निर्वाणजीवनावस्थां प्राप्तुं एकेश्वरस्मरणं ध्यानम् ।
अन्यत् स्थानं नास्ति; कथं अन्यथा वयं सान्त्वयितुं शक्नुमः?
मया दृष्टं सर्वं जगत् - भगवतः नाम विना शान्तिः सर्वथा नास्ति।
शरीरं धनं च पुनः रजः - कदापि कोऽपि एतत् न अवगच्छति।
सुखं सौन्दर्यं च स्वादिष्टं रसं च निष्प्रयोजनम्; किं करोषि मर्त्य?
यं भगवान् स्वयं भ्रामयति, तस्य भयानकं सामर्थ्यं न अवगच्छति।
ये भगवतः प्रेम्णा ओतप्रोताः सत्यस्य स्तुतिं गायन्तः निर्वाणं प्राप्नुवन्ति।
नानक: ये तव इच्छया प्रियाः, ते तव द्वारे अभयारण्यम् अन्विषन्ति। ||२||
पौरी : १.
ये भगवतः वस्त्रस्य हेमसक्ताः, तेषां जन्म मृत्युः न भवति।
ये भगवतः स्तुतिकीर्तनं प्रति जागृताः तिष्ठन्ति - तेषां जीवनं अनुमोदितं भवति।
ये साधसंगतं पवित्रसङ्घं प्राप्नुवन्ति ते अतीव सौभाग्यशालिनः भवन्ति।
ये तु नाम विस्मरन्ति - तेषां प्राणाः शापिताः, कृशसूत्रसूत्रवत् भग्नाः।
हे नानक, पवित्रस्य पादरजः शतसहस्राणां, पवित्रतीर्थेषु शुद्धिस्नानानां कोटिभ्यः अपि पवित्रतरम्। ||१६||
सलोक, पञ्चम मेहलः १.
तृणरत्नविभूषिता यथा सुन्दरी पृथिवी - तादृशं मनः, यस्य अन्तः भगवतः प्रेम तिष्ठति।
सर्वेषां कार्याणि सहजतया निराकृतानि नानक यदा गुरुः सच्चः गुरुः प्रसन्नः भवति। ||१||
पञ्चमः मेहलः १.
परिभ्रमन् दश दिक्षु जलपर्वतवनानि च
- यत्र यत्र गृध्रः मृतशरीरं पश्यति तत्र अधः उड्डीय अवतरति। ||२||
पौरी : १.
सर्वसुखानि फलानि च स्पृहन् सत्यं चरेत्।
पश्य परमेश्वरं भवतः समीपे, एकेश्वरस्य नाम नाम ध्याय।
सर्वेषां पादानां रजः भव, तथा भगवता सह विलीयते।
मा कश्चिद्भूतं दुःखं कुरु गमिष्यसि सत्कृतम् ।
नानकः पापशोधकं प्रजापतिं आदिभूतं वदति। ||१७||
सलोक, दोहा, पंचम मेहल: १.
एकेश्वरं मया मित्रं कृतम्; सः सर्वं कर्तुं सर्वशक्तिमान् अस्ति।
मम आत्मा तस्मै यज्ञः अस्ति; भगवान् मम मनसः शरीरस्य च निधिः अस्ति। ||१||
पञ्चमः मेहलः १.
मम हस्तं गृहाण मम प्रिये; अहं त्वां कदापि न त्यक्ष्यामि।
ये भगवन्तं परित्यजन्ति, ते दुष्टतमाः जनाः; ते नरकस्य घोरगर्ते पतन्ति। ||२||
पौरी : १.
सर्वे निधयः तस्य गृहे सन्ति; यद् भगवन् करोति, तत् सम्भवति।
सन्ताः पापमलं प्रक्षाल्य भगवन्तं जपं ध्यायन् च जीवन्ति।
हृदि स्थितेन पादकमलेन सर्वं दुर्गतिम् अपहृतम् ।
यः सिद्धगुरुं मिलति, तस्य जन्ममरणद्वारा दुःखं न भवितुमर्हति।
नानकः ईश्वरस्य दर्शनस्य धन्यदृष्टेः तृषितः अस्ति; प्रसादेन तेन तत् प्रदत्तम्। ||१८||
सलोक, दखाना, पंचम मेहल: १.
यदि त्वं क्षणमपि शङ्कां दूरीकर्तुं शक्नोषि, एकमात्रं प्रियं प्रेम्णा च शक्नोषि ।
ततः यत्र यत्र गच्छसि तत्र तं प्राप्स्यसि। ||१||
पञ्चमः मेहलः १.
किं ते अश्वं आरुह्य बन्दुकं चालयितुं शक्नुवन्ति, यदि ते केवलं पोलोक्रीडा एव जानन्ति?
किं ते हंसाः भवितुम् अर्हन्ति, स्वस्य चेतनकामान् च पूरयितुं शक्नुवन्ति, यदि केवलं कुक्कुटवत् उड्डीयन्ते? ||२||
पौरी : १.
जिह्वाभिः जपन्ति कर्णैः शृण्वन्ति ते त्राता भवन्ति सखे।
ये हस्ताः प्रेम्णा भगवतः स्तुतिं लिखन्ति ते शुद्धाः।
यथा सर्वविधं सदाचारं कृत्वा, अष्टषष्टितीर्थेषु तीर्थेषु स्नानं च।
विश्वाब्धिं लङ्घयन्ति, भ्रष्टदुर्गं च जित्वा।