माया प्रति भावनात्मकः आसक्तिः अन्धकारः एव; गुरुं विना प्रज्ञा नास्ति।
ये शब्दवचने आसक्ताः ते अवगच्छन्ति; द्वैतेन जनान् नाशितम्। ||१||
गुरुनिर्देशाधीन सुकृतं कुरु मे मनः |
परमेश् वरे परमेश् वरस् य सदा अनन्तकालं यावत् वसन् तव मोक्षद्वारं प्राप्स्यथ। ||१||विराम||
भगवान् एव गुणनिधिः; स्वयं ददाति, ततः कश्चित् प्राप्नोति।
नाम विना सर्वे भगवतः पृथक् भवन्ति; गुरुस्य शब्दस्य वचनस्य माध्यमेन भगवता सह मिलति। ||२||
अहंकारं कुर्वन्तः ते हानिम् अनुभवन्ति, तेषां हस्ते किमपि न आगच्छति।
सत्यगुरुं मिलित्वा सत्यं विन्दन्ति, सच्चे नाम्नि विलीनाः भवन्ति। ||३||
आशा इच्छा च अस्मिन् शरीरे तिष्ठति, परन्तु भगवतः प्रकाशः अन्तः अपि प्रकाशते।
हे नानक स्वेच्छा मनमुखाः बन्धने तिष्ठन्ति; गुरमुखाः मुक्ताः भवन्ति। ||४||३||
वडाहन्स्, तृतीय मेहलः : १.
प्रसन्नात्मवधूनां मुखानि सदा दीप्तानि भवन्ति; गुरुद्वारा ते शान्तिपूर्वकं सज्जाः भवन्ति।
भर्तारं रमन्ते सततं अहङ्कारं अन्तः निर्मूलयन्तः। ||१||
हर हर हर इति नाम ध्याय मनसि ।
सत्यगुरुः मां भगवतः अवगन्तुं नेतवान्। ||१||विराम||
परित्यक्ताः वधूः स्वदुःखेषु क्रन्दन्ति; ते भगवतः सान्निध्यस्य भवनं न प्राप्नुवन्ति।
द्वन्द्वप्रेमयां ते एतावन्तः कुरूपाः दृश्यन्ते; परं जगत् गच्छन् दुःखं प्राप्नुवन्ति। ||२||
सद्गुणी आत्मा वधूः नित्यं भगवतः महिमा स्तुतिं जपति; सा नाम भगवतः नाम हृदयान्तरे निक्षिपति।
अगुणा दुःखं प्राप्नोति, दुःखेन च क्रन्दति। ||३||
एकः प्रभुः गुरुः च सर्वेषां पतिः प्रभुः; तस्य स्तुतिः वक्तुं न शक्यते।
स्वात्मना विरक्ताः केचिद् नानक नाम्नाय । ||४||४||
वडाहन्स्, तृतीय मेहलः : १.
नामस्य अम्ब्रोसियलामृतं मम कृते सर्वदा मधुरं भवति; गुरुस्य शबादस्य वचनस्य माध्यमेन अहं तस्य स्वादनं कर्तुं आगच्छामि।
गुरुबनिस्य सत्यवचनस्य माध्यमेन अहं शान्तिं शान्तिं च विलीनः अस्मि; प्रियः प्रभुः मनसि निहितः अस्ति। ||१||
भगवता कृपां कृत्वा सत्यगुरुसमागमं कृतम्।
सिद्धसत्यगुरुद्वारा भगवतः नाम ध्यायामि। ||१||विराम||
ब्रह्मद्वारा वेदस्तोत्राणि प्रकाशितानि, परन्तु मायाप्रेम प्रसृता ।
ज्ञानी शिवः आत्मनि लीनः तिष्ठति, किन्तु कृष्णरागेषु अतिहङ्कारेषु च निमग्नः भवति। ||२||
विष्णुः सदा पुनर्जन्मनि व्यस्तः भवति - जगत् को तारयिष्यति ?
गुरमुखाः अस्मिन् युगे आध्यात्मिकप्रज्ञाभिः ओतप्रोताः सन्ति; ते भावात्मकसङ्गस्य अन्धकारात् मुक्ताः भवन्ति। ||३||
सत्यगुरुं सेवन् मुक्तः भवति; गुरमुखः विश्वसमुद्रं लङ्घयति।
विरक्ताः त्यागिनः सत्यनाम्ना ओतप्रोताः भवन्ति; ते मोक्षद्वारं प्राप्नुवन्ति। ||४||
एकः सत्यः प्रभुः सर्वत्र व्याप्तः व्याप्तः च अस्ति; सः सर्वान् पोषयति।
नानक एकेश्वरं विना अन्यं न जानामि; सः सर्वेषां दयालुः स्वामी अस्ति। ||५||५||
वडाहन्स्, तृतीय मेहलः : १.
गुरमुखः सच्चिदानन्दम् आचरति, प्रज्ञासारं च प्राप्नोति।
गुरमुखः सत्येश्वरं ध्यायति। ||१||