श्री गुरु ग्रन्थ साहिबः

पुटः - 559


ਮਾਇਆ ਮੋਹੁ ਗੁਬਾਰੁ ਹੈ ਗੁਰ ਬਿਨੁ ਗਿਆਨੁ ਨ ਹੋਈ ॥
माइआ मोहु गुबारु है गुर बिनु गिआनु न होई ॥

माया प्रति भावनात्मकः आसक्तिः अन्धकारः एव; गुरुं विना प्रज्ञा नास्ति।

ਸਬਦਿ ਲਗੇ ਤਿਨ ਬੁਝਿਆ ਦੂਜੈ ਪਰਜ ਵਿਗੋਈ ॥੧॥
सबदि लगे तिन बुझिआ दूजै परज विगोई ॥१॥

ये शब्दवचने आसक्ताः ते अवगच्छन्ति; द्वैतेन जनान् नाशितम्। ||१||

ਮਨ ਮੇਰੇ ਗੁਰਮਤਿ ਕਰਣੀ ਸਾਰੁ ॥
मन मेरे गुरमति करणी सारु ॥

गुरुनिर्देशाधीन सुकृतं कुरु मे मनः |

ਸਦਾ ਸਦਾ ਹਰਿ ਪ੍ਰਭੁ ਰਵਹਿ ਤਾ ਪਾਵਹਿ ਮੋਖ ਦੁਆਰੁ ॥੧॥ ਰਹਾਉ ॥
सदा सदा हरि प्रभु रवहि ता पावहि मोख दुआरु ॥१॥ रहाउ ॥

परमेश् वरे परमेश् वरस् य सदा अनन्तकालं यावत् वसन् तव मोक्षद्वारं प्राप्स्यथ। ||१||विराम||

ਗੁਣਾ ਕਾ ਨਿਧਾਨੁ ਏਕੁ ਹੈ ਆਪੇ ਦੇਇ ਤਾ ਕੋ ਪਾਏ ॥
गुणा का निधानु एकु है आपे देइ ता को पाए ॥

भगवान् एव गुणनिधिः; स्वयं ददाति, ततः कश्चित् प्राप्नोति।

ਬਿਨੁ ਨਾਵੈ ਸਭ ਵਿਛੁੜੀ ਗੁਰ ਕੈ ਸਬਦਿ ਮਿਲਾਏ ॥੨॥
बिनु नावै सभ विछुड़ी गुर कै सबदि मिलाए ॥२॥

नाम विना सर्वे भगवतः पृथक् भवन्ति; गुरुस्य शब्दस्य वचनस्य माध्यमेन भगवता सह मिलति। ||२||

ਮੇਰੀ ਮੇਰੀ ਕਰਦੇ ਘਟਿ ਗਏ ਤਿਨਾ ਹਥਿ ਕਿਹੁ ਨ ਆਇਆ ॥
मेरी मेरी करदे घटि गए तिना हथि किहु न आइआ ॥

अहंकारं कुर्वन्तः ते हानिम् अनुभवन्ति, तेषां हस्ते किमपि न आगच्छति।

ਸਤਗੁਰਿ ਮਿਲਿਐ ਸਚਿ ਮਿਲੇ ਸਚਿ ਨਾਮਿ ਸਮਾਇਆ ॥੩॥
सतगुरि मिलिऐ सचि मिले सचि नामि समाइआ ॥३॥

सत्यगुरुं मिलित्वा सत्यं विन्दन्ति, सच्चे नाम्नि विलीनाः भवन्ति। ||३||

ਆਸਾ ਮਨਸਾ ਏਹੁ ਸਰੀਰੁ ਹੈ ਅੰਤਰਿ ਜੋਤਿ ਜਗਾਏ ॥
आसा मनसा एहु सरीरु है अंतरि जोति जगाए ॥

आशा इच्छा च अस्मिन् शरीरे तिष्ठति, परन्तु भगवतः प्रकाशः अन्तः अपि प्रकाशते।

ਨਾਨਕ ਮਨਮੁਖਿ ਬੰਧੁ ਹੈ ਗੁਰਮੁਖਿ ਮੁਕਤਿ ਕਰਾਏ ॥੪॥੩॥
नानक मनमुखि बंधु है गुरमुखि मुकति कराए ॥४॥३॥

हे नानक स्वेच्छा मनमुखाः बन्धने तिष्ठन्ति; गुरमुखाः मुक्ताः भवन्ति। ||४||३||

ਵਡਹੰਸੁ ਮਹਲਾ ੩ ॥
वडहंसु महला ३ ॥

वडाहन्स्, तृतीय मेहलः : १.

ਸੋਹਾਗਣੀ ਸਦਾ ਮੁਖੁ ਉਜਲਾ ਗੁਰ ਕੈ ਸਹਜਿ ਸੁਭਾਇ ॥
सोहागणी सदा मुखु उजला गुर कै सहजि सुभाइ ॥

प्रसन्नात्मवधूनां मुखानि सदा दीप्तानि भवन्ति; गुरुद्वारा ते शान्तिपूर्वकं सज्जाः भवन्ति।

ਸਦਾ ਪਿਰੁ ਰਾਵਹਿ ਆਪਣਾ ਵਿਚਹੁ ਆਪੁ ਗਵਾਇ ॥੧॥
सदा पिरु रावहि आपणा विचहु आपु गवाइ ॥१॥

भर्तारं रमन्ते सततं अहङ्कारं अन्तः निर्मूलयन्तः। ||१||

ਮੇਰੇ ਮਨ ਤੂ ਹਰਿ ਹਰਿ ਨਾਮੁ ਧਿਆਇ ॥
मेरे मन तू हरि हरि नामु धिआइ ॥

हर हर हर इति नाम ध्याय मनसि ।

ਸਤਗੁਰਿ ਮੋ ਕਉ ਹਰਿ ਦੀਆ ਬੁਝਾਇ ॥੧॥ ਰਹਾਉ ॥
सतगुरि मो कउ हरि दीआ बुझाइ ॥१॥ रहाउ ॥

सत्यगुरुः मां भगवतः अवगन्तुं नेतवान्। ||१||विराम||

ਦੋਹਾਗਣੀ ਖਰੀਆ ਬਿਲਲਾਦੀਆ ਤਿਨਾ ਮਹਲੁ ਨ ਪਾਇ ॥
दोहागणी खरीआ बिललादीआ तिना महलु न पाइ ॥

परित्यक्ताः वधूः स्वदुःखेषु क्रन्दन्ति; ते भगवतः सान्निध्यस्य भवनं न प्राप्नुवन्ति।

ਦੂਜੈ ਭਾਇ ਕਰੂਪੀ ਦੂਖੁ ਪਾਵਹਿ ਆਗੈ ਜਾਇ ॥੨॥
दूजै भाइ करूपी दूखु पावहि आगै जाइ ॥२॥

द्वन्द्वप्रेमयां ते एतावन्तः कुरूपाः दृश्यन्ते; परं जगत् गच्छन् दुःखं प्राप्नुवन्ति। ||२||

ਗੁਣਵੰਤੀ ਨਿਤ ਗੁਣ ਰਵੈ ਹਿਰਦੈ ਨਾਮੁ ਵਸਾਇ ॥
गुणवंती नित गुण रवै हिरदै नामु वसाइ ॥

सद्गुणी आत्मा वधूः नित्यं भगवतः महिमा स्तुतिं जपति; सा नाम भगवतः नाम हृदयान्तरे निक्षिपति।

ਅਉਗਣਵੰਤੀ ਕਾਮਣੀ ਦੁਖੁ ਲਾਗੈ ਬਿਲਲਾਇ ॥੩॥
अउगणवंती कामणी दुखु लागै बिललाइ ॥३॥

अगुणा दुःखं प्राप्नोति, दुःखेन च क्रन्दति। ||३||

ਸਭਨਾ ਕਾ ਭਤਾਰੁ ਏਕੁ ਹੈ ਸੁਆਮੀ ਕਹਣਾ ਕਿਛੂ ਨ ਜਾਇ ॥
सभना का भतारु एकु है सुआमी कहणा किछू न जाइ ॥

एकः प्रभुः गुरुः च सर्वेषां पतिः प्रभुः; तस्य स्तुतिः वक्तुं न शक्यते।

ਨਾਨਕ ਆਪੇ ਵੇਕ ਕੀਤਿਅਨੁ ਨਾਮੇ ਲਇਅਨੁ ਲਾਇ ॥੪॥੪॥
नानक आपे वेक कीतिअनु नामे लइअनु लाइ ॥४॥४॥

स्वात्मना विरक्ताः केचिद् नानक नाम्नाय । ||४||४||

ਵਡਹੰਸੁ ਮਹਲਾ ੩ ॥
वडहंसु महला ३ ॥

वडाहन्स्, तृतीय मेहलः : १.

ਅੰਮ੍ਰਿਤ ਨਾਮੁ ਸਦ ਮੀਠਾ ਲਾਗਾ ਗੁਰਸਬਦੀ ਸਾਦੁ ਆਇਆ ॥
अंम्रित नामु सद मीठा लागा गुरसबदी सादु आइआ ॥

नामस्य अम्ब्रोसियलामृतं मम कृते सर्वदा मधुरं भवति; गुरुस्य शबादस्य वचनस्य माध्यमेन अहं तस्य स्वादनं कर्तुं आगच्छामि।

ਸਚੀ ਬਾਣੀ ਸਹਜਿ ਸਮਾਣੀ ਹਰਿ ਜੀਉ ਮਨਿ ਵਸਾਇਆ ॥੧॥
सची बाणी सहजि समाणी हरि जीउ मनि वसाइआ ॥१॥

गुरुबनिस्य सत्यवचनस्य माध्यमेन अहं शान्तिं शान्तिं च विलीनः अस्मि; प्रियः प्रभुः मनसि निहितः अस्ति। ||१||

ਹਰਿ ਕਰਿ ਕਿਰਪਾ ਸਤਗੁਰੂ ਮਿਲਾਇਆ ॥
हरि करि किरपा सतगुरू मिलाइआ ॥

भगवता कृपां कृत्वा सत्यगुरुसमागमं कृतम्।

ਪੂਰੈ ਸਤਗੁਰਿ ਹਰਿ ਨਾਮੁ ਧਿਆਇਆ ॥੧॥ ਰਹਾਉ ॥
पूरै सतगुरि हरि नामु धिआइआ ॥१॥ रहाउ ॥

सिद्धसत्यगुरुद्वारा भगवतः नाम ध्यायामि। ||१||विराम||

ਬ੍ਰਹਮੈ ਬੇਦ ਬਾਣੀ ਪਰਗਾਸੀ ਮਾਇਆ ਮੋਹ ਪਸਾਰਾ ॥
ब्रहमै बेद बाणी परगासी माइआ मोह पसारा ॥

ब्रह्मद्वारा वेदस्तोत्राणि प्रकाशितानि, परन्तु मायाप्रेम प्रसृता ।

ਮਹਾਦੇਉ ਗਿਆਨੀ ਵਰਤੈ ਘਰਿ ਆਪਣੈ ਤਾਮਸੁ ਬਹੁਤੁ ਅਹੰਕਾਰਾ ॥੨॥
महादेउ गिआनी वरतै घरि आपणै तामसु बहुतु अहंकारा ॥२॥

ज्ञानी शिवः आत्मनि लीनः तिष्ठति, किन्तु कृष्णरागेषु अतिहङ्कारेषु च निमग्नः भवति। ||२||

ਕਿਸਨੁ ਸਦਾ ਅਵਤਾਰੀ ਰੂਧਾ ਕਿਤੁ ਲਗਿ ਤਰੈ ਸੰਸਾਰਾ ॥
किसनु सदा अवतारी रूधा कितु लगि तरै संसारा ॥

विष्णुः सदा पुनर्जन्मनि व्यस्तः भवति - जगत् को तारयिष्यति ?

ਗੁਰਮੁਖਿ ਗਿਆਨਿ ਰਤੇ ਜੁਗ ਅੰਤਰਿ ਚੂਕੈ ਮੋਹ ਗੁਬਾਰਾ ॥੩॥
गुरमुखि गिआनि रते जुग अंतरि चूकै मोह गुबारा ॥३॥

गुरमुखाः अस्मिन् युगे आध्यात्मिकप्रज्ञाभिः ओतप्रोताः सन्ति; ते भावात्मकसङ्गस्य अन्धकारात् मुक्ताः भवन्ति। ||३||

ਸਤਗੁਰ ਸੇਵਾ ਤੇ ਨਿਸਤਾਰਾ ਗੁਰਮੁਖਿ ਤਰੈ ਸੰਸਾਰਾ ॥
सतगुर सेवा ते निसतारा गुरमुखि तरै संसारा ॥

सत्यगुरुं सेवन् मुक्तः भवति; गुरमुखः विश्वसमुद्रं लङ्घयति।

ਸਾਚੈ ਨਾਇ ਰਤੇ ਬੈਰਾਗੀ ਪਾਇਨਿ ਮੋਖ ਦੁਆਰਾ ॥੪॥
साचै नाइ रते बैरागी पाइनि मोख दुआरा ॥४॥

विरक्ताः त्यागिनः सत्यनाम्ना ओतप्रोताः भवन्ति; ते मोक्षद्वारं प्राप्नुवन्ति। ||४||

ਏਕੋ ਸਚੁ ਵਰਤੈ ਸਭ ਅੰਤਰਿ ਸਭਨਾ ਕਰੇ ਪ੍ਰਤਿਪਾਲਾ ॥
एको सचु वरतै सभ अंतरि सभना करे प्रतिपाला ॥

एकः सत्यः प्रभुः सर्वत्र व्याप्तः व्याप्तः च अस्ति; सः सर्वान् पोषयति।

ਨਾਨਕ ਇਕਸੁ ਬਿਨੁ ਮੈ ਅਵਰੁ ਨ ਜਾਣਾ ਸਭਨਾ ਦੀਵਾਨੁ ਦਇਆਲਾ ॥੫॥੫॥
नानक इकसु बिनु मै अवरु न जाणा सभना दीवानु दइआला ॥५॥५॥

नानक एकेश्वरं विना अन्यं न जानामि; सः सर्वेषां दयालुः स्वामी अस्ति। ||५||५||

ਵਡਹੰਸੁ ਮਹਲਾ ੩ ॥
वडहंसु महला ३ ॥

वडाहन्स्, तृतीय मेहलः : १.

ਗੁਰਮੁਖਿ ਸਚੁ ਸੰਜਮੁ ਤਤੁ ਗਿਆਨੁ ॥
गुरमुखि सचु संजमु ततु गिआनु ॥

गुरमुखः सच्चिदानन्दम् आचरति, प्रज्ञासारं च प्राप्नोति।

ਗੁਰਮੁਖਿ ਸਾਚੇ ਲਗੈ ਧਿਆਨੁ ॥੧॥
गुरमुखि साचे लगै धिआनु ॥१॥

गुरमुखः सत्येश्वरं ध्यायति। ||१||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430