श्री गुरु ग्रन्थ साहिबः

पुटः - 1146


ਭੈਰਉ ਮਹਲਾ ੫ ॥
भैरउ महला ५ ॥

भैरव, पंचम मेहल: १.

ਨਿਰਧਨ ਕਉ ਤੁਮ ਦੇਵਹੁ ਧਨਾ ॥
निरधन कउ तुम देवहु धना ॥

त्वं धनेन निर्धनानाम् आशीर्वादं ददासि भगवन् |

ਅਨਿਕ ਪਾਪ ਜਾਹਿ ਨਿਰਮਲ ਮਨਾ ॥
अनिक पाप जाहि निरमल मना ॥

असंख्यानि पापानि हरन्ति, मनः निर्मलं शुद्धं च भवति।

ਸਗਲ ਮਨੋਰਥ ਪੂਰਨ ਕਾਮ ॥
सगल मनोरथ पूरन काम ॥

मनसः सर्वे कामाः सिद्धाः कार्याणि सम्यक् सिद्धानि भवन्ति ।

ਭਗਤ ਅਪੁਨੇ ਕਉ ਦੇਵਹੁ ਨਾਮ ॥੧॥
भगत अपुने कउ देवहु नाम ॥१॥

त्वं भक्ताय स्वनाम प्रयच्छसि । ||१||

ਸਫਲ ਸੇਵਾ ਗੋਪਾਲ ਰਾਇ ॥
सफल सेवा गोपाल राइ ॥

अस्माकं सार्वभौमस्य भगवतः सेवा फलप्रदं फलप्रदं च भवति।

ਕਰਨ ਕਰਾਵਨਹਾਰ ਸੁਆਮੀ ਤਾ ਤੇ ਬਿਰਥਾ ਕੋਇ ਨ ਜਾਇ ॥੧॥ ਰਹਾਉ ॥
करन करावनहार सुआमी ता ते बिरथा कोइ न जाइ ॥१॥ रहाउ ॥

अस्माकं प्रभुः स्वामी च प्रजापतिः, कारणानां कारणम् अस्ति; न कश्चित् तस्य द्वारात् रिक्तहस्तः निवर्तते। ||१||विराम||

ਰੋਗੀ ਕਾ ਪ੍ਰਭ ਖੰਡਹੁ ਰੋਗੁ ॥
रोगी का प्रभ खंडहु रोगु ॥

ईश्वरः रोगग्रस्तात् रोगं निर्मूलयति।

ਦੁਖੀਏ ਕਾ ਮਿਟਾਵਹੁ ਪ੍ਰਭ ਸੋਗੁ ॥
दुखीए का मिटावहु प्रभ सोगु ॥

ईश्वरः दुःखानां दुःखानि हरति।

ਨਿਥਾਵੇ ਕਉ ਤੁਮੑ ਥਾਨਿ ਬੈਠਾਵਹੁ ॥
निथावे कउ तुम थानि बैठावहु ॥

येषां च सर्वथा स्थानं नास्ति - त्वं तान् स्थाने उपविशसि।

ਦਾਸ ਅਪਨੇ ਕਉ ਭਗਤੀ ਲਾਵਹੁ ॥੨॥
दास अपने कउ भगती लावहु ॥२॥

त्वं स्वदासं भक्तिपूजया सह सम्बध्दयसि। ||२||

ਨਿਮਾਣੇ ਕਉ ਪ੍ਰਭ ਦੇਤੋ ਮਾਨੁ ॥
निमाणे कउ प्रभ देतो मानु ॥

ईश्वरः अपमानितानां मानं ददाति।

ਮੂੜ ਮੁਗਧੁ ਹੋਇ ਚਤੁਰ ਸੁਗਿਆਨੁ ॥
मूड़ मुगधु होइ चतुर सुगिआनु ॥

मूढान् अज्ञानान् चतुरान् बुद्धिमान् च करोति।

ਸਗਲ ਭਇਆਨ ਕਾ ਭਉ ਨਸੈ ॥
सगल भइआन का भउ नसै ॥

सर्वभयभयम् अन्तर्धानं भवति।

ਜਨ ਅਪਨੇ ਕੈ ਹਰਿ ਮਨਿ ਬਸੈ ॥੩॥
जन अपने कै हरि मनि बसै ॥३॥

विनयस्य भृत्यस्य मनसि भगवान् निवसति। ||३||

ਪਾਰਬ੍ਰਹਮ ਪ੍ਰਭ ਸੂਖ ਨਿਧਾਨ ॥
पारब्रहम प्रभ सूख निधान ॥

भगवान् ईश्वरः शान्तिनिधिः अस्ति।

ਤਤੁ ਗਿਆਨੁ ਹਰਿ ਅੰਮ੍ਰਿਤ ਨਾਮ ॥
ततु गिआनु हरि अंम्रित नाम ॥

भगवतः अम्ब्रोसियलनाम यथार्थस्य सारम् अस्ति।

ਕਰਿ ਕਿਰਪਾ ਸੰਤ ਟਹਲੈ ਲਾਏ ॥
करि किरपा संत टहलै लाए ॥

अनुग्रहं दत्त्वा मर्त्यान् सन्तसेवायै आज्ञापयति।

ਨਾਨਕ ਸਾਧੂ ਸੰਗਿ ਸਮਾਏ ॥੪॥੨੩॥੩੬॥
नानक साधू संगि समाए ॥४॥२३॥३६॥

हे नानक, तादृशः पुरुषः पवित्रसङ्गे साधसंगते विलीनः भवति। ||४||२३||३६||

ਭੈਰਉ ਮਹਲਾ ੫ ॥
भैरउ महला ५ ॥

भैरव, पंचम मेहल: १.

ਸੰਤ ਮੰਡਲ ਮਹਿ ਹਰਿ ਮਨਿ ਵਸੈ ॥
संत मंडल महि हरि मनि वसै ॥

सन्तानां क्षेत्रे भगवान् मनसि निवसति ।

ਸੰਤ ਮੰਡਲ ਮਹਿ ਦੁਰਤੁ ਸਭੁ ਨਸੈ ॥
संत मंडल महि दुरतु सभु नसै ॥

सन्तस्य क्षेत्रे सर्वाणि पापानि पलायन्ते।

ਸੰਤ ਮੰਡਲ ਮਹਿ ਨਿਰਮਲ ਰੀਤਿ ॥
संत मंडल महि निरमल रीति ॥

सन्तक्षेत्रे कस्यचित् जीवनशैली निर्मलता भवति ।

ਸੰਤਸੰਗਿ ਹੋਇ ਏਕ ਪਰੀਤਿ ॥੧॥
संतसंगि होइ एक परीति ॥१॥

सन्तसमाजे एकेश्वरं प्रेम्णा आगच्छति। ||१||

ਸੰਤ ਮੰਡਲੁ ਤਹਾ ਕਾ ਨਾਉ ॥
संत मंडलु तहा का नाउ ॥

तदेव सन्तक्षेत्रम् उच्यते, २.

ਪਾਰਬ੍ਰਹਮ ਕੇਵਲ ਗੁਣ ਗਾਉ ॥੧॥ ਰਹਾਉ ॥
पारब्रहम केवल गुण गाउ ॥१॥ रहाउ ॥

यत्र केवलं परमेश्वरस्य महिमा स्तुतिः गाय्यते। ||१||विराम||

ਸੰਤ ਮੰਡਲ ਮਹਿ ਜਨਮ ਮਰਣੁ ਰਹੈ ॥
संत मंडल महि जनम मरणु रहै ॥

सन्तक्षेत्रे जन्ममरणं च समाप्तम्।

ਸੰਤ ਮੰਡਲ ਮਹਿ ਜਮੁ ਕਿਛੂ ਨ ਕਹੈ ॥
संत मंडल महि जमु किछू न कहै ॥

सन्तक्षेत्रे मृत्युदूतः मर्त्यं स्पृशितुं न शक्नोति ।

ਸੰਤਸੰਗਿ ਹੋਇ ਨਿਰਮਲ ਬਾਣੀ ॥
संतसंगि होइ निरमल बाणी ॥

सन्तसङ्घे कस्यचित् वाक्यं निर्मलं भवति

ਸੰਤ ਮੰਡਲ ਮਹਿ ਨਾਮੁ ਵਖਾਣੀ ॥੨॥
संत मंडल महि नामु वखाणी ॥२॥

साधूनां क्षेत्रे भगवतः नाम जप्यते । ||२||

ਸੰਤ ਮੰਡਲ ਕਾ ਨਿਹਚਲ ਆਸਨੁ ॥
संत मंडल का निहचल आसनु ॥

सन्तक्षेत्रं नित्यं नित्यं स्थिरं स्थानम् ।

ਸੰਤ ਮੰਡਲ ਮਹਿ ਪਾਪ ਬਿਨਾਸਨੁ ॥
संत मंडल महि पाप बिनासनु ॥

सन्तस्य क्षेत्रे पापानि नश्यन्ति।

ਸੰਤ ਮੰਡਲ ਮਹਿ ਨਿਰਮਲ ਕਥਾ ॥
संत मंडल महि निरमल कथा ॥

सन्तक्षेत्रे निर्मलं प्रवचनं कथ्यते।

ਸੰਤਸੰਗਿ ਹਉਮੈ ਦੁਖ ਨਸਾ ॥੩॥
संतसंगि हउमै दुख नसा ॥३॥

सन्तसमाजे अहङ्कारस्य पीडा पलायते । ||३||

ਸੰਤ ਮੰਡਲ ਕਾ ਨਹੀ ਬਿਨਾਸੁ ॥
संत मंडल का नही बिनासु ॥

सन्तक्षेत्रं नाशयितुं न शक्यते।

ਸੰਤ ਮੰਡਲ ਮਹਿ ਹਰਿ ਗੁਣਤਾਸੁ ॥
संत मंडल महि हरि गुणतासु ॥

सन्तानां क्षेत्रे, भगवान्, गुणनिधिः अस्ति।

ਸੰਤ ਮੰਡਲ ਠਾਕੁਰ ਬਿਸ੍ਰਾਮੁ ॥
संत मंडल ठाकुर बिस्रामु ॥

सन्तक्षेत्रं अस्माकं भगवतः गुरुस्य च विश्रामस्थानं अस्ति।

ਨਾਨਕ ਓਤਿ ਪੋਤਿ ਭਗਵਾਨੁ ॥੪॥੨੪॥੩੭॥
नानक ओति पोति भगवानु ॥४॥२४॥३७॥

नानक भक्तानां पटले प्रविष्टः, माध्यमेन च। ||४||२४||३७||

ਭੈਰਉ ਮਹਲਾ ੫ ॥
भैरउ महला ५ ॥

भैरव, पंचम मेहल: १.

ਰੋਗੁ ਕਵਨੁ ਜਾਂ ਰਾਖੈ ਆਪਿ ॥
रोगु कवनु जां राखै आपि ॥

किमर्थं व्याधिचिन्ता, यदा भगवान् एव अस्मान् रक्षति।

ਤਿਸੁ ਜਨ ਹੋਇ ਨ ਦੂਖੁ ਸੰਤਾਪੁ ॥
तिसु जन होइ न दूखु संतापु ॥

यं भगवान् रक्षति, न दुःखं दुःखं च प्राप्नोति ।

ਜਿਸੁ ਊਪਰਿ ਪ੍ਰਭੁ ਕਿਰਪਾ ਕਰੈ ॥
जिसु ऊपरि प्रभु किरपा करै ॥

सः व्यक्तिः, यस्य उपरि ईश्वरः स्वस्य दयां वर्षयति

ਤਿਸੁ ਊਪਰ ਤੇ ਕਾਲੁ ਪਰਹਰੈ ॥੧॥
तिसु ऊपर ते कालु परहरै ॥१॥

- तस्य उपरि भ्रमति मृत्युः निवर्तते। ||१||

ਸਦਾ ਸਖਾਈ ਹਰਿ ਹਰਿ ਨਾਮੁ ॥
सदा सखाई हरि हरि नामु ॥

भगवतः नाम हर, हर, सदा अस्माकं साहाय्यं समर्थनं च अस्ति।

ਜਿਸੁ ਚੀਤਿ ਆਵੈ ਤਿਸੁ ਸਦਾ ਸੁਖੁ ਹੋਵੈ ਨਿਕਟਿ ਨ ਆਵੈ ਤਾ ਕੈ ਜਾਮੁ ॥੧॥ ਰਹਾਉ ॥
जिसु चीति आवै तिसु सदा सुखु होवै निकटि न आवै ता कै जामु ॥१॥ रहाउ ॥

यदा सः मनसि आगच्छति तदा मर्त्यः स्थायिशान्तिं प्राप्नोति, मृत्युदूतः तस्य समीपं गन्तुं अपि न शक्नोति। ||१||विराम||

ਜਬ ਇਹੁ ਨ ਸੋ ਤਬ ਕਿਨਹਿ ਉਪਾਇਆ ॥
जब इहु न सो तब किनहि उपाइआ ॥

यदा एषः जीवः नासीत् तदा केन सृष्टः ।

ਕਵਨ ਮੂਲ ਤੇ ਕਿਆ ਪ੍ਰਗਟਾਇਆ ॥
कवन मूल ते किआ प्रगटाइआ ॥

स्रोताद् किमुत्पन्नम् ?

ਆਪਹਿ ਮਾਰਿ ਆਪਿ ਜੀਵਾਲੈ ॥
आपहि मारि आपि जीवालै ॥

स्वयं हन्ति, स्वयं च कायाकल्पं करोति।

ਅਪਨੇ ਭਗਤ ਕਉ ਸਦਾ ਪ੍ਰਤਿਪਾਲੈ ॥੨॥
अपने भगत कउ सदा प्रतिपालै ॥२॥

सः स्वभक्तान् सदा पोषयति। ||२||

ਸਭ ਕਿਛੁ ਜਾਣਹੁ ਤਿਸ ਕੈ ਹਾਥ ॥
सभ किछु जाणहु तिस कै हाथ ॥

सर्वं तस्य हस्ते इति विद्धि।

ਪ੍ਰਭੁ ਮੇਰੋ ਅਨਾਥ ਕੋ ਨਾਥ ॥
प्रभु मेरो अनाथ को नाथ ॥

मम देवः स्वामिनः स्वामी अस्ति।

ਦੁਖ ਭੰਜਨੁ ਤਾ ਕਾ ਹੈ ਨਾਉ ॥
दुख भंजनु ता का है नाउ ॥

तस्य नाम दुःखनाशनम्।

ਸੁਖ ਪਾਵਹਿ ਤਿਸ ਕੇ ਗੁਣ ਗਾਉ ॥੩॥
सुख पावहि तिस के गुण गाउ ॥३॥

तस्य महिमा स्तुतिं गायन् शान्तिं प्राप्स्यसि। ||३||

ਸੁਣਿ ਸੁਆਮੀ ਸੰਤਨ ਅਰਦਾਸਿ ॥
सुणि सुआमी संतन अरदासि ॥

शृणु त्वत्प्रार्थनं भगवन् गुरो ।

ਜੀਉ ਪ੍ਰਾਨ ਧਨੁ ਤੁਮੑਰੈ ਪਾਸਿ ॥
जीउ प्रान धनु तुमरै पासि ॥

आत्मानं प्राणाश्वासं धनं च तव पुरतः स्थापयामि ।

ਇਹੁ ਜਗੁ ਤੇਰਾ ਸਭ ਤੁਝਹਿ ਧਿਆਏ ॥
इहु जगु तेरा सभ तुझहि धिआए ॥

सर्वमिदं जगत् तव; त्वां ध्यायति।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430