पौरी : १.
त'हत्'हा: ये अन्यत् सर्वं त्यक्तवन्तः, .
ये च एकेश्वरमात्रे आलम्बन्ते, ते कस्यचित् मनः कष्टं न कुर्वन्ति।
ये सर्वथा लीनाः मायां व्यस्ताः च मृताः;
ते कुत्रापि सुखं न प्राप्नुवन्ति।
यः सन्तसङ्घे निवसति सः महतीं शान्तिं प्राप्नोति;
नामस्य अम्ब्रोसियल अमृतं तस्य आत्मानं मधुरं भवति।
सः विनयशीलः सत्त्वः स्वामिनः गुरोः प्रियः
- हे नानक, तस्य मनः शीतलं शान्तं च भवति। ||२८||
सलोक् : १.
प्रणमामि, विनयेन आराधनेन भूमौ पतामि, असंख्यवारं, सर्वशक्तिमान् सर्वशक्तिमान् भगवन्तं।
पाहि मां, भ्रमात् मां त्राहि देव। प्रसार्य नानकं हस्तं ददातु। ||१||
पौरी : १.
दद्दा - एतत् भवतः यथार्थं स्थानं नास्ति; भवता अवश्यं ज्ञातव्यं यत् तत् स्थानं वस्तुतः कुत्र अस्ति।
त्वं तत्स्थानस्य मार्गं साक्षात्कर्तुं आगमिष्यसि, गुरुस्य शबादस्य वचनस्य माध्यमेन।
इदं स्थानं, अत्र, परिश्रमेण प्रतिष्ठितम्, .
किन्तु एतस्य एकः अपि भागः भवता सह तत्र न गमिष्यति।
परं तस्य स्थानस्य मूल्यं तेषां एव ज्ञायते,
यस्य उपरि सिद्धः प्रभुः ईश्वरः स्वस्य अनुग्रहदृष्टिं क्षिपति।
तत् स्थायी सत्यं च स्थानं पवित्रसङ्गे साधसंगते लभ्यते;
नानक, ते विनयशीलाः सत्त्वा न भ्रमन्ति न च भ्रमन्ति। ||२९||
सलोक् : १.
यदा धर्मन्यायाधीशः कस्यचित् नाशं कर्तुं आरभते तदा तस्य मार्गे कोऽपि बाधकं स्थापयितुं न शक्नोति।
साध-संगत-संयुक्ताः भगवन्तं ध्यायन्ति ये नानक, ते त्राताः भवन्ति। ||१||
पौरी : १.
धधाः - कुत्र गच्छसि भ्रमन् अन्वेष्यसि ? तस्य स्थाने स्वस्य मनसि अन्वेषणं कुर्वन्तु।
ईश्वरः त्वया सह अस्ति तर्हि त्वं किमर्थं वने वनं भ्रमसि ।
साधसंगते पवित्रसङ्घे भवतः भयङ्करस्य अहङ्कारस्य गौरवस्य टीलं विध्वंसयतु।
त्वं शान्तिं प्राप्स्यसि, सहजानन्दं च तिष्ठसि; ईश्वरदर्शनस्य धन्यं दर्शनं दृष्ट्वा भवन्तः आनन्दिताः भविष्यन्ति।
यस्य तादृशः टीला अस्ति, सः म्रियते, गर्भद्वारा पुनर्जन्मस्य पीडां च प्राप्नोति।
अहङ्कार-स्वार्थ-अभिमान-संलग्नः भाव-सङ्ग-मत्तः पुनर्जन्म-आगमन-गमनं च करिष्यति ।
शनैः शनैः निरन्तरं च अहम् अधुना पवित्रसन्तानाम् समक्षं समर्पितवान्; अहं तेषां अभयारण्यम् आगतः।
ईश्वरः मम दुःखस्य पाशं छिनत्ति; हे नानक, तेन मां स्वस्मिन् विलीयते। ||३०||
सलोक् : १.
यत्र पवित्रजनाः सततं जगत्पतेः स्तुतिकीर्तनं स्पन्दन्ति नानक
- धार्मिकः न्यायाधीशः वदति यत्, "मृत्युदूत, तत् स्थानं मा उपसृत्य, अन्यथा त्वं वा अहं वा न पलायिष्यामि!" ||१||
पौरी : १.
नन्नः - यः स्वात्मानं जित्वा, जीवनयुद्धे विजयते।
अहङ्कारविरागयोः युद्धं कुर्वन् म्रियते सः उदात्तः सुन्दरः च भवति ।
यः स्वस्य अहङ्कारं निर्मूलयति, सः जीवितः एव मृतः तिष्ठति, सिद्धगुरुस्य शिक्षाभिः।
मनः जित्वा भगवन्तं मिलति; सः मानवस्त्रधारितः अस्ति।
न किमपि स्वस्य इति दावान् करोति; एकः प्रभुः तस्य लंगरः आश्रयः च अस्ति।
रात्रौ दिवा सः सर्वशक्तिमान् अनन्तं भगवन्तं सततं चिन्तयति।
मनः सर्वेषां रजः करोति; तादृशं कर्म कर्म करोति।
भगवतः आज्ञायाः हुकमं विज्ञाय सः शाश्वतं शान्तिं प्राप्नोति। तादृशं तस्य पूर्वनिर्धारितं दैवं नानक। ||३१||
सलोक् : १.
यः मां ईश्वरेण सह संयोजयितुं शक्नोति तस्मै मम शरीरं मनः धनं च समर्पयामि।
नानक मम शङ्का भयानि च निवृत्तानि, मृत्युदूतः मां पुनः न पश्यति । ||१||
पौरी : १.
तट्टः - ब्रह्माण्डस्य सार्वभौमस्य उत्कृष्टतानिधिस्य प्रति प्रेम आलिंगयतु।
चित्तकामफलं प्राप्स्यसि, तव प्रदीप्तपिपासा शाम्यति।