श्री गुरु ग्रन्थ साहिबः

पुटः - 322


ਜੀਵਨ ਪਦੁ ਨਿਰਬਾਣੁ ਇਕੋ ਸਿਮਰੀਐ ॥
जीवन पदु निरबाणु इको सिमरीऐ ॥

निर्वाणजीवनावस्थां प्राप्तुं एकेश्वरस्मरणं ध्यानम् ।

ਦੂਜੀ ਨਾਹੀ ਜਾਇ ਕਿਨਿ ਬਿਧਿ ਧੀਰੀਐ ॥
दूजी नाही जाइ किनि बिधि धीरीऐ ॥

अन्यत् स्थानं नास्ति; कथं अन्यथा वयं सान्त्वयितुं शक्नुमः?

ਡਿਠਾ ਸਭੁ ਸੰਸਾਰੁ ਸੁਖੁ ਨ ਨਾਮ ਬਿਨੁ ॥
डिठा सभु संसारु सुखु न नाम बिनु ॥

मया दृष्टं सर्वं जगत् - भगवतः नाम विना शान्तिः सर्वथा नास्ति।

ਤਨੁ ਧਨੁ ਹੋਸੀ ਛਾਰੁ ਜਾਣੈ ਕੋਇ ਜਨੁ ॥
तनु धनु होसी छारु जाणै कोइ जनु ॥

शरीरं धनं च पुनः रजः - कदापि कोऽपि एतत् न अवगच्छति।

ਰੰਗ ਰੂਪ ਰਸ ਬਾਦਿ ਕਿ ਕਰਹਿ ਪਰਾਣੀਆ ॥
रंग रूप रस बादि कि करहि पराणीआ ॥

सुखं सौन्दर्यं च स्वादिष्टं रसं च निष्प्रयोजनम्; किं करोषि मर्त्य?

ਜਿਸੁ ਭੁਲਾਏ ਆਪਿ ਤਿਸੁ ਕਲ ਨਹੀ ਜਾਣੀਆ ॥
जिसु भुलाए आपि तिसु कल नही जाणीआ ॥

यं भगवान् स्वयं भ्रामयति, तस्य भयानकं सामर्थ्यं न अवगच्छति।

ਰੰਗਿ ਰਤੇ ਨਿਰਬਾਣੁ ਸਚਾ ਗਾਵਹੀ ॥
रंगि रते निरबाणु सचा गावही ॥

ये भगवतः प्रेम्णा ओतप्रोताः सत्यस्य स्तुतिं गायन्तः निर्वाणं प्राप्नुवन्ति।

ਨਾਨਕ ਸਰਣਿ ਦੁਆਰਿ ਜੇ ਤੁਧੁ ਭਾਵਹੀ ॥੨॥
नानक सरणि दुआरि जे तुधु भावही ॥२॥

नानक: ये तव इच्छया प्रियाः, ते तव द्वारे अभयारण्यम् अन्विषन्ति। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਜੰਮਣੁ ਮਰਣੁ ਨ ਤਿਨੑ ਕਉ ਜੋ ਹਰਿ ਲੜਿ ਲਾਗੇ ॥
जंमणु मरणु न तिन कउ जो हरि लड़ि लागे ॥

ये भगवतः वस्त्रस्य हेमसक्ताः, तेषां जन्म मृत्युः न भवति।

ਜੀਵਤ ਸੇ ਪਰਵਾਣੁ ਹੋਏ ਹਰਿ ਕੀਰਤਨਿ ਜਾਗੇ ॥
जीवत से परवाणु होए हरि कीरतनि जागे ॥

ये भगवतः स्तुतिकीर्तनं प्रति जागृताः तिष्ठन्ति - तेषां जीवनं अनुमोदितं भवति।

ਸਾਧਸੰਗੁ ਜਿਨ ਪਾਇਆ ਸੇਈ ਵਡਭਾਗੇ ॥
साधसंगु जिन पाइआ सेई वडभागे ॥

ये साधसंगतं पवित्रसङ्घं प्राप्नुवन्ति ते अतीव सौभाग्यशालिनः भवन्ति।

ਨਾਇ ਵਿਸਰਿਐ ਧ੍ਰਿਗੁ ਜੀਵਣਾ ਤੂਟੇ ਕਚ ਧਾਗੇ ॥
नाइ विसरिऐ ध्रिगु जीवणा तूटे कच धागे ॥

ये तु नाम विस्मरन्ति - तेषां प्राणाः शापिताः, कृशसूत्रसूत्रवत् भग्नाः।

ਨਾਨਕ ਧੂੜਿ ਪੁਨੀਤ ਸਾਧ ਲਖ ਕੋਟਿ ਪਿਰਾਗੇ ॥੧੬॥
नानक धूड़ि पुनीत साध लख कोटि पिरागे ॥१६॥

हे नानक, पवित्रस्य पादरजः शतसहस्राणां, पवित्रतीर्थेषु शुद्धिस्नानानां कोटिभ्यः अपि पवित्रतरम्। ||१६||

ਸਲੋਕੁ ਮਃ ੫ ॥
सलोकु मः ५ ॥

सलोक, पञ्चम मेहलः १.

ਧਰਣਿ ਸੁਵੰਨੀ ਖੜ ਰਤਨ ਜੜਾਵੀ ਹਰਿ ਪ੍ਰੇਮ ਪੁਰਖੁ ਮਨਿ ਵੁਠਾ ॥
धरणि सुवंनी खड़ रतन जड़ावी हरि प्रेम पुरखु मनि वुठा ॥

तृणरत्नविभूषिता यथा सुन्दरी पृथिवी - तादृशं मनः, यस्य अन्तः भगवतः प्रेम तिष्ठति।

ਸਭੇ ਕਾਜ ਸੁਹੇਲੜੇ ਥੀਏ ਗੁਰੁ ਨਾਨਕੁ ਸਤਿਗੁਰੁ ਤੁਠਾ ॥੧॥
सभे काज सुहेलड़े थीए गुरु नानकु सतिगुरु तुठा ॥१॥

सर्वेषां कार्याणि सहजतया निराकृतानि नानक यदा गुरुः सच्चः गुरुः प्रसन्नः भवति। ||१||

ਮਃ ੫ ॥
मः ५ ॥

पञ्चमः मेहलः १.

ਫਿਰਦੀ ਫਿਰਦੀ ਦਹ ਦਿਸਾ ਜਲ ਪਰਬਤ ਬਨਰਾਇ ॥
फिरदी फिरदी दह दिसा जल परबत बनराइ ॥

परिभ्रमन् दश दिक्षु जलपर्वतवनानि च

ਜਿਥੈ ਡਿਠਾ ਮਿਰਤਕੋ ਇਲ ਬਹਿਠੀ ਆਇ ॥੨॥
जिथै डिठा मिरतको इल बहिठी आइ ॥२॥

- यत्र यत्र गृध्रः मृतशरीरं पश्यति तत्र अधः उड्डीय अवतरति। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਜਿਸੁ ਸਰਬ ਸੁਖਾ ਫਲ ਲੋੜੀਅਹਿ ਸੋ ਸਚੁ ਕਮਾਵਉ ॥
जिसु सरब सुखा फल लोड़ीअहि सो सचु कमावउ ॥

सर्वसुखानि फलानि च स्पृहन् सत्यं चरेत्।

ਨੇੜੈ ਦੇਖਉ ਪਾਰਬ੍ਰਹਮੁ ਇਕੁ ਨਾਮੁ ਧਿਆਵਉ ॥
नेड़ै देखउ पारब्रहमु इकु नामु धिआवउ ॥

पश्य परमेश्वरं भवतः समीपे, एकेश्वरस्य नाम नाम ध्याय।

ਹੋਇ ਸਗਲ ਕੀ ਰੇਣੁਕਾ ਹਰਿ ਸੰਗਿ ਸਮਾਵਉ ॥
होइ सगल की रेणुका हरि संगि समावउ ॥

सर्वेषां पादानां रजः भव, तथा भगवता सह विलीयते।

ਦੂਖੁ ਨ ਦੇਈ ਕਿਸੈ ਜੀਅ ਪਤਿ ਸਿਉ ਘਰਿ ਜਾਵਉ ॥
दूखु न देई किसै जीअ पति सिउ घरि जावउ ॥

मा कश्चिद्भूतं दुःखं कुरु गमिष्यसि सत्कृतम् ।

ਪਤਿਤ ਪੁਨੀਤ ਕਰਤਾ ਪੁਰਖੁ ਨਾਨਕ ਸੁਣਾਵਉ ॥੧੭॥
पतित पुनीत करता पुरखु नानक सुणावउ ॥१७॥

नानकः पापशोधकं प्रजापतिं आदिभूतं वदति। ||१७||

ਸਲੋਕ ਦੋਹਾ ਮਃ ੫ ॥
सलोक दोहा मः ५ ॥

सलोक, दोहा, पंचम मेहल: १.

ਏਕੁ ਜਿ ਸਾਜਨੁ ਮੈ ਕੀਆ ਸਰਬ ਕਲਾ ਸਮਰਥੁ ॥
एकु जि साजनु मै कीआ सरब कला समरथु ॥

एकेश्वरं मया मित्रं कृतम्; सः सर्वं कर्तुं सर्वशक्तिमान् अस्ति।

ਜੀਉ ਹਮਾਰਾ ਖੰਨੀਐ ਹਰਿ ਮਨ ਤਨ ਸੰਦੜੀ ਵਥੁ ॥੧॥
जीउ हमारा खंनीऐ हरि मन तन संदड़ी वथु ॥१॥

मम आत्मा तस्मै यज्ञः अस्ति; भगवान् मम मनसः शरीरस्य च निधिः अस्ति। ||१||

ਮਃ ੫ ॥
मः ५ ॥

पञ्चमः मेहलः १.

ਜੇ ਕਰੁ ਗਹਹਿ ਪਿਆਰੜੇ ਤੁਧੁ ਨ ਛੋਡਾ ਮੂਲਿ ॥
जे करु गहहि पिआरड़े तुधु न छोडा मूलि ॥

मम हस्तं गृहाण मम प्रिये; अहं त्वां कदापि न त्यक्ष्यामि।

ਹਰਿ ਛੋਡਨਿ ਸੇ ਦੁਰਜਨਾ ਪੜਹਿ ਦੋਜਕ ਕੈ ਸੂਲਿ ॥੨॥
हरि छोडनि से दुरजना पड़हि दोजक कै सूलि ॥२॥

ये भगवन्तं परित्यजन्ति, ते दुष्टतमाः जनाः; ते नरकस्य घोरगर्ते पतन्ति। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਸਭਿ ਨਿਧਾਨ ਘਰਿ ਜਿਸ ਦੈ ਹਰਿ ਕਰੇ ਸੁ ਹੋਵੈ ॥
सभि निधान घरि जिस दै हरि करे सु होवै ॥

सर्वे निधयः तस्य गृहे सन्ति; यद् भगवन् करोति, तत् सम्भवति।

ਜਪਿ ਜਪਿ ਜੀਵਹਿ ਸੰਤ ਜਨ ਪਾਪਾ ਮਲੁ ਧੋਵੈ ॥
जपि जपि जीवहि संत जन पापा मलु धोवै ॥

सन्ताः पापमलं प्रक्षाल्य भगवन्तं जपं ध्यायन् च जीवन्ति।

ਚਰਨ ਕਮਲ ਹਿਰਦੈ ਵਸਹਿ ਸੰਕਟ ਸਭਿ ਖੋਵੈ ॥
चरन कमल हिरदै वसहि संकट सभि खोवै ॥

हृदि स्थितेन पादकमलेन सर्वं दुर्गतिम् अपहृतम् ।

ਗੁਰੁ ਪੂਰਾ ਜਿਸੁ ਭੇਟੀਐ ਮਰਿ ਜਨਮਿ ਨ ਰੋਵੈ ॥
गुरु पूरा जिसु भेटीऐ मरि जनमि न रोवै ॥

यः सिद्धगुरुं मिलति, तस्य जन्ममरणद्वारा दुःखं न भवितुमर्हति।

ਪ੍ਰਭ ਦਰਸ ਪਿਆਸ ਨਾਨਕ ਘਣੀ ਕਿਰਪਾ ਕਰਿ ਦੇਵੈ ॥੧੮॥
प्रभ दरस पिआस नानक घणी किरपा करि देवै ॥१८॥

नानकः ईश्वरस्य दर्शनस्य धन्यदृष्टेः तृषितः अस्ति; प्रसादेन तेन तत् प्रदत्तम्। ||१८||

ਸਲੋਕ ਡਖਣਾ ਮਃ ੫ ॥
सलोक डखणा मः ५ ॥

सलोक, दखाना, पंचम मेहल: १.

ਭੋਰੀ ਭਰਮੁ ਵਞਾਇ ਪਿਰੀ ਮੁਹਬਤਿ ਹਿਕੁ ਤੂ ॥
भोरी भरमु वञाइ पिरी मुहबति हिकु तू ॥

यदि त्वं क्षणमपि शङ्कां दूरीकर्तुं शक्नोषि, एकमात्रं प्रियं प्रेम्णा च शक्नोषि ।

ਜਿਥਹੁ ਵੰਞੈ ਜਾਇ ਤਿਥਾਊ ਮਉਜੂਦੁ ਸੋਇ ॥੧॥
जिथहु वंञै जाइ तिथाऊ मउजूदु सोइ ॥१॥

ततः यत्र यत्र गच्छसि तत्र तं प्राप्स्यसि। ||१||

ਮਃ ੫ ॥
मः ५ ॥

पञ्चमः मेहलः १.

ਚੜਿ ਕੈ ਘੋੜੜੈ ਕੁੰਦੇ ਪਕੜਹਿ ਖੂੰਡੀ ਦੀ ਖੇਡਾਰੀ ॥
चड़ि कै घोड़ड़ै कुंदे पकड़हि खूंडी दी खेडारी ॥

किं ते अश्वं आरुह्य बन्दुकं चालयितुं शक्नुवन्ति, यदि ते केवलं पोलोक्रीडा एव जानन्ति?

ਹੰਸਾ ਸੇਤੀ ਚਿਤੁ ਉਲਾਸਹਿ ਕੁਕੜ ਦੀ ਓਡਾਰੀ ॥੨॥
हंसा सेती चितु उलासहि कुकड़ दी ओडारी ॥२॥

किं ते हंसाः भवितुम् अर्हन्ति, स्वस्य चेतनकामान् च पूरयितुं शक्नुवन्ति, यदि केवलं कुक्कुटवत् उड्डीयन्ते? ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਰਸਨਾ ਉਚਰੈ ਹਰਿ ਸ੍ਰਵਣੀ ਸੁਣੈ ਸੋ ਉਧਰੈ ਮਿਤਾ ॥
रसना उचरै हरि स्रवणी सुणै सो उधरै मिता ॥

जिह्वाभिः जपन्ति कर्णैः शृण्वन्ति ते त्राता भवन्ति सखे।

ਹਰਿ ਜਸੁ ਲਿਖਹਿ ਲਾਇ ਭਾਵਨੀ ਸੇ ਹਸਤ ਪਵਿਤਾ ॥
हरि जसु लिखहि लाइ भावनी से हसत पविता ॥

ये हस्ताः प्रेम्णा भगवतः स्तुतिं लिखन्ति ते शुद्धाः।

ਅਠਸਠਿ ਤੀਰਥ ਮਜਨਾ ਸਭਿ ਪੁੰਨ ਤਿਨਿ ਕਿਤਾ ॥
अठसठि तीरथ मजना सभि पुंन तिनि किता ॥

यथा सर्वविधं सदाचारं कृत्वा, अष्टषष्टितीर्थेषु तीर्थेषु स्नानं च।

ਸੰਸਾਰ ਸਾਗਰ ਤੇ ਉਧਰੇ ਬਿਖਿਆ ਗੜੁ ਜਿਤਾ ॥
संसार सागर ते उधरे बिखिआ गड़ु जिता ॥

विश्वाब्धिं लङ्घयन्ति, भ्रष्टदुर्गं च जित्वा।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430