श्री गुरु ग्रन्थ साहिबः

पुटः - 256


ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਠਠਾ ਮਨੂਆ ਠਾਹਹਿ ਨਾਹੀ ॥
ठठा मनूआ ठाहहि नाही ॥

त'हत्'हा: ये अन्यत् सर्वं त्यक्तवन्तः, .

ਜੋ ਸਗਲ ਤਿਆਗਿ ਏਕਹਿ ਲਪਟਾਹੀ ॥
जो सगल तिआगि एकहि लपटाही ॥

ये च एकेश्वरमात्रे आलम्बन्ते, ते कस्यचित् मनः कष्टं न कुर्वन्ति।

ਠਹਕਿ ਠਹਕਿ ਮਾਇਆ ਸੰਗਿ ਮੂਏ ॥
ठहकि ठहकि माइआ संगि मूए ॥

ये सर्वथा लीनाः मायां व्यस्ताः च मृताः;

ਉਆ ਕੈ ਕੁਸਲ ਨ ਕਤਹੂ ਹੂਏ ॥
उआ कै कुसल न कतहू हूए ॥

ते कुत्रापि सुखं न प्राप्नुवन्ति।

ਠਾਂਢਿ ਪਰੀ ਸੰਤਹ ਸੰਗਿ ਬਸਿਆ ॥
ठांढि परी संतह संगि बसिआ ॥

यः सन्तसङ्घे निवसति सः महतीं शान्तिं प्राप्नोति;

ਅੰਮ੍ਰਿਤ ਨਾਮੁ ਤਹਾ ਜੀਅ ਰਸਿਆ ॥
अंम्रित नामु तहा जीअ रसिआ ॥

नामस्य अम्ब्रोसियल अमृतं तस्य आत्मानं मधुरं भवति।

ਠਾਕੁਰ ਅਪੁਨੇ ਜੋ ਜਨੁ ਭਾਇਆ ॥
ठाकुर अपुने जो जनु भाइआ ॥

सः विनयशीलः सत्त्वः स्वामिनः गुरोः प्रियः

ਨਾਨਕ ਉਆ ਕਾ ਮਨੁ ਸੀਤਲਾਇਆ ॥੨੮॥
नानक उआ का मनु सीतलाइआ ॥२८॥

- हे नानक, तस्य मनः शीतलं शान्तं च भवति। ||२८||

ਸਲੋਕੁ ॥
सलोकु ॥

सलोक् : १.

ਡੰਡਉਤਿ ਬੰਦਨ ਅਨਿਕ ਬਾਰ ਸਰਬ ਕਲਾ ਸਮਰਥ ॥
डंडउति बंदन अनिक बार सरब कला समरथ ॥

प्रणमामि, विनयेन आराधनेन भूमौ पतामि, असंख्यवारं, सर्वशक्तिमान् सर्वशक्तिमान् भगवन्तं।

ਡੋਲਨ ਤੇ ਰਾਖਹੁ ਪ੍ਰਭੂ ਨਾਨਕ ਦੇ ਕਰਿ ਹਥ ॥੧॥
डोलन ते राखहु प्रभू नानक दे करि हथ ॥१॥

पाहि मां, भ्रमात् मां त्राहि देव। प्रसार्य नानकं हस्तं ददातु। ||१||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਡਡਾ ਡੇਰਾ ਇਹੁ ਨਹੀ ਜਹ ਡੇਰਾ ਤਹ ਜਾਨੁ ॥
डडा डेरा इहु नही जह डेरा तह जानु ॥

दद्दा - एतत् भवतः यथार्थं स्थानं नास्ति; भवता अवश्यं ज्ञातव्यं यत् तत् स्थानं वस्तुतः कुत्र अस्ति।

ਉਆ ਡੇਰਾ ਕਾ ਸੰਜਮੋ ਗੁਰ ਕੈ ਸਬਦਿ ਪਛਾਨੁ ॥
उआ डेरा का संजमो गुर कै सबदि पछानु ॥

त्वं तत्स्थानस्य मार्गं साक्षात्कर्तुं आगमिष्यसि, गुरुस्य शबादस्य वचनस्य माध्यमेन।

ਇਆ ਡੇਰਾ ਕਉ ਸ੍ਰਮੁ ਕਰਿ ਘਾਲੈ ॥
इआ डेरा कउ स्रमु करि घालै ॥

इदं स्थानं, अत्र, परिश्रमेण प्रतिष्ठितम्, .

ਜਾ ਕਾ ਤਸੂ ਨਹੀ ਸੰਗਿ ਚਾਲੈ ॥
जा का तसू नही संगि चालै ॥

किन्तु एतस्य एकः अपि भागः भवता सह तत्र न गमिष्यति।

ਉਆ ਡੇਰਾ ਕੀ ਸੋ ਮਿਤਿ ਜਾਨੈ ॥
उआ डेरा की सो मिति जानै ॥

परं तस्य स्थानस्य मूल्यं तेषां एव ज्ञायते,

ਜਾ ਕਉ ਦ੍ਰਿਸਟਿ ਪੂਰਨ ਭਗਵਾਨੈ ॥
जा कउ द्रिसटि पूरन भगवानै ॥

यस्य उपरि सिद्धः प्रभुः ईश्वरः स्वस्य अनुग्रहदृष्टिं क्षिपति।

ਡੇਰਾ ਨਿਹਚਲੁ ਸਚੁ ਸਾਧਸੰਗ ਪਾਇਆ ॥
डेरा निहचलु सचु साधसंग पाइआ ॥

तत् स्थायी सत्यं च स्थानं पवित्रसङ्गे साधसंगते लभ्यते;

ਨਾਨਕ ਤੇ ਜਨ ਨਹ ਡੋਲਾਇਆ ॥੨੯॥
नानक ते जन नह डोलाइआ ॥२९॥

नानक, ते विनयशीलाः सत्त्वा न भ्रमन्ति न च भ्रमन्ति। ||२९||

ਸਲੋਕੁ ॥
सलोकु ॥

सलोक् : १.

ਢਾਹਨ ਲਾਗੇ ਧਰਮ ਰਾਇ ਕਿਨਹਿ ਨ ਘਾਲਿਓ ਬੰਧ ॥
ढाहन लागे धरम राइ किनहि न घालिओ बंध ॥

यदा धर्मन्यायाधीशः कस्यचित् नाशं कर्तुं आरभते तदा तस्य मार्गे कोऽपि बाधकं स्थापयितुं न शक्नोति।

ਨਾਨਕ ਉਬਰੇ ਜਪਿ ਹਰੀ ਸਾਧਸੰਗਿ ਸਨਬੰਧ ॥੧॥
नानक उबरे जपि हरी साधसंगि सनबंध ॥१॥

साध-संगत-संयुक्ताः भगवन्तं ध्यायन्ति ये नानक, ते त्राताः भवन्ति। ||१||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਢਢਾ ਢੂਢਤ ਕਹ ਫਿਰਹੁ ਢੂਢਨੁ ਇਆ ਮਨ ਮਾਹਿ ॥
ढढा ढूढत कह फिरहु ढूढनु इआ मन माहि ॥

धधाः - कुत्र गच्छसि भ्रमन् अन्वेष्यसि ? तस्य स्थाने स्वस्य मनसि अन्वेषणं कुर्वन्तु।

ਸੰਗਿ ਤੁਹਾਰੈ ਪ੍ਰਭੁ ਬਸੈ ਬਨੁ ਬਨੁ ਕਹਾ ਫਿਰਾਹਿ ॥
संगि तुहारै प्रभु बसै बनु बनु कहा फिराहि ॥

ईश्वरः त्वया सह अस्ति तर्हि त्वं किमर्थं वने वनं भ्रमसि ।

ਢੇਰੀ ਢਾਹਹੁ ਸਾਧਸੰਗਿ ਅਹੰਬੁਧਿ ਬਿਕਰਾਲ ॥
ढेरी ढाहहु साधसंगि अहंबुधि बिकराल ॥

साधसंगते पवित्रसङ्घे भवतः भयङ्करस्य अहङ्कारस्य गौरवस्य टीलं विध्वंसयतु।

ਸੁਖੁ ਪਾਵਹੁ ਸਹਜੇ ਬਸਹੁ ਦਰਸਨੁ ਦੇਖਿ ਨਿਹਾਲ ॥
सुखु पावहु सहजे बसहु दरसनु देखि निहाल ॥

त्वं शान्तिं प्राप्स्यसि, सहजानन्दं च तिष्ठसि; ईश्वरदर्शनस्य धन्यं दर्शनं दृष्ट्वा भवन्तः आनन्दिताः भविष्यन्ति।

ਢੇਰੀ ਜਾਮੈ ਜਮਿ ਮਰੈ ਗਰਭ ਜੋਨਿ ਦੁਖ ਪਾਇ ॥
ढेरी जामै जमि मरै गरभ जोनि दुख पाइ ॥

यस्य तादृशः टीला अस्ति, सः म्रियते, गर्भद्वारा पुनर्जन्मस्य पीडां च प्राप्नोति।

ਮੋਹ ਮਗਨ ਲਪਟਤ ਰਹੈ ਹਉ ਹਉ ਆਵੈ ਜਾਇ ॥
मोह मगन लपटत रहै हउ हउ आवै जाइ ॥

अहङ्कार-स्वार्थ-अभिमान-संलग्नः भाव-सङ्ग-मत्तः पुनर्जन्म-आगमन-गमनं च करिष्यति ।

ਢਹਤ ਢਹਤ ਅਬ ਢਹਿ ਪਰੇ ਸਾਧ ਜਨਾ ਸਰਨਾਇ ॥
ढहत ढहत अब ढहि परे साध जना सरनाइ ॥

शनैः शनैः निरन्तरं च अहम् अधुना पवित्रसन्तानाम् समक्षं समर्पितवान्; अहं तेषां अभयारण्यम् आगतः।

ਦੁਖ ਕੇ ਫਾਹੇ ਕਾਟਿਆ ਨਾਨਕ ਲੀਏ ਸਮਾਇ ॥੩੦॥
दुख के फाहे काटिआ नानक लीए समाइ ॥३०॥

ईश्वरः मम दुःखस्य पाशं छिनत्ति; हे नानक, तेन मां स्वस्मिन् विलीयते। ||३०||

ਸਲੋਕੁ ॥
सलोकु ॥

सलोक् : १.

ਜਹ ਸਾਧੂ ਗੋਬਿਦ ਭਜਨੁ ਕੀਰਤਨੁ ਨਾਨਕ ਨੀਤ ॥
जह साधू गोबिद भजनु कीरतनु नानक नीत ॥

यत्र पवित्रजनाः सततं जगत्पतेः स्तुतिकीर्तनं स्पन्दन्ति नानक

ਣਾ ਹਉ ਣਾ ਤੂੰ ਣਹ ਛੁਟਹਿ ਨਿਕਟਿ ਨ ਜਾਈਅਹੁ ਦੂਤ ॥੧॥
णा हउ णा तूं णह छुटहि निकटि न जाईअहु दूत ॥१॥

- धार्मिकः न्यायाधीशः वदति यत्, "मृत्युदूत, तत् स्थानं मा उपसृत्य, अन्यथा त्वं वा अहं वा न पलायिष्यामि!" ||१||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਣਾਣਾ ਰਣ ਤੇ ਸੀਝੀਐ ਆਤਮ ਜੀਤੈ ਕੋਇ ॥
णाणा रण ते सीझीऐ आतम जीतै कोइ ॥

नन्नः - यः स्वात्मानं जित्वा, जीवनयुद्धे विजयते।

ਹਉਮੈ ਅਨ ਸਿਉ ਲਰਿ ਮਰੈ ਸੋ ਸੋਭਾ ਦੂ ਹੋਇ ॥
हउमै अन सिउ लरि मरै सो सोभा दू होइ ॥

अहङ्कारविरागयोः युद्धं कुर्वन् म्रियते सः उदात्तः सुन्दरः च भवति ।

ਮਣੀ ਮਿਟਾਇ ਜੀਵਤ ਮਰੈ ਗੁਰ ਪੂਰੇ ਉਪਦੇਸ ॥
मणी मिटाइ जीवत मरै गुर पूरे उपदेस ॥

यः स्वस्य अहङ्कारं निर्मूलयति, सः जीवितः एव मृतः तिष्ठति, सिद्धगुरुस्य शिक्षाभिः।

ਮਨੂਆ ਜੀਤੈ ਹਰਿ ਮਿਲੈ ਤਿਹ ਸੂਰਤਣ ਵੇਸ ॥
मनूआ जीतै हरि मिलै तिह सूरतण वेस ॥

मनः जित्वा भगवन्तं मिलति; सः मानवस्त्रधारितः अस्ति।

ਣਾ ਕੋ ਜਾਣੈ ਆਪਣੋ ਏਕਹਿ ਟੇਕ ਅਧਾਰ ॥
णा को जाणै आपणो एकहि टेक अधार ॥

न किमपि स्वस्य इति दावान् करोति; एकः प्रभुः तस्य लंगरः आश्रयः च अस्ति।

ਰੈਣਿ ਦਿਣਸੁ ਸਿਮਰਤ ਰਹੈ ਸੋ ਪ੍ਰਭੁ ਪੁਰਖੁ ਅਪਾਰ ॥
रैणि दिणसु सिमरत रहै सो प्रभु पुरखु अपार ॥

रात्रौ दिवा सः सर्वशक्तिमान् अनन्तं भगवन्तं सततं चिन्तयति।

ਰੇਣ ਸਗਲ ਇਆ ਮਨੁ ਕਰੈ ਏਊ ਕਰਮ ਕਮਾਇ ॥
रेण सगल इआ मनु करै एऊ करम कमाइ ॥

मनः सर्वेषां रजः करोति; तादृशं कर्म कर्म करोति।

ਹੁਕਮੈ ਬੂਝੈ ਸਦਾ ਸੁਖੁ ਨਾਨਕ ਲਿਖਿਆ ਪਾਇ ॥੩੧॥
हुकमै बूझै सदा सुखु नानक लिखिआ पाइ ॥३१॥

भगवतः आज्ञायाः हुकमं विज्ञाय सः शाश्वतं शान्तिं प्राप्नोति। तादृशं तस्य पूर्वनिर्धारितं दैवं नानक। ||३१||

ਸਲੋਕੁ ॥
सलोकु ॥

सलोक् : १.

ਤਨੁ ਮਨੁ ਧਨੁ ਅਰਪਉ ਤਿਸੈ ਪ੍ਰਭੂ ਮਿਲਾਵੈ ਮੋਹਿ ॥
तनु मनु धनु अरपउ तिसै प्रभू मिलावै मोहि ॥

यः मां ईश्वरेण सह संयोजयितुं शक्नोति तस्मै मम शरीरं मनः धनं च समर्पयामि।

ਨਾਨਕ ਭ੍ਰਮ ਭਉ ਕਾਟੀਐ ਚੂਕੈ ਜਮ ਕੀ ਜੋਹ ॥੧॥
नानक भ्रम भउ काटीऐ चूकै जम की जोह ॥१॥

नानक मम शङ्का भयानि च निवृत्तानि, मृत्युदूतः मां पुनः न पश्यति । ||१||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਤਤਾ ਤਾ ਸਿਉ ਪ੍ਰੀਤਿ ਕਰਿ ਗੁਣ ਨਿਧਿ ਗੋਬਿਦ ਰਾਇ ॥
तता ता सिउ प्रीति करि गुण निधि गोबिद राइ ॥

तट्टः - ब्रह्माण्डस्य सार्वभौमस्य उत्कृष्टतानिधिस्य प्रति प्रेम आलिंगयतु।

ਫਲ ਪਾਵਹਿ ਮਨ ਬਾਛਤੇ ਤਪਤਿ ਤੁਹਾਰੀ ਜਾਇ ॥
फल पावहि मन बाछते तपति तुहारी जाइ ॥

चित्तकामफलं प्राप्स्यसि, तव प्रदीप्तपिपासा शाम्यति।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430