु ॥१॥ रहाउ ॥

यदा त्वं मनसि आगच्छसि तदा अहं सम्यक् मानं प्राप्नोमि । त्वां विस्मृत्य रजसि लुठामि । ||१||विराम||

ਰੂਪ ਰੰਗ ਖੁਸੀਆ ਮਨ ਭੋਗਣ ਤੇ ਤੇ ਛਿਦ੍ਰ ਵਿਕਾਰਾ ॥
रूप रंग खुसीआ मन भोगण ते ते छिद्र विकारा ॥

मनसः प्रेमशोभासुखानि तावन्तः दोषपापानि च आनयन्ति।

ਹਰਿ ਕਾ ਨਾਮੁ ਨਿਧਾਨੁ ਕਲਿਆਣਾ ਸੂਖ ਸਹਜੁ ਇਹੁ ਸਾਰਾ ॥੨॥
हरि का नामु निधानु कलिआणा सूख सहजु इहु सारा ॥२॥

भगवतः नाम मुक्तिनिधिः अस्ति; निरपेक्षः शान्तिः, शान्तिः च अस्ति। ||२||

ਮਾਇਆ ਰੰਗ ਬਿਰੰਗ ਖਿਨੈ ਮਹਿ ਜਿਉ ਬਾਦਰ ਕੀ ਛਾਇਆ ॥
माइआ रंग बिरंग खिनै महि जिउ बादर की छाइआ ॥

मयस्य भोगाः क्षीणाः भवन्ति क्षणमात्रेण गच्छन्ति मेघच्छाया इव ।

ਸੇ ਲਾਲ ਭਏ ਗੂੜੈ ਰੰਗਿ ਰਾਤੇ ਜਿਨ ਗੁਰ ਮਿਲਿ ਹਰਿ ਹਰਿ ਗਾਇਆ ॥੩॥
से लाल भए गूड़ै रंगि राते जिन गुर मिलि हरि हरि गाइआ ॥३॥

ते एव भगवतः प्रेम्णः गहने किरमिषे रञ्जिताः, ये गुरुं मिलित्वा भगवतः स्तुतिं गायन्ति, हर, हरः। ||३||

ਊਚ ਮੂਚ ਅਪਾਰ ਸੁਆਮੀ ਅਗਮ ਦਰਬਾਰਾ ॥
ऊच मूच अपार सुआमी अगम दरबारा ॥

उच्छ्रितोन्नतः भव्योऽनन्तश्च मम प्रभुः गुरुः | तस्य दरबारस्य दरबारः दुर्गमः अस्ति।

ਨਾਮੋ ਵਡਿਆਈ ਸੋਭਾ ਨਾਨਕ ਖਸਮੁ ਪਿਆਰਾ ॥੪॥੭॥੧੬॥
नामो वडिआई सोभा नानक खसमु पिआरा ॥४॥७॥१६॥

नामद्वारा गौरवपूर्णं महत्त्वं सम्मानं च प्राप्यते; नानक मम प्रभुः गुरुः मम प्रियः। ||४||७||१६||

ਮਾਰੂ ਮਹਲਾ ੫ ਘਰੁ ੪ ॥
मारू महला ५ घरु ४ ॥

मारू, पंचम मेहल, चतुर्थ गृह : १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਓਅੰਕਾਰਿ ਉਤਪਾਤੀ ॥
ओअंकारि उतपाती ॥

एकः विश्वप्रजापतिः प्रभुः सृष्टिं सृष्टवान्।

ਕੀਆ ਦਿਨਸੁ ਸਭ ਰਾਤੀ ॥
कीआ दिनसु सभ राती ॥

सः सर्वान् अहानि रात्राणि च कृतवान्।

ਵਣੁ ਤ੍ਰਿਣੁ ਤ੍ਰਿਭਵਣ ਪਾਣੀ ॥
वणु त्रिणु त्रिभवण पाणी ॥

वनानि, तृणानि, त्रिलोकानि, जलं, .

ਚਾਰਿ ਬੇਦ ਚਾਰੇ ਖਾਣੀ ॥
चारि बेद चारे खाणी ॥

चत्वारः वेदाः, चत्वारः सृष्टिस्रोताः, .

ਖੰਡ ਦੀਪ ਸਭਿ ਲੋਆ ॥
खंड दीप सभि लोआ ॥

देशान् महाद्वीपान् सर्वलोकान् च ।

ਏਕ ਕਵਾਵੈ ਤੇ ਸਭਿ ਹੋਆ ॥੧॥
एक कवावै ते सभि होआ ॥१॥

सर्वे भगवतः एकवचनात् आगताः। ||१||

ਕਰਣੈਹਾਰਾ ਬੂਝਹੁ ਰੇ ॥
करणैहारा बूझहु रे ॥

हे - प्रजापति भगवन्तं अवगच्छ।

ਸਤਿਗੁਰੁ ਮਿਲੈ ਤ ਸੂਝੈ ਰੇ ॥੧॥ ਰਹਾਉ ॥
सतिगुरु मिलै त सूझै रे ॥१॥ रहाउ ॥

यदि सत्यगुरुं मिलसि तर्हि अवगमिष्यसि। ||१||विराम||

ਤ੍ਰੈ ਗੁਣ ਕੀਆ ਪਸਾਰਾ ॥
त्रै गुण कीआ पसारा ॥

गुणत्रयात्सर्वविस्तारं चकार सः ।

ਨਰਕ ਸੁਰਗ ਅਵਤਾਰਾ ॥
नरक सुरग अवतारा ॥

स्वर्गे नरके च जनाः अवताराः भवन्ति।

ਹਉਮੈ ਆਵੈ ਜਾਈ ॥
हउमै आवै जाई ॥

अहंकारे आगच्छन्ति गच्छन्ति च।

ਮਨੁ ਟਿਕਣੁ ਨ ਪਾਵੈ ਰਾਈ ॥
मनु टिकणु न पावै राई ॥

न शक्नोति स्थिरं धारयितुं मनः क्षणमपि ।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430